रघुवंश - चतुर्दश: सर्ग:

महाकवी कालिदासाने ’रघुवंश ’ या महाकाव्यातील एकोणीस भागात राजा दिलीप , त्याचा पुत्र रघु , रघुचा पुत्र अज , अजचा पुत्र दशरथ , दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे .


भर्तु : प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने ।

अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोव्र्रतत्यौ ॥१॥

उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ ।

विस्पष्टमस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥२॥

आनन्दज : शोकजमश्रुबाष्पस्तयोरशीतं शिशिरो बिभेद ।

गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्ण : ॥३॥

ते पुत्रयोर्नैऋतशस्त्रमार्गानाद्र्रानिवाङ्गे सदयं स्पृशन्तौ ।

अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दमकामयेताम् ॥४॥

क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वमुदीरयन्ती ।

स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे ॥५॥

उत्तिष्ठ वत्से ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव ।

कृच्छ्रं महत्तीर्ण इव प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या ॥६॥

अथाभिषेकं रघुवंशकेतो : प्रारब्धमानन्दजलैर्जनन्यो : ।

निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहृतै : काञ्चनकुम्भतोयै :॥७॥

सरित्समुद्रान्सरसीश्च गत्वा रक्ष :कपीन्द्रैरुपपादितानि ।

तस्यापतन्मूर्घ्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवाप : ॥८॥

तपस्विवेषक्रिययापि तावद्य : प्रेक्षणीय : सुतरां बभूव ।

राजेन्द्रनेपथ्यविधानशोभा तस्योदितासीत्पुनरुक्तदोषा ॥९॥

स मौलरक्षोहरिभि : ससैन्यस्तूर्यस्वनानन्दितपौरवर्ग : ।

विवेश सौधोग्दतलाजवर्षामुत्तोरणामन्वयराजधानीम् ॥१०॥

सौमित्रिणा सावरजेन मन्दमाधूतबालव्यजनो रथस्थ : ।

धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्ध : ॥११॥

प्रासादकालागरुधूमराजिस्तस्या : पुरो वायुवशेन भिन्ना ।

वनान्निवृत्तेन रघूत्तमेन मुक्ता स्वयं वेणिरिवाबभासे ॥१२॥

श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् ।

प्रासादवातायनदृश्यबन्धै : साकेतनार्योञ्जलिभि : प्रणेमु : ॥१३॥

स्फुरत्प्रभामण्डनमानसूयं सा बिभ्रती शाश्वतमङ्गरागम् ।

रराज शुद्धेति पुन : स्वपुर्यै संदर्शिता वह्निगतेव भत्र्रा ॥१४॥

वेश्मानि राम : परिबर्हवन्ति विश्राण्य सौहार्दनिधि : सुहृद्भयः ।

बाष्पायमानो बलिमन्निकेतमालेख्यशेषस्य पितुर्विवेश ॥१५॥

कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्न : ।

तच्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातु : ॥१६॥

तथैव सुग्रीवबिभीषणादीनुपाचरत्कृत्रिमसंविधाभि : ।

संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन ॥१७॥

सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रो : ।

शुश्राव तेभ्य : प्रभवादि वृत्तं स्वविक्रमे गौरवमादधानम् ॥१८॥

प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् ।

सीतास्वहस्तोपहृताग्यपूजान्रक्ष :कपीन्द्रान्विससर्ज राम : ॥१९॥

तच्चात्मचिन्तासुलभं विमानं हृतं सुरारे : सह जीवितेन ।

कैलासनाथोद्वहनाय भूय : पुष्पं दिव : पुष्पकमन्वमंस्त ॥२०॥

पितुर्नियोगाद्वनवासमेवं निस्तीर्य राम : प्रतिपन्नराज्य : ।

धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥२१॥

सर्वासु मातुष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीत् ।

षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥२२॥

तेनार्थवाँल्लोभपराङ्‍मुखेन तेन घ्नता विघ्नभयं क्रियावान् ।

तेनास लोक : पितृमान्विनेत्रा तेनैव शोकापनुदेव पुत्री ॥२३॥

स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा ।

उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥२४॥

तयोर्यथाप्रार्थितमिन्द्रियार्थानासेदुषो : सद्मसु चित्रवत्सु ।

प्राप्तानि दु :खान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन् ॥२५॥

अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।

आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोर्त्दृदेन ॥२६॥

तामङ्कमारोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम् ।

विलज्जमानां रहसि प्रतीत : पप्रच्छ रामां रमणोऽभिलाषम् ॥२७॥

सा दष्टनीवारबलीनि हिंस्त्रैः संबद्धवैखानसकन्यकानि ।

इयेष भूय : कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥२८॥

तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पाश्र्वचरानुयात : ।

आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह ॥२९॥

ऋद्धापणं राजपथं स पश्यन्विगत्द्यमानां सरयूं च नौभि : ।

विलासिभिश्चाध्युषितानि पौरै : पुरोपकण्ठोपवनानि रेमे ॥३०॥

स किंवदन्तीं वदतां पुरोग : स्ववृत्तमुद्दिश्य विशुद्धवृत्त : ।

सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्र : ॥३१॥

निर्बन्धपृष्ट : स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् ।

अन्यत्र रक्षोभवनोषिताया : परिग्रहान्मानवदेव देव्या : ॥३२॥

कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण ।

अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥३३॥

किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत संत्यजामि ।

इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्ति : ॥३४॥

निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्या : परिमाष्र्टुमैच्छत् ।

अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीय : ॥३५॥

स संनिपत्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान् ।

कौलीनमात्माश्रयमाचचक्षे तेभ्य : पुनश्चेदमुवाच वाक्यम् ॥३६॥

राजर्षिवंशस्य रविप्रसूतेरुपस्थित : पश्यत कीदृशोऽयम् ।

मत्त : सदाचारशुचे : कलङ्क : पयोदवातादिव दर्पणस्य ॥३७॥

पौरेषु सोऽहं बहुलीभवन्तमपां तरंगेष्विव तैलबिन्दुम् ।

सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुरिव द्विपेन्द्र : ॥३८॥

तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निव्र्यपेक्ष : ।

त्यक्षामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ॥३९॥

अवैमि चैनामनघेति किंतु लोकापवादो बलवान्मतो मे ।

छाया हि भूमे : शशिनो मलत्वेनारोपिता शुद्धिमत : प्रजाभि : ॥४०॥

रक्षोवधान्तो न च मे प्रयासो व्यर्थ : स वैरप्रतिमोचनाय ।

अमर्षण : शोणितकाङ् ‍क्षया किं पदा स्पृशन्तं दशति द्विजि : ॥४१॥

तदेव सर्ग : करुणाद्र्रचित्तैर्न मे भवद्भिः प्रतिषेधनीय : ।

यद्यर्थिता निर्हृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं व : ॥४२॥

इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् ।

न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुमोदितुं वा ॥४३॥

स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्ति : ।

सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश ॥४४॥

प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ।

स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥४५॥

स शुश्रुवान्मातरि भार्गवेन पितुर्नियोगात्प्रहृतं द्विषद्वत् ।

प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणांऋ त्द्यविचारणीया ॥४६॥

अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं तुरंगै : ।

रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे ॥४७॥

सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दत् ।

नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ॥४८॥

जुगूह तस्या : पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा ।

आख्यातमस्यै गुरु भावि दु :खमत्यन्तलुप्तप्रियदर्शनेन ॥४९॥

सा दुर्निमित्तोपगताद्विषादात्सद्य :परिम्लानमुखारविन्दा ।

राज्ञ : शिवं सावरजस्य भूयादित्याशशंसे करणैरबात्द्यै : ॥५०॥

गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् ।

अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा स्थितया पुरस्तात् ॥५१॥

रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृजायां पुलिनेऽवतार्य ।

गङ्गां निषादाहृतनौविशेषस्ततार संधामिव सत्यसंध : ॥५२॥

अथ व्यवस्थापितवाक्कथंचित्सौमित्रिरन्तर्गतबाष्पकण्ठ : ।

औत्पातिकं मेघ इवाश्मवर्षं महीपते : शासनमुज्जगार ॥५३॥

ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना ।

स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥५४॥

इक्ष्वाकुवंशप्रभव : कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्त : ।

इति क्षिति : संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥५५॥

सा लुप्तसंज्ञा न विवेद दु :खं प्रत्यागतासु : समतप्यतान्त : ।

तस्या : सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतर : प्रबोध : ॥५६॥

न चावद द्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि ।

आत्मानमेवं स्थिरदु :खभाजं पुन : पुनर्दुष्कृतिनं निनिन्द ॥५७॥

आश्वास्य रामावरज : सतीं तामाख्यातवाल्मीकिनिकेतमार्ग : ।

निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्र : ॥५८॥

सीता तमुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्य चिराय जीव ।

बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥५९॥

श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणाम : ।

प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति ॥६०॥

वाच्यस्त्वया मद्वचनात्स राजा व ह्नौ विशुद्धामपि यत्समक्षम् ।

मां लोकवादश्रवणादहासी : श्रुतस्य किं तत्सदृशं कुलस्य ॥६१॥

कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीय : ।

ममैव जन्मान्तरपातकानां विपाकविस्फूर्जिथुरप्रसत्द्य : ॥६२॥

उपस्थितां पूर्वमपात्य लक्ष्मीं वनं मया सार्धमसि प्रपन्न : ।

तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती ॥६३॥

निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवत : प्रसादात् ।

भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने ॥६४॥

किंवा तवात्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन् ।

स्याद्रक्षणीयं यदि मे न तेजस्तदीयमन्तर्गतमन्तराय : ॥६५॥

साहं तप : सूर्यनिविष्टदृष्टिरूध्र्वं प्रसूतेश्चरितुं यतिष्ये ।

भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोग : ॥६६॥

नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रतीत : ।

निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ॥६७॥

तथेति तस्या : प्रतिगृत्द्य वाचं रामानुजे दृष्टिपथं व्यतीते ।

सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूय : ॥६८॥

नृत्यं मयूरा : कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्य : ।

तस्या : प्रपन्ने समदु :खभावमत्यन्तमासीद्रुदितं वनेऽपि ॥६९॥

तामभ्यगच्छद्रुदितानुकारी कवि : कुशेध्माहरणाय यात : ।

निषादविद्धाण्डजदर्शनोत्थ : श्लोकत्वमापद्यत यस्य शोक : ॥७०॥

तमश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे ।

तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुत्राशिषमित्युवाच ॥७१॥

जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।

तन्मा व्यथिष्ठा विषयान्तरस्त्वं प्राप्तासि वैदेहि पितुर्निकेतम् ॥७२॥

उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।

त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे ॥७३॥

तवोरुकीर्ति : श्वशुर : सखा मे सतां भवोच्छेदकर : पिता ते ।

धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या ॥७४॥

तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ।

इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयोविधिस्ते ॥७५॥

अशून्यतीरां मुनिसंनिवेशैस्तमोपहन्त्रीं तमसां वगात्द्य ।

तत्सैकतोत्सङ्गबलिक्रियाभि : संपत्स्यते ते मनस : प्रसाद : ॥७६॥

पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि ।

विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् ॥७७॥

पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपै : ।

असंशयं प्राक्तनयोपपत्ते : स्तनंधयप्रीतिमवाप्स्यसि त्वम् ॥७८॥

अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयाद्र्रचेता : ।

सायं मृगाध्यासितवेदिपाश्र्वं स्वमाश्रमं शान्तमृगं निनाय ॥७९॥

तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु ।

निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु ॥८०॥

ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्त : ।

तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरु : ॥८१॥

तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्य : ।

वन्येन सा वल्कलिनी शरीरं पत्यु : प्रजासंततये बभार ॥८२॥

अपि प्रभु : सानुशयोऽधुना स्यात्किमुत्सुक : शक्रजितोऽपि हन्ता ।

शशंस सीतापरिदेवनान्तमनुष्ठितं शासनमग्रजाय ॥८३॥

बभूव राम : सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्र : ।

कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्त : ॥८४॥

निगृत्द्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षणजागरूक : ।

स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमना : शशास ॥८५॥

तामेकभार्यां परिवादभीरो : साध्वीमपि त्यक्तवतो नृपस्य ।

वक्षस्यसंघ ट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मी : ॥८६॥

सीतां हित्वा दशमुखरिपुर्नोपमेये यदन्यां

तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार ।

वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तु :

सा दुर्वारं कथमपि परित्यागदु :खं विषेहे ॥८७॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

सीतापरित्यागो नाम चतुर्दश : सर्ग : ॥

N/A

References : N/A
Last Updated : May 10, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP