अध्याय २ - भाग २

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ पूर्व अपर अध् अर उत्तरं एकदेशिना क धिकरणे ।
२ अर्धं नपुंसकम् ।
३ द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां ।
४ प्राप्त आपन्ने च द्वितीयया ।
५ कालाः पर्तिमाणिना ।
६ नञ् ।
७ ईषत् अकृता ।
८ षष्ठी ।
९ याजक आदिभिश्च ।
१० न निर्धारणे ।
११ पूरणगुणसुहित अर्थ सत् अव्ययतव्यसमान धिकरणेन ।
१२ क्तेन च पूजायां ।
१३ अधिकरणवाचिना च ।
१४ कर्मणि च ।
१५ तृच् अकाभ्यां कर्तरि ।
१६ कर्तरि च ।
१७ नित्यं क्रीडाजीविकयोः ।
१८ कुगतिप्र आदयः ।
१९ उपपदं अतिङ् ।
२० अमा एव अव्ययेन ।
२१ तृतीयाप्रभृतीनि अन्यतरस्यां ।
२२ क्त्वा च ।
२३ शेषो बहुव्रीहिः ।
२४ अनेकं अन्यपद अर्थे ।
२५ संख्यया अव्यय असन्न अदूर अधिकसंख्याः संख्येये ।
२६ दिङ्नामान्य् अन्तराले ।
२७ तत्र तेन इदं इति सरूपे ।
२८ तेन सह इति तुल्ययोगे ।
२९ च अर्थे द्वंद्वः ।
३० उपसर्जनं पूर्वम् ।
३१ राजदन्त आदिषु परं ।
३२ द्वंद्वे घि ।
३३ अच् अदि अत् अन्तं ।
३४ अल्प अच्तरं ।
३५ सप्तमीविशेषणे बह्व्रीहौ ।
३६ निष्ठा ।
३७ वा आहित अग्नि आदिषु ।
३८ कडाराः कर्मधराये ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP