अध्याय २ - भाग ४

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ द्विगुरेकवचनं ।
२ द्वंद्वश्च प्राणि(न्)तूर्यसेना ङ्गानां ।
३ अनुवादे चरणानां ।
४ अध्वर्युक्रतुरनपुंसकं ।
५ अध्ययनतः अविप्रकृष्ट आख्यानां ।
६ जातिरप्राणिनां ।
७ विशिष्टलिङ्गो नदी देशः अग्रामाः ।
८ क्षुद्रजन्तवः ।
९ येषां च विरोधः शाश्वतिकः ।
१० शूद्राणां अनिर्वसितानाम् ।
११ गवाश्वप्रभृतीनि च ।
१२ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुनिअश्ववडवपूर्वापर अधरोत्तराणां ।
१३ विप्रतिषिद्धं च अनधिकरणवाचि ।
१४ न दधिपय आदीनि ।
१५ अधिकरण एतावत्त्वे च ।
१६ विभाषा समीपे ।
१७ स नपुंसकं ।
१८ अव्ययीभावश्च ।
१९ तत्पुरुसः अनञ्कर्मधारयः ।
२० संज्ञायां कन्था उशीनरेषु ।
२१ उपज्ञा उपक्रमं तदादि आचिख्यासायां ।
२२ छाया बाहुल्ये ।
२३ सभा राज(न्)अमनुष्यपूर्वा ।
२४ अशाला च ।
२५ विभाषा सेनासुराछायासालानिसानां ।
२६ परवत् लिङ्गं द्वंद्वतत्पुरुषयोः ।
२७ पूर्ववत् अश्ववडवौ ।
२८ हेमन्तशिशिरौ अहोरात्रे च छन्दसि ।
२९ रात्र अह्न अहः पुंसि ।
३० अपथं नपुंसक्स्ं ।
३१ अर्धर्चाः पुंसि च ।
३२ इदमः अन्वादेशे अश् अनुदात्तः तृतीया आदौ ।
३३ एतदः त्रतसोः त्रतसौ च अनुदात्तौ ।
३४ द्वितीयाता ओस्सु एनः ।
३५ आर्धधातुके ।
३६ अदो जग्धिर्ल्यप् ति किति ।
३७ लुङ्सनोर्घस्ल् ।
३८ घञपोश्च ।
३९ बहुलं छन्दसि ।
४० लिट्य् अन्यतरस्यां ।
४१ वेञो वयिः ।
४२ हनो वध लिङि ।
४३ लुङि च ।
४४ आत्मनेपदेषु अन्यतरस्यां ।
४५ इणो गा लुङि ।
४६ णौ गमिरबोधने ।
४७ सनि च ।
४८ इङश्च ।
४९ गाङ् लिटि ।
५० विभाषा लुङ्लृङोः ।
५१ णौ च सन् चङोः ।
५२ अस्तेर्भूः ।
५३ ब्रुवो वचिः ।
५४ चक्षिङः ख्याञ् ।
५५ वा लिटि ।
५६ अजेर्वी अघञपोः ।
५७ वा यौ ।
५८ ण्यक्षत्रियआर्षञ्- इतो यूनि लुक् अणिञोः ।
५९ पैल आदिभ्यः च ।
६० इञः प्राचां ।
६१ न तौल्वलिभ्यः ।
६२ तद्राजस्य बहुषु तेन एव अस्त्रियां ।
६३ यस्क आदिभ्यो गोत्रे ।
६४ यञञोश्च ।
६५ अत्रिभृगुकुत्सवसिष्ठगोतम अङ्गिरोभ्यश्च ।
६६ बहु अचः इञः प्राच्यभरतेषु ।
६७ न गोपवन आदिभ्यह् ।
६८ तिककितव आदिभ्यो द्वंद्वे ।
६९ उपक आदिभ्यः अन्यतरस्यां अद्वंद्वे ।
७० आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ।  
७१ सुपो धातुप्रातिपदिकयोः ।
७२ अदिप्रभृतिभ्यः शपः ।
७३ बहुलं छन्दसि ।
७४ यङः अचि च ।
७५ जुहोति आदिभ्यः श्लुः ।
७६ बहुलं छन्दसि ।
७७ गातिस्था- घुपाभूयः सिचः परस्मैपदेषु ।
७८ विभाषा घ्राधेट्शा छासः ।
७९ तन् आदिभ्यः तथासोः ।
८० मन्त्रे घसह्वरणशवृदह आत्वृच्कृगमिजनिभ्यो लेः ।
८१ आमः ।
८२ अव्ययात् आप्सुपः ।
८३ न अव्ययीभावात् अतः अं तु अपञ्चम्याः ।
८४ तृतीयासप्तम्योर्बहुलं ।
८५ लुटः प्रथमस्य डारौरसः

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP