अध्याय २ - भाग १

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ समर्थः पदविधिः ।
२ सुप् आमन्त्रिते पर अङ्गवत् स्वरे ।
३ प्राक् कडारात् समासः ।
४ सह सुपा ।
५ अव्ययीभावः ।
६ अव्ययं विभक्तिसमीपसमृद्धिव्यृद्धिअर्थ अभाव अत्ययासम्प्रतिशब्दप्रादुर्भावपश्चात् यथा आनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्य अन्तवचनेषु ।
७ यथा असादृये ।
८ यावद् अवधारणे ।
९ सुप् प्रतिना मात्रा अर्थे ।
१० अक्षशलाकासंख्याः परिणा ।
११ विभाषा ।
१२ अपपरिबहिसञ्चवः पञ्चम्या ।
१३ आङ् मर्यादाअभिविध्योः ।
१४ लक्षणेन अभिप्रती आभिमुख्ये ।
१५ अनुर्यत्समया ।
१६ यस्य च आयामः ।
१७ तिष्ठद्गुप्रभृतीनि च ।
१८ पारे मध्ये षष्ठ्या वा ।
१९ संख्या वंश्येन ।
२० नदीभिश्च ।
२१ अन्यपदार्थे च संज्ञायां ।
२२ तत्पुरुषः ।
२३ द्विगुश्च ।
२४ द्वितीया श्रित अतीत पतितगत अत्यस्तप्राप्त आपन्नैः ।
२५ स्वयं क्तेन ।
२६ खट्वा क्षेपे ।
२७ सामि ।
२८ कालाः ।
२९ अत्यन्तसंयोगे च ।
३० तृतीया तत्कृत अर्थेन गुणवचनेन ।
३१ पूर्वसदृशसम ऊन अर्थकलहनिपुणमिश्रश्लक्ष्णैः ।
३२ कर्तृकरणे कृता बहुलं ।
३३ कृत्यैरधिक आर्थवचने ।
३४ अन्नेन व्यञ्जनं ।
३५ भक्ष्येण मिश्रीकरणं ।
३६ चतुर्थी तदर्थ अर्थबलिहितसुखरक्षितैः ।
३७ पञ्चमी भयेन ।
३८ अपेत अपोढमुक्तपतित अपत्रस्तैरल्पशः ।
३९ स्तोक अन्तिकदूर अर्थकृच्छ्राणि क्तेन ।
४० सप्तमी शौण्डैः ।
४१ सिद्धशुष्कपक्वबन्धैश्च ।
४२ ध्वाङ्क्षेण क्षेपे ।
४३ कृत्यैरृणे ।
४४ संज्ञायां ।
४५ क्तेन अहोरात्र अवयवाः ।
४६ तत्र ।
४७ क्षेपे ।
४८ पात्रेसमित आदयः च ।
४९ पूर्वकाल एकसर्वजरत्पुराणनवकेवलाः समान धिकरणेन ।
५० दिक्संख्ये संज्ञायां ।
५१ तद्धित अर्थौत्तरपदसमाहारे च ।
५२ संख्यापूर्वो द्विगुः ।
५३ कुत्सितानै कुत्सनैः ।
५४ पाप अणके कुत्सितैः ।
५५ उपमानानि सामानयवचनैः ।
५६ उपमितं व्याघ्र आबिभिः सामान्य अप्रयोगे ।
५७ विशेषणं विशेष्येण बहुलम् ।
५८ पूर्व अपरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ।
५९ श्रेणि आदयः कृत आदिभिः ।
६० क्तेन नञ्विशिष्टेन अनञ् ।
६१ सत्महत्परम उत्तम उत्क्र्ष्ट् आः पूज्यमनैः ।
६२ वृन्दारकनागकुञ्जरैः पूज्यमानं ।
६३ कतरकतमौ जातिपरिप्रश्ने ।
६४ किं क्षेपे ।
६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तृश्रोत्रिय अध्यापकधूर्तैर्जातिः ।
६६ प्रशंसावचनैश्च ।
६७ युवा खलतिपलितवलिनजरतीभिः ।
६८ कृत्यतुल्य आख्या अजात्या ।
६९ वर्णो वर्णेन ।
७० कुमारः श्रमणा आदिभिः ।
७१ चतुष्पादो गर्भिण्या ।
७२ मयूरव्यंसक आदयश्च ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP