रघुवंश - पञ्चदश: सर्ग:

महाकवी कालिदासाने ’रघुवंश ’ या महाकाव्यातील एकोणीस भागात राजा दिलीप , त्याचा पुत्र रघु , रघुचा पुत्र अज , अजचा पुत्र दशरथ , दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे .


कृतसीतापरित्याग : स रत्नाकरमेखलाम् ।

बुभुजे पृथिवीपाल : पृथिवीमेव केवलाम् ॥१॥

लवणेन विलुप्तेज्यास्तामिस्रेण तमभ्ययु : ।

मुनयो यमुनाभाज : शरण्यं शरणार्थिन : ॥२॥

अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा ।

त्राणाभावे हि शापास्त्रा : कुर्वन्ति तपसो व्ययम् ॥३॥

प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् ।

धर्मसंरक्षणार्थेव प्रवृत्तिर्भुवि शार्ङ्गिण : ॥४॥

ते रामाय वधोपायमाचख्युर्विबुधद्विष : ।

दुर्जयो लवण : शूली विशूल : प्रार्थ्यतामिति ॥५॥

आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघव : ।

करिष्यन्निव नामास्य यथार्थमरिनिग्रहात् ॥६॥

य : कश्चन रघूणां हि परमेक : परंतप : ।

अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वर : ॥७॥

अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी ।

ययौ वनस्थली : पश्यन्पुष्पिता : सुरभीरभी : ॥८॥

रामादेशादनुगता सेना तस्यार्थसिद्धये ।

पश्चादध्यनार्थस्य धातोरधिरिवाभवत् ॥९॥

आदिष्टवत्र्मा मुनिभि : स गच्छंस्तपसां वर : ।

विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान् ॥१०॥

तस्य मार्गवशादेका बभूव वसतिर्यत : ।

रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥११॥

तमृषि : पूजयामास कुमारं क्लान्तवाहनम् ।

तप :प्रभावसिद्धाभिर्विशेषप्रतिपत्तिभि : ॥१२॥

तस्यामेवास्य यामिन्यामन्तर्वन्ती प्रजावती ।

सुतावसूत संपन्नौ कोशदण्डाविव क्षिति : ॥१३॥

संतानश्रवणाद्भ्रातु : सौमित्रि : सौमनस्यवान् ।

प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ॥१४॥

स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिज : ।

वनात्करमिवादाय सत्त्वराशिमुपस्थित : ॥१५॥

धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुह : ।

क्रव्याद्गणपरीवारश्चिताग्निरिव जंगम : ॥१६॥

अपशूलं तमासाद्य लवणं लक्ष्मणानुज : ।

रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥१७॥

नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् ।

दिष्ट्या त्वमसि मे धात्रा भीतेनेवोपपादित : ॥१८॥

इति संतज्र्य शत्रुघ्नं राक्षसस्तज्जिघांसया ।

प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम् ॥१९॥

सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृत : ।

गात्रं पुष्परज : प्राप न शाखी नैर्ऋतेरित : ॥२०॥

विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् ।

प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम् ॥२१॥

ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडित : ।

सिकतात्वादपि परं प्रपेदे परमाणुताम् ॥२२॥

तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचर : ।

एकताल इवोत्पातपवनप्रेरितो गिरि : ॥२३॥

काष्र्णेन पत्रिणा शत्रु : स भिन्नहृदय : पतन् ।

अनिनाय भुव : कम्पं जहाराश्रमवासिनाम् ॥२४॥

वयसां पङ्क्तय : पेतुर्हतस्योपरि विद्विष : ।

तत्प्रतिद्वन्द्विनो मूर्घ्नि दिव्या : कुसुमवृष्टय : ॥२५॥

स हत्वा लवणं वीरस्तदा मेने महौजस : ।

भ्रातु : सोदर्यमात्मानमिन्द्रजिद्वधशोभिन : ॥२६॥

तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभि : ।

शुशुभे विक्रमोदग्रं व्रीडयावनतं शिर : ॥२७॥

उपकूलं च कालिन्द्या : पुरीं पौरुषभूषण : ।

निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृति : ॥२८॥

या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभि : ।

स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥२९॥

तत्र सौधगत : पश्यन्यमुनां चक्रवाकिनीम् ।

हेमभक्तिमतीं भूमे : प्रवेणीमिव पिप्रिये ॥३०॥

सखा दशरथस्यापि जनकस्य च मन्त्रकृत् ।

संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ॥३१॥

स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।

कवि : कुशलवावेव चकार किल नामत : ॥३२॥

साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ ।

स्वकृतिं गापयामास कविप्रथमपद्धतिम् ॥३३॥

रामस्य मधुरं वृत्तं गायन्तो मातुरग्रत : ।

तद्वियोगव्यथां किंचिच्छिथिलीचक्रतु : सुतौ ॥३४॥

इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजस : ।

तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनव : ॥३५॥

शत्रुघातिनि शत्रुघ्न : सुबाहौ च बहुश्रुते ।

मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुक : ॥३६॥

भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् ।

मैथिलीतनयोद्गीतनि :स्पन्दमृगमाश्रमम् ॥३७॥

वशी विवेश चायोध्यां रथ्यसंस्कारशोभिनीम् ।

लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम् ॥३८॥

स ददर्श सभामध्ये सभासद्भिरुपस्थितम् ।

रामं सीतापरित्यागादसामान्यपतिं भुव : ॥३९॥

तमभ्यनन्दत्प्रणतं लवणान्तकमग्रज : ।

कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम् ॥४०॥

स पृष्ट : सर्वतो वार्तमाख्यद्राज्ञे न संततिम् ।

प्रत्यर्पयिष्यत : काले कवेराद्यस्य शासनात् ॥४१॥

अथ जानपदो विप्र : शिशुमप्राप्तयौवनम् ।

अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपते : ॥४२॥

शोचनीयासि वसुधे या त्वं दशरथाच्च्युता ।

रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता ॥४३॥

श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघव : ।

न त्द्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥४४॥

स मुहूर्तं क्षमस्वेति द्विजमाश्वास्य दु :खितम् ।

यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥४५॥

आत्तशस्त्रस्तदध्यास्य प्रस्थित : स रघूद्वह : ।

उच्चचार पुरस्तस्य गूढरूपा सरस्वती ॥४६॥

राजन् प्रजासु ते कश्चिदपचार : प्रवर्तते ।

तमन्विष्य प्रशमयेर्भविष्यसि तत : कृती ॥४७॥

इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् ।

दिश : पपात पत्रेण वेगनिष्कम्पहेतुना ॥४८॥

अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् ।

ददर्श कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम् ॥४९॥

पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमप : ।

आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम् ॥५०॥

तपस्यनधिकारित्वात्प्रजानां तमघावहम् ।

शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥५१॥

स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।

ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ॥५२॥

कृतदण्ड : स्वयं राज्ञा लेभे शूद्र : सतां गतिम् ।

तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥५३॥

रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना ।

महौजसा संयुयुजे शरत्काल इवेन्दुना ॥५४॥

कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहम् ।

ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥५५॥

स दधन्मैथिलीकण्ठनिव्र्यापारेण बाहुना ।

पश्चान्निववृते राम : प्राक्परासुद्र्विजात्मज : ॥५६॥

तस्य पूर्वोदितां निन्दां द्विज : पुत्रसमागत : ।

स्तुत्वा निवर्तयामास त्रातुर्वैवस्वतादपि ॥५७॥

तमध्वराय मुक्ताश्वं रक्ष :कपिनरेश्वरा : ।

मेघा : सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनै : ॥५८॥

दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षय : ।

न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ॥५९॥

उपशल्यनिविष्टैस्तैश्चतुद्र्वारमुखी बभौ ।

अयोध्या सृष्टलोकेव सद्य : पैतामही तनु : ॥६०॥

श्लाघ्यस्त्यागोऽपि वैदेत्द्याः पत्यु : प्राग्वंशवासिन : ।

अनन्यजाने : सैवासीद्यस्माज्जाया हिरण्मयी ॥६१॥

विधेरधिकसंभारस्तत : प्रववृते मख : ।

आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिण : ॥६२॥

अथ प्राचेतसोपज्ञं रामायणमितस्तत : ।

मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ ॥६३॥

वृत्तं रामस्य वाल्मीके : कृतिस्तौ किंनरस्वनौ ।

किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम् ॥६४॥

रूपे गीते च माधुर्यंतयोस्तज्ज्ञैर्निवेदितम् ।

ददर्श सानुजो राम : शुश्राव च कुतूहली ॥६५॥

तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ ।

हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली ॥६६॥

वयोवेषविसंवादि रामस्य च तयोस्तदा ।

जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत ॥६७॥

उभयोर्न तथा लोक : प्रावीण्येन विसिष्मिये ।

नृपते : प्रीतिदानेषु वीतस्पृहतया यथा ॥६८॥

गेये को नु विनेता वां कस्य चेयं कृति : कवे : ।

इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥६९॥

अथ सावरजो राम : प्राचेतसमुपेयिवान् ।

ऊरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥७०॥

स तावाख्याय रामाय मैथिलीयौ तदात्मजौ ।

कवि : कारुणिको वव्रे सीताया : संपरिग्रहम् ॥७१॥

तात शुद्धा समक्षं न : स्नुषा ते जातवेदसि ।

दौरात्म्याद्रक्षसस्तां तु नात्रत्या : श्रद्दधु : प्रजा : ॥७२॥

ता : स्वचारित्रयमुद्दिश्य प्रत्याययतु मैथिली ।

तत : पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥७३॥

इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनि : ।

शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥७४॥

अन्येद्युरथ काकुत्स्थ : संनिपात्य पुरौकस : ।

कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥७५॥

स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया ।

ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थित : ॥७६॥

काषायपरिवीतेन स्वपदार्पितचक्षुषा ।

अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥७७॥

जनास्तदालोकपथात्प्रतिसंहृतचक्षुष : ।

तस्थुस्तेऽवाङ्‍मुखा : सर्वे फलिता इव शालय : ॥७८॥

तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टर : ।

कुरु नि :संशयं वत्से स्ववृत्ते लोकमित्यशात् ॥७९॥

अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पय : ।

आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥८०॥

वाङ्मन :कर्मभि : पत्यौ व्यभिचारो यथा न मे ।

तथा विश्वंभरे देवि मामन्तर्धातुमर्हसि ॥८१॥

एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुव : ।

शातह्रदमिव ज्योति : प्रभामण्डलमुद्ययौ ॥८२॥

तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी ।

समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा ॥८३॥

सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् ।

मामेति व्याहरत्येव तस्मिन्पातालमभ्यगात् ॥८४॥

धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिण : ।

गुरुर्विधिबलापेक्षी शमयामास धन्विन : ॥८५॥

ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।

राम : सीतागतं स्नेहं निदधे तदपत्ययो : ॥८६॥

युधाजितस्य संदेशात्स देशं सिन्धुनामकम् ।

ददौ दत्तप्रभावाय भरताय भृतप्रज : ॥८७॥

भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् ।

आतोद्यं ग्राहयामास समत्याजयदायुधम् ॥८८॥

स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययो : ।

अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुन : ॥८९॥

अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ ।

शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ॥९०॥

इत्यारोपितपुत्रास्ते जननीनां जनेश्वरा : ।

भर्तृलोकप्रपन्नानां निवापान्विदधु : क्रमात् ॥९१॥

उपेत्य मुनिवेषोऽथ काल : प्रोवाच राघवम् ।

रह :संवादिनौ पश्येदावां यस्तं त्यजेरिति ॥९२॥

तथेति प्रतिपन्नाय विवृतात्मा नृपाय स : ।

आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिन : ॥९३॥

विद्वानपि तयोद्र्वा :स्थ : समयं लक्ष्मणोऽभिनत् ।

भीतो दुर्वासस : शापाद्रामसंदर्शनार्थिना ॥९४॥

स गत्वा सरयूतीरं देहत्यागेन योगवित् ।

चकारावितथां भ्रातु : प्रतिज्ञां पूर्वजन्मन : ॥९५॥

तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।

राघव : शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ॥९६॥

स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् ।

शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥९७॥

उदक्प्रतस्थे स्थिरधी : सानुजोऽग्निपुर :सर : ।

अन्वित : पतिवात्सल्याद्गृहवर्जमयोध्यया ॥९८॥

जगृहुस्तस्य चित्तज्ञा : पदवीं हरिराक्षसा : ।

कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभि : ॥९९॥

उपस्थितविमानेन तेन भक्तानुकम्पिना ।

चक्रे त्रिदिवनि :श्रेणि : सरयूरनुयायिनाम् ॥१००॥

यद्गोप्रतरकल्पोऽभूत्संमर्दस्तत्र मज्जताम् ।

अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥१०१॥

स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।

त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत् ॥१०२॥

निर्वत्र्यैवं दशमुखशिरश्छेदकार्यं सुराणां

विष्वक्सेन : स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् ।

लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा

कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च ॥१०३॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

श्रीरामस्वर्गारोहणो नाम पञ्चदश : सर्ग : ॥

N/A

References : N/A
Last Updated : May 10, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP