अध्याय ४ - भाग ४

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ प्राक् वहतेः ठक् ।
२ तेन दीव्यति खनति जयति जितं ।
३ संस्कृतं ।
४ कुलत्थक उपधात् अण् ।
५ तरति ।
६ गोपुच्छात् ठञ् ।
७ नौद्व्यचः ठन् ।
८ चरति ।
९ आकर्षात्ष्ठल् ।
१० पर्प आदिभ्यः ष्ठन् ।
११ श्वगणात् ठञ् च ।
१२ वेतन आदिभ्यः जीवति ।
१३ वस्नक्रयविक्रयात् ठन् ।
१४ आयुधात् छ च ।
१५ हरति उत्सङ्ग आदिभ्यः ।
१६ भस्त्रा आदिभ्यः ष्ठन् ।
१७ विभाषा विवधव्ज्वधात् ।
१८ अण् कूटिलिकायाः ।
१९ निर्वृत्ते अक्षद्यूत आदिभ्यः ।
२० क्त्रेर्मप् नित्यं ।
२१ अपमित्ययाचिताभ्यां कक् कनौ ।
२२ संसृष्- टे ।
२३ चूर्णात् इनिः ।
२४ लवणात् लुक् ।
२५ मुद्गात् अण् ।
२६ व्यञ्जनैरुपसिक्ते ।
२७ ओजः सहसम्भसा वर्तते ।
२९ परिमुखं च ।
३० प्रयच्छति गर्ह्यं ।
३१ कुस्ज्ददश एकादशात् ष्ठन् ष्ठचौ ।
३२ उञ्छति ।
३३ रक्षति ।
३४ शब्ददर्दुरं करोति ।
३६ परिपन्थं च तिष्ठति ।
३७ माथ=उत्तरपदपदवी=अनुपदं धावति ।
३८ आक्रन्दात्थञ् च ।
३९ पद उत्तरपदं गृह्- णाति ।
४० प्रतिकण्ठ अर्थ ललमं च ।
४१ धर्मं चरति ।
४२ प्रतिपथं एति ठन् च ।
४३ समवायान् समवैति ।
४४ परिषदः ण्यः ।
४५ सेनायाः वा ।
४६ संज्ञायां ललाटकुक्कुट्यौ पश्यति ।
४७ तस्य धर्म्यं ।
४८ अण् महिषी आदिभ्यः ।
४९ ऋतः अञ् ।
५० अवक्रयः ।
५१ तद् अस्य पण्यं ।
५२ लवणात् ठञ् ।
५३ किशर आदिभ्यः ष्ठन् ।
५४ शलालुनः अन्यतरस्स्यां ।
५५ शिल्पम् ।
५६ मड्डुकझर्जरात् अण् न्यतरस्यां ।
५७ प्रहरणं ।
५८ परश्वधात् ठञ् च ।
५९ शक्तियष्ट्योरीकक् ।
६० अस्तिनास्तिदिष्टं मतिः ।
६१ शीलं ।
६२ छत्त्र आदिभ्यः णः ।
६३ कर्म अध्ययने वृत्तं ।
६४ बहु अच्पूर्वपदात् ठच् ।
६५ हितं भक्षाः ।
६६ तद् अस्मै द्ज्यते नियुक्तं ।
६७ श्राणामांस ओदणात् टिठन् ।
६८ भक्तात् अण् अन्यतरस्यां ।
६९ तत्र नियुक्तः ।
७० अगार अन्तात् ठन् ।
७१ अध्यायिनि अदेशकालात् ।
७२ कठिन अन्तप्रस्तारसंथानेषु व्यवारति ।
७३ निकटे वसति ।
७४ आवसथात्ष्ठल् ।
७५ प्राक् हितात् यत् ।
७६ तद् वहति रथयुगप्रासङ्गं ।
७७ धुरः यत् ढकौ ।
७८ खः सर्वधुरात् ।
७९ एकधुरात् लुक् च ।
८० शकटात् अण् ।
८१ हलसीरात् ठक् ।
८२ संज्ञायां जन्याः ।
८३ विध्यति अधनुषा ।
८४ धनगणं लब्धा ।
८५ अन्णात् णः ।
८६ वशं गतः ।
८७ पदं अस्मिन् दृश्यम् ।
८८ मूलं अस्य आबर्हि ।
८९ संज्ञायां धेनुष्या ।
९० गृहपतिना संयुक्ते ञ्यः ।
९१ नौवयः धर्मविसमूलमूलसीतातुलाभ्यः तार्यतुल्यप्राप्यवध्य आनाम्यसमसमितसम्मितेषु ।
९३ छन्दसो निर्मिते ।
९४ उरसाः अण् च ।
९५ हृदयस्य प्रियः ।
९६ बन्धन् ए च ऋषौ ।
९७ मतजनहलात् करणजल्पकर्षेसु ।
९८ तत्र साधूः ।
९९ प्रतिजन आदिभ्यः खञ् ।
१०० भक्तात् णः ।
१०१ परिषदः ण्यः ।
१०२ कथाआदिभ्यः ठक् ।
१०३ गुड आदिभ्यः ठञ् ।
१०५ सभायाः यः ।
१०६ ढः छन्दसि ।
१०७ समानतीर्थे वासी ।
१०८ समान उदरे शयितसो च उदात्तः ।
१०९ सोदरात् यः ।
११० भवे छन्दसि ।
१११ पाथः नदीभ्यां ड्यण् ।
११२ वेशन्तहिमवद्भ्यां अण् ।
११३ स्रोतस्दह् विभाषा ड्यत् ड्यऊ ।
११४ सगर्भसयूथसनुतात् यन् ।
११५ तुग्रात् घन् ।
११६ अग्रात् यत् ।
११७ घ छौ च ।
११८ समुद्र अभ्रात् घः ।
११९ बर्हिषि दत्तं ।
१२० दूतस्यभागकर्मणी ।
१२१ रक्षः यातूणां हनणी ।
१२२ रेवतीजगतीहविष्याभ्यः प्रशस्ये ।
१२३ असुरस्य स्वं ।
१२४ मायायां अण् ।
१२५ तद्वान् आसां उपधानो मन्त्र इति इष्टकासु लुक् च मतोः ।
१२६ अश्विमान् अण् ।
१२७ वयस्यासु मूर्ध्नो मतुप् ।
१२८ मतु अर्थे मासतन्वोः ।
१२९ मधोर्ञ च ।
१३० ओजसः अहनि यत्खौ ।
१३२ ख च ।
१३३ पूर्वैः कृतं इनियौ च ।
१३४ अद्भिः संस्कृतं ।
१३५ सहस्रेण संमितऊ घः ।
१३६ मतौ च ।
१३७ सोमं अर्हति यः ।
१३८ मये च ।
१३९ मधोः ।
१४० वसोः संऊहे च ।
१४१ नक्षत्रात् घः ।
१४२ सर्वदेवात् तातिल् ।
१४३ शिवशम् अरिष्टय करे ।
१४४ भावे च .

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP