रघुवंश - अष्टदश: सर्ग:

महाकवी कालिदासाने ’रघुवंश ’ या महाकाव्यातील एकोणीस भागात राजा दिलीप , त्याचा पुत्र रघु , रघुचा पुत्र अज , अजचा पुत्र दशरथ , दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे .


स नैषधस्यार्थपते : सुतायामुत्पादयामास निषिद्धशत्रु : ।

अनूनसारं निषधान्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥१॥

तेनोनुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।

सुवृष्टियोगादिव जीवलोक : सस्येन संपत्तिफलोन्मुखेन ॥२॥

शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्द : ।

कौमुद्वतेय : कुमुदावदातैद्र्यामर्जितां कर्मभिरारुरोह ॥३॥

पौत्र : कुशस्यापि कुशेशयाक्ष : ससागरां सागरधीरचेता : ।

एकातपत्रां भुवमेकवीर : पुरार्गलादीर्घभुजो बुभोज ॥४॥

तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधान : ।

यो नड्वलानीव गज : परेषां बलान्यमृद्गान्नलिनाभवक्त्र : ॥५॥

नभश्चरैर्गीतयशा : स लेभे नभस्तलश्यामतनुं तनूजम् ।

ख्यातं नभ :शब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥६॥

तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् ।

मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध ॥७॥

तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीक : ।

शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्री : ॥८॥

स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् ।

क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तप : क्षान्ततरश्चचार ॥९॥

अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिम : सुतोऽभूत् ।

व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥१०॥

पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।

पुत्रस्तथैवात्मजवत्सलेन स तेन पित्रा पितृमान्बभूव ॥११॥

पूर्वस्तयोरात्मसमे चिरोढामात्मोभवे वर्णचतुष्टयस्य ।

धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥१२॥

वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद्विषतामपीष्ट : ।

सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥१३॥

अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविण : शशास ।

यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैव्र्यसनैर्विहीन : ॥१४॥

गुरो : स चानन्तरमन्तरज्ञ : पुंसां पुमानाद्य इवावतीर्ण : ।

उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥१५॥

तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् ।

उच्चै :शिरस्त्वाज्जितपारियात्रं लक्ष्मी : सिषेवे किल पारियात्रम् ॥१६॥

तस्याभवत्सूनुरुदारशील : शिल : शिलापट्टाविशालवक्षा : ।

जितारिपक्षोऽपि शिलीमुखैर्य : शालीनतामव्रजदीड्यमान : ॥१७॥

तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव ।

सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञामुपरुद्धवृत्तम् ॥१८॥

तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभोग्यम् ।

विलासिनीनामरतिक्षमाऽपि जरा वृथा मत्सरिणी जहार ॥१९॥

उन्नाभ इत्यु ·तनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्र : ।

सुतोऽभवत्पङ्कजनाभकल्प : कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥२०॥

तत : परं वज्रधरप्रभावस्तदात्मज : संयति वज्रघोष : ।

बभूव वज्राकरभूषणाया : पति : पृथिव्या : किल वज्रणाभ : ॥२१॥

तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणमर्णवान्ता ।

उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितै : खनिभ्य : ॥२२॥

तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूप : ।

वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्युषिताश्वमाहु : ॥२३॥

आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्वसहो विजज्ञे ।

पातुं सहो विश्वसख : समग्रां विश्वंभरामात्मजमूर्तिरात्मा ॥२४॥

अंशे हिरण्याक्षरिपो : स जाते हिरण्यनाभे तनये नयज्ञ : ।

द्विषामसत्द्यः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभूत् ॥२५॥

पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सु : ।

राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव ॥२६॥

कौसल्य इत्युत्तरकोसलानां पत्यु : पतङ्गान्वयभूषणस्य ।

तस्यौरस : सोमसुत : सुतोऽभून्नेत्रोत्सव : सोम इव द्वितीय : ॥२७॥

यशोभिराब्रह्मसभं प्रकाश : स ब्रह्मभूयं गतिमाजगाम ।

ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ॥२८॥

तस्मिन्कुलापीडनिभे विपीडं सम्य ¨हीं शासति शासनाङ्काम् ।

प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्य : ॥२९॥

पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृति : पत्ररथेन्द्रकेतो : ।

तं पुत्रिणां पुष्करपत्रनेत्र : पुत्र : समारोपयदग्रसंख्याम् ॥३०॥

वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोन : ।

उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥३१॥

तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी ।

तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जना : पुष्य इव द्वितीये ॥३२॥

महीं महेच्छ : परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा ।

तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरु : ॥३३॥

तत : परं तत्प्रभव : प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् ।

यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिध्र्रुव : संनमतामरीणाम् ॥३४॥

सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने स : ।

मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंह : ॥३५॥

स्वर्गामिनस्तस्य तमैकमत्यादमात्यवर्ग : कुलतन्तुमेकम् ।

अनाथदीना : प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार ॥३६॥

नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन ।

रघो : कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥३७॥

लोकेन भावी पितुरेव तुल्य : संभावितो मौलिपरिग्रहात्स : ।

दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशा : पुरोवातमवाप्य मेघ : ॥३८॥

तं राजवीथ्यामधिहस्ति यातमाधोरणालम्बितमग्यवेशम् ।

षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौरा : पितृगौरवेण ॥३९॥

कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।

तेजोमहिम्ना पुनरावृतात्मा तद्वयाप चामीकरपिञ्जरेण ॥४०॥

तस्मादध : किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् ।

सालक्तकौ भूपतय : प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥४१॥

मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या ।

शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि ॥४२॥

पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात् ।

तस्याननादुच्चरितो विवादश्चचाल वेलास्वपि नार्णवानाम् ॥४३॥

निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधान : ।

तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥४४॥

शिरीषपुष्पाधिकसौकुमार्य : खेदं न यायादपि भूषणेन ।

नितान्तगुर्वीमपि सोऽनुभावाद्धुरं धरित्र्या बिभरांबभूव ॥४५॥

न्यस्ताक्षरामक्षरभूमिकायां कात्स्न्र्येन गृह्णाति लिपिं न यावद् ।

सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीते : ॥४६॥

उरस्यपर्याप्तनिवेशभागा प्रौढीभविष्यन्तमुदीक्षमाणा ।

संजातलज्जेव तमालपत्रच्छायाछलेनोपजुगूह लक्ष्मी : ॥४७॥

अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन ।

अस्पृष्टखङ्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमि : ॥४८॥

न केवलं गच्छति तस्य काले ययु : शरीरावयवा विवृद्धिम् ।

वंश्या गुणा : खल्वपि लोककान्ता : प्रारम्भसूक्ष्मा : प्रथिमानमापु : ॥४९॥

स पूर्वजन्मान्तरदृष्टपारा : स्मरन्निवाक्लेशकरो गुरूणाम् ।

तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्या : प्रकृतीश्च पित्र्याः ॥५०॥

व्यूत्द्य स्थित : किंचिदिवोत्तराअर्धमुन्नद्धचूडोऽञ्चितसव्यजानु : ।

आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रे स विनीयमान : ॥५१॥

अथ मधु वनितानां नेत्रनिर्वेशनीयरू

मनसिजतरुपुष्पं रागबन्धप्रवालम् ।

अकृतकविधि सर्वाङ्गीणमाकल्पजातं

विलसितपदमाद्यं यौवनं स प्रपेदे ॥५२॥

प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्य :

समधिकतररूपा : शुद्धसंतानकामै : ।

अधिविविदुरमात्यैराहृतास्तस्य यून :

प्रथमपरिगृहीते श्रीभुवौ राजकन्या : ॥५३॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासरू

कृतौ वंशानुक्रमो नाम अष्टदश : सर्ग : ॥

N/A

References : N/A
Last Updated : May 10, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP