रघुवंश - पंचम: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


तमध्वरे विश्वजिति क्षितीशं नि:शेषविश्राणितकोशजातम् ।

उत्पातविद्यो गुरूदक्षिणार्थी कौत्स: प्रपेदे वरतन्तुशिष्य: ॥१॥

स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायाघ्र्यमनर्घशील: ।

श्रुतप्रकाशं यशसा प्रकाश: प्रत्युज्जगामातिथिमातिथेय: ॥२॥

तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।

विशांपतिर्विष्टरभाजमारात्कृताञ्जलि: कृत्यविदित्युवाच ॥३॥

अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरूस्ते ।

यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मे: ॥४॥

कायेन वाचा मनसाओइ शश्वद्यत्संभृतं वासवधैर्यलोपि ।

आपाद्यते न व्ययमन्तरायै: कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥५॥

आधारबन्धप्रमुखै: प्रयत्नै: संवर्धितानां सुतनिर्विशेषम् ।

कच्चिन्न वाय्वादिरूपप्लवो व: श्रमच्छिदामाश्रमपादपानाम् ॥६॥

क्रियानिमित्तेश्वपि वत्सलत्वादभग्नकामा मुनिभि: कुशेषु ।

तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूति: ॥७॥

निर्वत्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलय: पितृणाम् ।

तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥८॥

नीवारपाकादि कडंगरीयैरामृश्यते जानपदैर्न कच्चित् ।

कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं व: ॥९॥

अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।

कालो त्द्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥१०॥

तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।

अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ॥११॥

इत्यघ्र्यपात्रानुमितव्ययस्य रघोरूदारामपि गां निशम्य ।

स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्य: ॥१२॥

सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।

सूर्ये तपत्यावरणाय दृष्टे: कल्पेत लोकस्य कथं तमिस्रा ॥१३॥

भक्ति: प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयातिशेषे ।

व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषाद: ॥१४॥

शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितद्र्धि: ।

आरण्यकोपात्तफलप्रसूति: स्तम्बेन नीवार इवावशिष्ट: ॥१५॥

स्थाने भवानेकनराधिप: सन्नकिंचनत्वं मखजं व्यनक्ति ।

पर्यायपीतस्य सुरैर्हिमांशो: कलाक्षय: श्लाघ्यतरो हि वृद्धे: ॥१६॥

तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये ।

स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि ॥१७॥

एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।

किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ॥१८॥

ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।

वर्णाश्रमाणां गुरवे स वर्णी विचक्षण: प्रस्तुतमाचचक्षे ॥१९॥

समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरूदक्षिणायै ।

स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥२०॥

निर्बन्धसंजातरूषार्थकाश्र्यमचिन्तयित्वा गुरूणाहमुक्त: ।

वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥२१॥

सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।

अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥२२॥

इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।

एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथ: ॥२३॥

गुर्वर्थमर्थी श्रुतपारदृश्वा रघो: सकाशादनवाप्य कामम् ।

गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतार: ॥२४॥

स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्निगारे ।

द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥२५॥

तथेति तस्यावितथं प्रतीत: प्रत्यग्रहीत्संगरमग्रजन्मा ।

गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥२६॥

वसिÅमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।

मरूत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥२७॥

अथाधिशिश्ये प्रयत: प्रदोषे रथं रघु: कल्पितशस्त्रगर्भम् ।

सामन्तसंभावनयैव धीर: कैलासनाथं तरसा जिगीषु: ॥२८॥

प्रात: प्रयाणाभिमुखाय तस्मै सविस्मया: कोषगृहे नियुक्ता: ।

हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसु: पतितां नभस्त: ॥२९॥

स भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।

दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥३०॥

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतानभिनन्द्यस¶वौ ।

गुरूप्रदेयाधिकनि:स्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥३१॥

अथोष्टÕवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षि: ।

स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वाचमुवाच कौत्स: ॥३२॥

किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपते: प्रजानाम् ।

अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥३३॥

आशास्यमन्यत्पुनरूक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।

पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवत: पितेव ॥३४॥

इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरो: सकाशम् ।

राजापि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोक: ॥३५॥

ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।

अत: पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥३६॥

रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।

न कारणात्स्वाद्भिभिदे कुमार: प्रवर्तितो दीप इव प्रदीपात् ॥३७॥

उत्पातविद्यं विधिद्गुरूभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।

श्री: साभिलाषापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥३८॥

अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्या: ।

आप्त: कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्ट: ॥३९॥

तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशश्च पुत्रम् ।

प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥४०॥

तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभि: ।

मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरूद्यानविहारकल्पा: ॥४१॥

स नर्मदारोधसि सीकराद्र्रैर्मरूद्भिरानर्तितनक्तमाले ।

निवेशयामास विङघिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥४२॥

अथोपरिष्टाद्भ्रमरैभ्र्रमद्भिः प्राक्सूचितान्त:सलिलप्रवेश: ।

निर्धौतदानामलगण्डभित्तिर्वन्य: सरित्तो गज उन्ममज्ज ॥४३॥

नि:शेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु ।

नीलोध्र्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥४४॥

संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुख: सशब्दम् ।

बभौ स भिन्दन्बृहतस्तरंगान्वार्यर्गलाभङ्ग इव प्रवृत्त: ॥४५॥

शैलोपम: शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।

पूर्वं तदुत्पीडितवारिराशि: सरित्प्रवाहस्तटमुत्ससर्प ॥४६॥

तस्यैकनागस्य कपोलभित्त्यो र्जलावगाहक्षणमेकशान्ता ।

वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्री: ॥४७॥

सप्तच्छदक्षीरकटुप्रवाहमसत्द्यमाघ्राय मदं तदीयम् ।

विलङ्घिताधोरणतीव्रयत्ना: सेनागजेन्द्रा विमुखा बभूवु: ॥४८॥

स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नक्षपर्यस्तरथं क्षणेन ।

रामापरित्राणविहस्तयोधं सेननिवेशं तुमुलं चकार ॥४९॥

तमापतन्तं नृपतेरवध्यो वन्य: करीति श्रुतवान्कुमार: ।

निर्वर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशाङ्गý: ॥५०॥

स विद्धमात्र: किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्ट: ।

स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुव्र्योमचर: प्रपेदे ॥५१॥

अथ प्रभावोपनतै: कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पै: ।

उवाच वाग्मी दशनप्रभाभि: संवर्धितोर:स्थलतारहार: ॥५२॥

मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।

अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥५३॥

स चानुनीत: प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् ।

उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥५४॥

इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यज: कुम्भमयोमुखेन ।

संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥५५॥

संमोचित: सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ।

प्रतिप्रियं चे»वतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धि: ॥५६॥

संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।

गान्धर्वमादत्स्व यत: प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥५७॥

अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभू: प्रहरन्नपि त्वम् ।

तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥५८॥

तथेत्युपस्पृश्य पय: पवित्रं सोमोद्भवाया: सरितो नृसोम: ।

उदङ्मुख: सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ॥५९॥

एवं तयोरध्वनि दैवयोगादासेदुषो: सख्यमचिन्त्यहेतु ।

एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ॥६०॥

तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरूप्रहर्ष: ।

प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥६१॥

प्रवेश्य चैनं पुनरग्रयायी नीचैस्तथोपाचरदर्पितश्री: ।

मेने यथा तत्र जन: समेतो वैदर्भमागन्तुमजं गृहेशम् ॥६२॥

तस्याधिकारपुरूषै: प्रणतै: प्रदिष्टां

प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम्।

रम्यां रघुप्रतिनिधि: स नवोपकार्यां

बाल्यात्परामिव दशां मदनोऽध्युवास ॥६३॥

तत्र स्वयंवरसमाहृतराजलोकं

कन्याललाम कमनीयमजस्य लिप्सो:।

भावावबोधकलुषा दयितेव रात्रौ

निद्रा चिरेण नयनाभिमुखी बभूव ॥६४॥

तं कर्णभूषणनिपीडितपीवरांसं

शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।

सूतात्मजा: सवयस: प्रथितप्रबोधं

प्राबोधयन्नुषसि वाग्भिरूदारवाच: ॥६५॥

रात्रिर्गता मतिमतां वर मुWच शय्यां

धात्रा द्विधैव ननु धूर्जगतो विभक्ता ।

तामेकतस्तव बिभर्ति गुरूर्विनिद्ररू

स्तस्या भवानपरधुर्यपदावलम्बी ॥६६॥

निद्रावशेन भवताप्यनवेक्षमाणा

पर्युत्सुकत्वमबला निशि खण्डितेव ।

लक्ष्मीर्विनोदयति येन दिगन्तलम्बी

सोऽपि त्वदाननरूचिं विजहाति चन्द्र: ॥६७॥

तद्वल्गुना युगपदुन्मिषितेन तावत्रू

सद्य: परस्परतुलामधिरोहतां द्वे ।

प्रस्पन्दमानपरूषेतरतारमन्तरू

श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥६८॥

वृन्ताच्छ्लथं हरति पुष्पमनोकहानां

संसृज्यते सरसिजैररूणांशुभिन्नै: ।

स्वाभाविकं परगुणेन विभातवायु:

सौरभ्यमीप्सुरिव ते मुखमारूतस्य ॥६९॥

ताम्रोदरेषु पतितं तरूपल्लवेषु

निर्धौतहारगुलिकाविशदं हिमाम्भ:

आभाति लब्धपरभागतयाधरोष्ठे

लीलास्मितं सदशनार्चिरिव त्वदीयम् ॥७०॥

यावत्प्रतापनिधिराक्रमते न भानुरू

रह्नाय तावदरूणेन तमो निरस्तम् ।

आयोधनाग्रसरतां त्वयि वीर याते

किं वा रिपूंस्तव गुरू: स्वयमुच्छिनत्ति ॥७१॥

शय्यां जहत्युभयपक्षविनीतनिद्रा:

स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।

येषां विभाति तरूणारूणरागयोगारू

»िन्नाद्रिगैरिकतटा इव दन्तकोशा: ॥७२॥

दीर्घेष्वमी नियमिता: पटमण्डपेषु

निद्रां विहाय वनजाक्ष वनायुदेश्या: ।

वक्त्रोष्मणा मलिनयन्ति पुरोगतानि

लेत्द्यानि सैन्धवशिलाशकलानि वाहा: ॥७३॥

भवति विरलभक्तिम्र्लानपुष्पोपहार:

स्वकिरणपरिवेषोद्भेदशून्या: प्रदीपा: ।

अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तारू

मनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थ: ॥७४॥

इति विरचितवाग्भिर्बन्दिपुत्रै: कुमार:

सपदि विगतनिद्रस्तल्पमुज्झांचकार ।

मदपटुनिनदद्भिर्बोधितो राजहंसै:

सुरगज इव गाङ्गं सैकतं सुप्रतीक: ॥७५॥

अथ विधिमवसाय्य शास्त्रदृष्टं

दिवसमुखोचितमञ्चिचताक्षिपक्ष्मा ।

कुशलविरचितानुकूलवेश:

क्षितिपसमाजमगात्स्वयंवरस्थम् ॥७६॥

इति श्रीकालिदासकृते रघुवंशे महाकाव्ये पंचम: सर्ग: ॥

N/A

References : N/A
Last Updated : May 07, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP