अध्याय २ - भाग ३

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ अनभिहिते ।
२ कर्मणि द्वितीया ।
३ तृतीया च होः छन्दसि ।
४ अन्तरा अन्तरेण युक्ते ।
५ काल अध्वनोरत्यन्तसंयोगे ।
६ अपवर्गे तृतीया ।
७ सप्तमीपञ्चम्यौ कारकमध्ये ।
८ कर्मप्रवचनीययुक्ते द्वितीया ।
९ यस्माद् अधिकं यस्य च ईश्वरवचनम् तत्र सप्तमी ।
१० पञ्चमी अपआङ्परिभिः ।
११ प्रतिनिधिप्रतिदाने च यस्मात् ।
१२ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायां अनध्वनि ।
१३ चतुर्थी सम्प्रदाने ।
१४ क्रिया अर्था उपपदस्य च कर्मणि स्तानिनः ।
१५ तुमर्थात् च भाववचनात् ।
१६ नमस्स्वस्तिस्वाहास्वधा अलम् व सट् ओगात् च ।
१७ मन्यकर्मणि अणादरे विभाषा अप्राणिषु ।
१८ कर्तृ' करणयोः तृतीया ।
१९ सहयुक्ते अप्रधाने ।
२० येन अङ्गविकारः ।
२१ इत्थम्भूतलक्षणे ।
२२ संज्ञः अन्यतरस्यां कर्मणि ।
२३ हेतौ ।
२४ अकर्तरि ऋणे पञ्चमी ।
२५ विभाषा गुणे अस्त्रियां ।
२६ षष्ठी हेतुप्रयोगे ।
२७ सर्वनाम्नः तृतीया च ।
२८ अपादाने पञ्चमी ।
२९ अन्य आरत् इतर ऋतेदिक्षब्द अञ्चु उत्तरपद आच् आहियुक्ते ।
३० षष्ठी अतसर्थप्रत्ययेन ।
३१ एनपा द्वितीया ।
३२ पृथक्विनानानाभिः तृतीया न्यतरस्यां ।
३३ करणे च स्तोक अल्पकृच्छ्रातिपयस्य असत्त्ववचनस्य ।
३४ दूर अन्तिक अर्थैः षष्ठी न्यतरस्यां ।
३५ दूर अन्तिक अर्थेभ्यो द्वितीया च ।
३६ सप्तमी अधिकरणे ।
३७ यस्य च भावेन भावलक्षणं ।
३८ षष्ठी च अणादरे ।
३९ स्वामि(न्)ईश्वर अधिपतिदायादसाक्षि(न्)प्रतिभूप्रसुतैश्च ।
४० आयुक्तकुशलाभ्यां च आसेवायाम् ।
४१ यतः च निर्धारणं ।
४२ पञ्चमी विभक्ते ।
४३ साधुनिपुणाभ्यां अर्चायां सप्तमी अप्रतेः ।
४४ प्रसित उत्सुकाभ्यां तृतीया च ।
४५ नक्षत्रे च लुपि ।
४६ प्रातिपदिक अर्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।
४७ सम्बोधने च ।
४८ सा आमन्त्रितं ।
४९ एकवचनं संबुद्धिः ।
५० षष्ठी शेषे ।
५१ ज्नः अविदर्थस्य करणे ।
५२ अधि इक् अर्थदय ईशां कर्मणि ।
५३ कृञः प्रतियत्ने ।
५४ रुजा अर्थानां भाववचनानाम् अज्वरेः ।
५५ आशिषि नाथः ।
५६ जासिनिप्रहणनाटक्राथपिषां हिंसायां ।
५७ व्यवहृपणोः समर्थयोः ।
५८ दिवः तदर्थस्य ।
५९ विभाषा उपसर्गे ।
६० द्वितीया ब्राह्मणे ।
६१ प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ।
६२ चतुर्थ्यर्थे बहुलं छन्दसि ।
६३ यजेश्च करणे ।
६४ कृत्वसर्थप्रयोगे काले अधिकरणे ।
६५ कर्तृकर्मणोः कृति ।
६६ उभयप्राप्तौ कर्मणि ।
६७ क्तस्य च वर्तमाने ।
६८ अधिकरनवाचिनश्च ।
६९ न ल उ उकाव्ययनिष्ठाखल्र्थतृनां ।
७० अक इनोर्भविष्यद् आधमर्ण्ययोः ।
७१ कृत्यानां कर्तरि वा ।
७२ तुल्य अर्थैरतुला उपमाभ्यां तृतीया अन्यतरस्यां ।
७३ चतुर्थी च आशिषि आयुष्यमद्रभद्रकुशलसुख अर्थहितैः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP