अथ षष्ठं धूमपानादिविधिप्रकणम् ॥६॥
धूमस्तु षड्विधः प्रोक्तः शमनो बृंहणस्तथा
रेचनः कासहा चैव वामनो व्रणधूपनः ॥१॥
शमनस्य तु पर्यायौ मध्यः प्रायोगिकस्तथा
बृंहणस्य च पर्यायौ स्नेहनो मृदुरेव च ॥२॥
रेचनस्यापि पर्यायौ शोधनस्तीक्ष्ण एव च
अधूमार्हाश्च खल्वेते श्रान्तो भीतश्च दुःखितः ॥३॥
दत्तवस्तिर्विरिक्तश्च रात्रौ जागरितस्तथा
पिपासितश्च दाहार्त्तस्तालुशोषी तथोदरी ॥४॥
शिरोऽभितापी तिमिरी छर्द्याध्मानप्रपीडितः
क्षतोरस्कः प्रमेहार्त्तः पाण्डुरोगी च गर्भिणी ॥५॥
रूक्षः क्षीणोऽभ्यवहृतक्षीरक्षौद्र घृतासवः
भुक्तान्नदधिमत्स्यश्च बालो वृद्धः कृशस्तथा ॥६॥
अकाले चातिपीतश्च धूमः कुर्यादुपद्र वान्
तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम् ॥७॥
सर्पिरिक्षुरसं द्रा क्षां पयो वा शर्कराऽम्बु वा
मधुराम्लौ रसौ वाऽपि वमनाय प्रदापयेत् ॥८॥
धूमस्तु द्वादशाद्वर्षाद् गृह्यतेऽशीतिकान्न च
कासश्वासप्रतिश्यायान् मन्याहनुशिरोरुजः ॥९॥
वातश्लेष्मविकारांश्च हन्याद्धूमः सुयोजितः
धूमोपयोगात्पुरुषः प्रसन्नेन्द्रि यवाङ्मनाः
दृढकेशद्विजश्मश्रुः सुगन्धिवदनो भवेत् ॥१०॥
धूमनाडी भवेत्तत्र त्रिखण्डा च त्रिपर्विका
कनिष्ठिकापरीणाहा राजमाषागमान्तरा ॥११॥
धूमपानी भवेद्दीर्घा शमने रोगिणोऽङ्गुलैः
चत्वारिंशन्मितैस्तद्वद् द्वात्रिंशद्भिर्मृदौ मता ॥१२॥
तीक्ष्णे चतुर्विंशतिभिः कासघ्ने षोडशोन्मित्! ॥१३॥
दशाङ्गुलैर्वामनीये तथा स्याद् व्रणनाडिका
कलायमण्डलस्थूला कुलत्थागमरन्ध्रिका ॥१४॥
अथेषिकां प्रलिम्पेच्च सुश्लक्ष्णां द्वादशाङ्गुलाम्
धूमद्र व्यस्य कल्केन लेपश्चाष्टाङ्गुलः स्मृतः ॥१५॥
कल्कं कर्षमितं लिप्त्वा छायाशुष्कञ्च कारयेत्
ईषिकामपनीयाथ स्नेहाक्तां वर्त्तिमादरात् ॥१६॥
अङ्गारैर्दीपितां कृत्वा धृत्वा नेत्रस्य रन्ध्रके
वदनेन पिबेद् धूमं वदनेनैव संत्यजेत् ॥१७॥
नासिकाभ्यां ततः पीत्वा मुखेनैव वमेत्सुधीः
शरावसम्पुटे क्षिप्त्वा कल्कमङ्गारदीपितम्
छिद्रे नेत्रं निवेश्याथ व्रणं तेनैव धूपयेत् ॥१८॥
एलादिकल्कं शमने स्निग्धं सर्जरसं मृदौ ॥१९॥
रेचने तीक्ष्णकल्कञ्च श्वासघ्ने क्षुद्र कोषणम्
वामने स्नायुचर्माढ्यं दद्याद्धूमस्य पानकम् ॥२०॥
व्रणे निम्बवचाद्यश्च धूपनं संप्रशस्यते
अन्येऽपि धूमा गेहेषु कर्त्तव्या रोगशान्तये ॥२१॥
मयूरपिच्छं निम्बस्य पत्राणि बृहतीफलम्
मरिचं हिङ्गु मांसी च बीजं कार्पाससम्भवम् ॥२२॥
छागरोमाहिनिर्मोको विष्ठा वैडालिकी तथा
गजदन्तश्च तच्चूर्णं किञ्चिद्घृतविमिश्रितम् ॥२३॥
गेहेषु धूपनं दत्तं सर्वान् बालग्रहान् हरेत्
पिशाचान् राक्षसान् हत्वा सर्वज्वरहरं भवेत् ॥२४॥
मनस्तापं रजःक्रोधौ धूमपाने निवारयेत्
नेत्राणि धातुजान्याहुर्नलवंशादिजान्यपि ॥२५॥
स्नेहक्षीरकषायादिद्र वैः सम्पूर्णमाननम्
आपूर्य स्थीयते तावद्विधिर्गण्डूषधारणे ॥२६॥
कफपूर्णास्यता यावच्छेदो दोषस्य वा भवेत्
नेत्रघ्राणस्रुतिर्यावत्तावद्गण्डूषधारणम् ॥२७॥
गण्डूषान् सुस्थितः कुर्य्यात्स्विन्नभालगलादिकः
मनुष्यस्त्रींस्तथा पञ्च सप्त वाऽदोषनाशनात् ॥२८॥
चतुर्विधः स्याद् गण्डूषः स्नेहनः शमनस्तथा
शोधनो रोपणश्चैव कवलश्चापि तादृशः ॥२९॥
स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः
पित्ते कट्वम्ललवणैरुष्णैः संशोधनः कफे
कषायतिक्तमधुरैः कटूष्णो रोपणो व्रणे ॥२९॥
दद्याद् द्र व्येषु चूर्णञ्च गण्डूषे कोलमात्रकम्
कर्षप्रमाणः कल्कश्च कवले दीयते बुधैः ॥३१॥
धार्यन्ते पञ्चमाद्वर्षाद्गण्डूषाः कवलादयः ॥३२॥
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्
इन्द्रि याणां प्रसादश्च गण्डूषे विधृते भवेत् ॥३३॥
हरेदास्यस्य वैरस्यं शोषं पाकं व्रणं तृषाम्
दन्तचालञ्च गण्डूषो वैशद्यं तु करोति हि ॥३४॥
वातपित्तकफघ्नस्य द्र व्यस्य कवलं मुखे
अर्द्धं निक्षिप्य संचर्व्य निष्ठीवेत्कवले विधिः ॥३५॥
कवलः कुरुते काङ्क्षां भक्ष्येषु हरते कफम्
तृष्णां शोषञ्च वैरस्यं दन्तचालञ्च नाशयेत् ॥३६॥
दन्त जिह्वामुखानां यच्चूर्णकल्कावलेहकैः
शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ॥३७॥
वैरस्यं मुखदौर्गन्ध्यं मुखशोषं तथा तृषाम्
अरुचिं दन्तपीडाञ्च निहन्ति प्रतिसारणम् ॥३८॥
हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च
अतियोगान्मुखे पाकः शोषस्तृष्णावमिः क्लमः ॥३९॥
स्वेदश्चतुर्विधः प्रोक्तस्तापोष्मस्वेदसंज्ञितः
उपनाहो द्र वः स्वेदः सर्वे वातार्त्तिहारिणः ॥४०॥
स्वेदौ तापोष्मजौ प्रायः श्लेष्मघ्नौ समुदीरितौ
उपनाहस्तु वातघ्नः पित्तसङ्गे द्र वो हितः ॥४१॥
महाबले महाव्याधौ शीते स्वेदो महान् स्मृतः
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो मतः
बलासे रूक्षणः स्वेदो रूक्षस्निग्धः कफानिले ॥४२॥
कफमेदोवृते वाते कोष्णं गेहं रवेः करान्
नियुद्धं मार्गगमनं गुरु प्रावरणं ध्रुवम् ॥४३॥
चिन्ताव्यायामभारांश्च सेवेतामयमुक्तये
येषां नस्यं प्रदातव्यं वस्तिश्श्चापि हि देहिनाम् ॥४४॥
शोधनीयाश्च ये केचित् पूर्वं स्वेद्याश्च ते मताः
स्वेद्या ऊर्ध्वं त्रयोऽपीह भगन्दर्यर्शसस्तथा ॥४५॥
अश्मर्या चातुरो जन्तुः शययेच्छस्त्रकर्मणः ॥४५॥
पश्चात्स्वेद्या हृते शल्ये मूढगर्भगदे तथा
काले प्रजाताऽकाले वा पश्चात्स्वेद्या नितम्बिनी ॥४७॥
सर्वान्स्वेदान्निवाते च जीर्णेऽन्ने वाऽवचारयेत्
स्वेदाद्धातुस्थिता दोषाः स्नेहक्लिन्नस्य देहिनः ॥४८॥
द्र वत्वं प्राप्य कोष्ठान्तर्गत्वा यान्ति विरेकताम्
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी
स्वेद्यमानशरीरस्य हृदयं शीतलः स्पृशेत् ॥४९॥
अजीर्णी दुर्बली मेही क्षतक्षीणः पिपासितः ॥५०॥
अतिसारी रक्तपित्ती पाण्डुरोगी तथोदरी
मेदस्वी गर्भिणी चैव न हि स्वेद्या विजानता ॥५१॥
स्वेदादेषां याति देहो विनाशं नो साध्यत्वं यान्ति तेषां विकाराः ॥५२॥
एतानपि मृदुस्वेदैः स्वेदसाध्यानुपाचरेत्
मृदुस्वेदं प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ॥५३॥
अतिस्वेदात्सन्धिपीठा दाहस्तृष्णा क्लमो भ्रमः
पित्तासृक्पिडिकाकोपस्तत्र शीतैरुपाचरेत् ॥५४॥
तेषु तापाभिधः स्वेदो बालुकावस्त्रपाणिभिः
कपालकन्दुकाङ्गारैर्यथायोग्यं हि जायते ॥५५।॥
प्रतप्तैरम्लसिक्तैश्च कायेऽलक्तकवेष्टिते
ऊष्मस्वेदः प्रयोक्तव्यो लोहपिण्डेष्टकादिभिः
अथवा वातनिर्णाशिद्र व्यक्वाथरसादिभिः ॥५६॥
उष्णैर्घटं पूरयित्वा पार्श्वे छिद्रं विधाय च
विमुद्र य्स्यां त्रिखण्डां च धातुजां काष्ठजामुत ॥५७॥
षडङ्गुलास्यां गोपुच्छां नाडीं युञ्ज्याद् द्विहस्तकाम्
सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्
हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् ॥५८॥
पुरुषायाममात्रां वा भूमिं सम्मार्ज्य खादिरैः
काष्ठैर्दग्ध्वा तथाऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ॥५९॥
वातघ्नपत्रैराच्छाद्य शयानं स्वेदयेन्नरम्
एवं माषादिभिः स्विन्नैः शयानं स्वेदमाचरेत् ॥६०॥
अथोपनाहस्वेदञ्च कुर्याद्वातहरौषधैः
प्रदिह्य देहं वातार्त्तं क्षीरमांसरसादिभिः ॥६१॥
अम्लपिष्टैः सलवणैः सुखोष्णैः स्नेहसंयुतैः
अथ ग्राम्यानूपमांसैर्जीवनीयगणेन च ॥६२॥
दधिसौवीरकक्षीरैर्वीरतर्वादिना तथा
कुलत्थमाषगोधूमैरतसीतिलसर्षपैः ॥६३॥
शतपुष्पादेवदारुशेफालीस्थूलजीरकैः
एरण्डमूलजीरैश्च रास्नामूलकशिग्रुभिः ॥६४॥
मिसिकृष्णाकुठेरैश्च लवणैरम्लसंयुतैः
प्रसारण्यश्वगन्धाभ्यां बलाभिर्दशमूलकैः ॥६५॥
गुडूच्या वानरीवीजैर्यथालाभसमाहृतैः
क्षुण्णैः स्विन्नैश्च वस्त्रेण बद्धैः संस्वेदयेन्नरम् ॥६६॥
महाशाल्वणसंज्ञोऽय योगः सर्वानिलार्त्तिहृत् ॥६७॥
अथवाऽम्लेन सम्पिष्टैः कोष्णैःसूक्ष्मपटस्थितैः
भेषजैः स्वेदयेत् किं वा स्विन्नैः कोष्णैः पटस्थितैः ॥६८॥
द्र वस्वेदस्तु वातघ्नद्र व्यक्वाथेन पूरिते
कटाहे कोष्ठके वाऽपि सूपविष्टोऽवगाहयेत् ॥६९॥
सौवर्णं राजतं वापि ताम्रं लौहञ्च दारुजम्
कोष्ठकं तत्र कुर्वीतोच्छ्राये षड्विंशदङ्गुलम्
आयामे वा तदेव स्याच्चतुष्कोणन्तु चिक्कणम् ॥७०॥
नाभेः षडङ्गुलं यावन्मग्नं क्वाथस्य धारया
कोष्णया स्कन्धयोः सिक्तस्तिष्ठेत्स्निग्धतनुर्नरः ॥७१॥
मुहूर्त्तैकं समारभ्य यावत्स्यात्तच्चतुष्टयम्
तावत्तदवगाहेत यावदारोग्यनिश्चयः ॥७२॥
एवं तैलेन दुग्धेन सर्पिषा स्वेदयेन्नरम्
एकान्तरो द्व्यन्तरो वा युक्तः स्नेहोऽवगाहने ॥७३॥
सिरामुखैर्लोमकूपैर्धमनीभिश्च तर्पयेत्
शरीरे बलमाधत्ते युक्तः स्नेहोऽवगाहने ॥७५॥
जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङकुरादयः
तथैव धातुवृद्धिर्हि स्नेहसिक्तस्य जायते ॥७५॥
नातः परतरः कश्चिदुपायो वातनाशनः
शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे ॥७६॥
दीप्तैऽग्नौ मार्दवे जाते स्वेदनाद्विरतिर्मता ॥७७॥
अभ्यङ्गः परिषेकश्च पिचुर्वस्तिरिति क्रमात्
मूर्द्धतैलं चतुर्द्धा स्याद्बलवत्तद्यथोत्तरम् ॥७८॥
त्रयोऽभ्यङ्गादयः पूर्वे प्रसिद्धाः सर्वतः स्मृताः
शिरोवस्तिविधिश्चात्र प्रोच्यते सुज्ञसम्मतः ॥७९॥
शिरोवस्तिश्चर्मणः स्याद् द्विमुखो द्वादशाङ्गुलः
शिरःप्रमाणस्तं बद्ध्वा मस्तके माषपिष्टकैः ॥८०॥
सन्धिरोधं विधायाशु स्नेहैः कोष्णैः प्रपूरयेत्
तावद्धार्यस्तु यावत्स्यान्नासाकर्णमुखस्रुतिः ॥८१॥
वेदनोपशमो वाऽपि मात्राणां वा सहस्रकम्
स्वजानुनः करावर्त्तं कुर्याच्छोटिकया युतम् ॥८२॥
एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः
विना भोजनमेवात्र शिरोवस्तिः प्रशस्यते ॥८३॥
प्रयोज्यस्तु शिरोवस्तिः पञ्च सप्त दिनानि वा
विमोच्य शिरसो बस्तिं गृह्णीयाच्च समन्ततः ॥८४॥
ऊर्ध्वकायं ततः कोष्णे नीरे स्नानं समाचरेत्
अनेन दुर्जया रोगा वातजा यान्ति संक्षयम्
शिरःकम्पादयस्तेन सर्वकालेषु युज्यते ॥८५॥
स्वेदयेत्कर्णदेशन्तु किञ्चिन्नुः पार्श्वशायिनः
मूत्रैः स्नेहै रसैरुष्णैः श्रोत्ररन्ध्रं प्रपूरयेत् ॥८६॥
कर्णञ्च पूरितं रक्षेच्छतं पञ्च शतानि वा
सहस्रं वापि मात्राणां श्रोत्रकण्ठशिरोगदे ॥८७॥
मूत्राद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ॥८८॥
कर्णे शूलाकुले कोष्णं बस्तमूत्रं ससैन्धवम्
निक्षिपेत्तेन शाम्यन्ति शूलपाकादिजा रुजः ॥८९॥
शृङ्गवेरञ्च मधुकं सैन्धवं तैलमेव च
कदुष्णं कर्णयोर्देयमेतत्स्याद्वेदनाऽपहम् ॥९०॥
पीतार्कपत्रमाज्येन लिप्तं वह्नौ प्रतापयेत्
तद्र सः श्रवणे क्षिप्तः कर्णशूलहरः परः ॥९१॥
आलेपस्य तु नामानि लेपो लेपनलिप्तकौ
दोषघ्नो विषहा वर्ण्यः स च लेपस्त्रिधा मतः ॥९२॥
त्रिप्रमाणश्चतुर्भागत्रिभागार्द्धाङ्गुलोन्नतः
आद्रो र्! व्याधिहरः स स्याच्छुष्को दूषयति च्छविम् ॥९३॥
दोषघ्नो लेपो यथा
शोथघ्नीदारुसिद्धार्थशुण्ठीशोभाञ्जनत्वचाम्
आरनालेप पिष्टानां प्रलेपः सर्वशोथहा ॥९४॥
शिरीषं मधुयष्टी च तगरं रक्तचन्दनम्
एला मांसी निशायुग्मं कुष्ठं बालकमेव च ॥९५॥
इति सञ्चूर्ण्य लेपोऽय पञ्चमांशघृतप्लुतः
जलेन क्रियते सुज्ञैर्दशाङ्ग इति संज्ञितः ॥९६॥
वीसर्पश्च विषस्फोटाञ्छोथदुष्टव्रणाञ्जयेत् ॥९७॥
विषहा लेपो यथा
अजादुग्धतिलैर्लेपो नवनीतेन संयुतः
शोथमारुष्करं हन्ति लेपो वा कृष्णमार्त्तिकः ॥९८॥
अपरः कृमिविषापहलेपो यथा
लाङ्गल्यतिविषाऽलाबूशालिनीबीजमूलकैः
लेपो धान्याम्बुसम्पिष्टः कीटविस्फोटनाशनः ॥९९॥
मुखकान्तिदो लेपो यथा
रक्तचन्दन मञ्जिष्ठा लोध्र कुष्ठ प्रियङ्गवः
वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ॥१००॥
अथ लेपविधिश्चैव प्रोच्यते सुज्ञसम्मतः
आलेपश्च प्रदेहश्च द्वौ भेदौ तस्य भाषितौ ॥१०१॥
चर्माद्र रं! माहिषं यद्वत्प्रोन्नतं सा मितिस्तयोः
शीतस्तनुविशोषी च प्रलेपः पित्तहृन्मतः ॥१०२॥
आद्रो र्! घनस्तथोष्णः स्यात्प्रदेहः श्लेष्मवातहा
न रात्रौ लेपनं कुर्याच्छुष्यमाणं न धारयेत्
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति ॥१०३॥
तमसा पिहितो ह्यूष्मा लोमकूपमुखे स्थितः
विना लेपेन निर्याति रात्रौ नालेपयेदतः ॥१०४॥
रात्रावपि प्रलेपादिर्व्रणे देयो विचक्षणैः
अपाकिन्यतिगम्भीरे रक्तश्लेष्मसमुद्भवे ॥१०५॥
प्रलेपो यथा
मधुकं चन्दनं मूर्वा नलमूलञ्च पर्पटम्
उशीरं बालकं पद्मं प्रलेपः पित्तशोथहृत् ॥१०६॥
प्रदेहो यथा
बीजपूरजटा हिंस्रा देवदारु महौषधम्
रास्नाऽरणिः प्रदेहोऽय वातशोथविनाशनः ॥१०७॥
कृष्णापुराणपिण्याकशिग्रुत्वक्सिकताशिवाः
गोमूत्रपिष्टः कोष्णोऽय प्रदेहः श्लेष्मशोथहा ॥१०८॥
शोणितं स्रावयेज्जन्तोरामयं प्रसमीक्ष्य च
प्रस्थं प्रस्थार्द्धमथ वा प्रस्थार्द्धार्द्धमथापि वा ॥१०९॥
शरत्काले स्वभावेन शोणितं स्रावयेन्नरः
त्वग्दोषग्रन्थिशोथाद्या नश्यन्ति रुधिरोद्भवाः ॥११०॥
व्यभ्रे वर्षासु विध्येत शीते ग्रीष्मे शरद्यपि
मध्याह्ने शीतकाले च रुधिरं स्रावयेद् बुधः ॥१११॥
अनुष्णाशीतं मधुरं स्निग्धं रक्तञ्चवर्णतः
शोणितं गुरु विस्रं स्याद् विदाहश्चास्य पित्तवत् ॥११२॥
विस्रता द्र वता रागश्चलनं विलयस्तथा
भूम्यादिपञ्चभूतानामेते रक्ते गुणाः स्मृताः ॥११३॥
रक्ते दुष्टे भवेच्छोथो रक्तमण्डलमेव च
व्यथा दाहश्च पाकश्च कण्डूश्च पिडकोद्गमः ॥११४॥
वृद्धे रक्ताङ्गनेत्रत्वं सिराणां पूर्णता तथा
गात्राणां गौरवं निद्रा मोहो दाहश्च जायते ॥११५॥
क्षीणेऽस्रे मधुराकाङ्क्षा मूर्च्छा च त्वचि रूक्षता
शैथिल्यं च सिराणां स्याद्वातादुन्मार्गगामिता ॥११६॥
अरुणं फेनिलं रूक्षं परुषं तनु शीघ्रगम्
आस्कन्दि सूचीनिस्तोदि रक्तं स्याद्वातदूषितम् ॥११७॥
पित्तेन पीतं हरितं नीलं श्यावं च विस्रकम्
अस्वादूष्णं मक्षिकाणां पिपीलीनामनिष्टकम् ॥११८॥
शीतलं बहुलं स्निग्धं गैरिकोदकसन्निभम्
मांसपेशीप्रभं स्कन्दि मन्दगं कफदूषितम् ॥११९॥
द्विदोषदुष्टं संसृष्टं त्रिदुष्टं पूतिगन्धकम्
सर्वलक्षणसंयुक्तं काञ्जिकाभं च जायते ॥१२०॥
विषदुष्टं भवेच्छ्यावं नासिकोन्मार्गगं तथा
विस्रं काञ्जिकसंकाशं सर्वकुष्ठकरं तथा ॥१२१॥
इन्द्र गोपप्रभं ज्ञेयं प्रकृतिस्थमसंहतम् ॥१२२॥
शोथे दाहेऽङ्गपाके च रक्तवर्णेऽसृजः स्रुतौ
वातरक्ते तथा कुष्ठे सपीडे दुर्जयेऽनिले
पाण्डुरोगे श्लीपदे च विषदुष्टेच शोणिते ॥१२३॥
ग्रन्थ्यर्बुदापचीक्षुद्र रोगाधिमन्थकाभिधे
विदारीस्तनरोगेषु गात्राणां सादगौरवे ॥१२४॥
रक्ताभिष्यन्दतन्द्रा यां पूतिघ्राणास्यदाहके
यकृत्प्लीहविसर्पेषु विद्र धौ पिडकोद्गमे ॥१२५॥
कर्णौष्ठघ्राणवक्त्राणां पाके दाहे शिरोरुजि
उपदंशे रक्तपित्ते रक्तस्रावः प्रशस्यते ॥१२६॥
एषु रोगेषु शृङ्गैर्वा जलौकाऽलाबुकैरपि
अथवापि सिरामोक्षैः कारयेद्र क्तपातनम् ॥१२७॥
न कुर्वीत सिरामोक्षं कृशस्यातिव्यवायिनः
क्लीबस्य भीरोर्गर्भिण्याः सूतायाः पाण्डुरोगिणः ॥१२८॥
पञ्चकर्मविशुद्धस्य पीतस्नेहस्य चार्शसाम्
सर्वाङ्गशोथयुक्तानामुदरिश्वासकासिनाम् ॥१२९॥
छर्द्यतीसारजुष्टानामतिस्विन्नतनोरपि
ऊनषोडशवर्षस्य गतसप्ततिकस्य च ॥१३०॥
आघातात्स्रुतरक्तस्य सिरामोक्षो न शस्यते ॥१३१॥
एषां चात्ययिके रोगे जलौकाभिर्विनिर्हरेत्
तथा च विषजुष्टानां सिरामोक्षो न शस्यते ॥१३२॥
गोशृङ्गेण जलौकाभिरलाबूभिरपि त्रिधा
वातपित्तकफैर्दुष्टं शोणितं स्रावयेद् बुधः ॥१३३॥
द्विदोषाभ्यान्तु दुष्टं यत्त्रिदोषैरपिदूषितम्
शोणितं स्रावयेद्युक्त्यासिरामोक्षैः पदैस्तथा ॥१३४॥
गृह्णाति शोणितं शृङ्गं दशाङ्गुलमितं बलात्
जलौकाहस्तमात्रं तु तुम्बी तु द्वादशाङ्गुलम् ॥१३५॥
पदमङ्गुलमात्रस्य सिरा सर्वाङ्गशोधिनी
शीते निरन्ने मूर्छार्त्तिनिद्रा भीतिमदश्रमैः ॥१३६॥
युक्तानां न स्रवेद्र क्तं तथा विण्मूत्रसङ्गिनाम्
शोणिते चाप्रवृत्ते तु कुष्ठत्रिकटुसैन्धवैः ॥१३७॥
मर्दयेद् व्रणवक्त्रञ्च तेन रक्तं प्रवर्त्तते
तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते ॥१३८॥
पीत्वा यथागूं तृप्तस्य स्रावयेच्छोणितं बुधः
अतिस्विन्नस्योष्णकाले तथैवातिसिराव्यधात् ॥१३९॥
अतिप्रवर्त्तते रक्तं तत्र कुर्यात्प्रतिक्रियाम्
अतिप्रवृत्ते रक्ते तु लोध्रसर्जरसाञ्जनैः ॥१४०॥
यवगोधूमचूर्णैश्च धवधन्वनगैरिकैः
सर्पनिर्मोकचूर्णैर्वा भस्मना क्षौमवस्त्रयोः ॥१४१॥
मुखं व्रणस्य बद्ध्वा च शीतैश्चोपचरेद् व्रणम्
विध्येदूर्ध्वसिरां तावद्दहेत्क्षारेण वह्निना ॥१४२॥
व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम्
व्रणास्यं पाचयेत्क्षारो दाहः सङ्कोचयेत्सिराः ॥१४३॥
रक्ते दुष्टेऽवशिष्टेऽपि व्याधिर्नैव प्रकुप्यति
अतो रक्षेत्सावशेषं रक्ते नातिस्रुतिर्हिता ॥१४४॥
आन्ध्यमाक्षेपकं तृष्णां तिमिरं शिरसो रुजः
पक्षाघातं श्वासकासौ हिक्कादाहौ च पाण्डुताम्
कुरुतेऽतिस्रुतं रक्तं मरणं वा करोति च ॥१४५॥
देहस्योत्पत्तिरसृजा देहस्तेनैव धार्यते
रक्तं जीवस्य चाधारस्तस्माद्र क्षेदसृग्बुधः ॥१४५॥
शीतोपचारैः कुपिते स्रुतरक्तस्य मारुते
कोष्णेन सर्पिषा शोथं सव्यथं परिषेचयेत् ॥१४७॥
क्षीणस्यैणशशोरभ्रहरिणच्छागमांसजः
रसः समुचितः पाने क्षीरः षष्टिकया हितम् ॥१४८॥
पीडाशान्तिर्लघुत्वं च व्याध्युपद्र वसंक्षयः
मनःस्वास्थ्यं भवेच्चिह्नं सम्यङ्निःसारितेऽसृजि ॥१४९॥
व्यायाममैथुनक्रोधशीतस्नानप्रवातकान्
एकाशनं दिवानिद्रा क्षाराम्लकटुभोजनम् ॥१५०॥
शोकं वादमजीर्णञ्च त्यजेदाबलदर्शनात् ॥१५१॥
सेक आश्च्योतनं पिण्डी विडालस्तर्पणं तथा
पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् ॥१५२॥
सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः ॥१५३॥
स सस्नेहो भवेद्वाते पित्ते रक्ते च रोपणः
लेखनस्तु कफे कार्यस्तस्य मात्राऽभिधीयते ॥१५४॥
षड्भिर्वाचां शतैः स्नेहे चतुभिश्चैव रोपणे
तैस्त्रिभिर्लेखने कार्यः सेको नेत्रप्रसादने ॥१५५॥
निमेषोन्मेषणं पुंसामङ्गुल्या च्छोटिकाऽथ वा
गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः ॥१५६॥
सेकस्तु दिवसे कार्यो रात्रौ चात्यन्तिके गदे
एरण्डस्य दलैः पिष्टैः पक्वमाजं पयो हितम्
सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् ॥१५७॥
क्वाथक्षौद्रा सवस्नेहबिन्दूनां यत्तु पातनम्
द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हितम् ॥१५८॥
बिन्दवोऽष्टौ लेखनेषु रोपणे दश बिन्दवः
स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः ॥१५९॥
उष्णे तु शीतरूपाः स्युः सर्वत्रैवैष निश्चयः
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम् ॥१६०॥
कफे तिक्तोष्णरूक्षं च क्रमादाश्च्योतनं हितम्
आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्छतोन्मिता ॥१६१॥
ततः परं लोचनाभ्यां भेषजानामयोगतः
आश्च्योतनं न कर्त्तव्यं निशायां केनचित्क्वचित् ॥१६२॥
बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुमिः
क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः ॥१६३॥
युक्तभेषजकल्कस्य पिण्डी कवलमात्रया
वस्त्रखण्डेन सम्बद्ध्या नेत्रेऽभिष्यिन्दनाशिनी ॥१६४॥
स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता
रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयम् ॥१६५॥
एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी
धात्रीविरचिता पित्ते शिग्रुपत्रकृता कफे ॥१६६॥
विडालको बहिर्लेपो नेत्रपक्ष्मविवर्जितः
तस्य मात्रा परिज्ञेया मुखालेपविधानवत् ॥१६७॥
यष्टीगैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकेः
जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः ॥१६८॥
वातातपरजोहीने वेश्मन्युत्तानशायिनः
अभितो माषचूर्णेन क्लिन्नेन परिपिण्डितौ ॥१६९॥
समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोशयोः
पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः ॥१७०॥
सर्पिषा शतधौतेन क्षीरजेन घृतेन वा
निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि ॥१७१॥
पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः
भिषग्भिरेष विख्यातस्तर्पणस्योदितो विधिः ॥१७२॥
यद्रू क्षञ्च परिष्यन्दि नेत्रं कुटिलमाविलम्
शीर्णपक्ष्मसिरोत्पातकृच्छ्रोन्मीलनसंयुतम् ॥१७३॥
तिमिरार्जुनशुक्लाद्यैरभिष्यन्दाधिमन्थकैः
शुष्काक्षिपाकशोथाभ्यां युतं वातविपर्ययैः
तन्नेत्रं तर्पयेत्सम्यङ् नेत्ररोगविशारदः ॥१७५॥
तर्पणं धारयेद्वर्त्मरोगे वाचां शतं बुधः
स्वस्थे कफे सन्धिरोगे वाचां पञ्च शतानि च ॥१७५॥
षट्शतानि कफे कृष्णरोगे सप्त शतानि हि
दृष्टिरोगे शतान्यष्टावधिमन्थे सहस्रकम् ॥१७६॥
सहस्रं वातरोगेषु धार्यमेव हि तर्पणम् ॥१७७॥
पूर्णे चापाङ्गमार्गेण स्रावयित्वाऽक्षि शोधयेत्
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः ॥१७८॥
यथास्वं धूमपानेन कफमस्य विरेचयेत्
एकाहं वा त्र्! यहं वापि पञ्चाहं तर्पणं चरेत् ॥१७९॥
तर्पणे तृप्तिलिङ्गानि नेत्रस्यैतानि लक्षयेत्
सुखस्वप्नावबोधत्वं वैशद्यं नेत्रपाटवम्
निर्वृतिर्व्याधिशान्तिश्च क्रियालाघवमेव च ॥१८०॥
गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत्
घर्षतोदयुतं नेत्रमतितर्पितमादिशेत् ॥१८१॥
सास्रावशोफरोगाढ्यमुपदेहसमाकुलम्
रूक्षमस्रावमरुणं नेत्रं स्याद्धीनतर्पितम् ॥१८२॥
अनयोर्दोषबाहुल्यात्प्रयतेत चिकित्सिते
रूक्षस्निग्धोपचाराभ्यामनयोः स्यात्प्रतिक्रिया ॥१८३॥
दुर्दिनात्युष्णशीतेषु चिन्तायां संभ्रमेषु च
अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते ॥१८४॥
द्वे बिल्वे स्निग्धमांसस्य परद्र व्यपलं मतम्
द्र वस्य कुडवोन्मानं सर्वमेकत्र पेषयेत् ॥१८५॥
तदेकत्र समालोड्य पत्रैः सुपरिवेष्टितम्
पुटपाकविधानेन तत्पक्त्वा तद्र सं बुधः ॥१८६॥
तर्पणोक्तेन विधिना यथावदवधारयेत्
दृष्टिमध्ये निषेच्यः स्यान्नित्यमुत्तानशायिनः ॥१८७॥
स्नेहनो लेखनश्चैव रोपणश्चेति स त्रिधा
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्य स तु लेखनः ॥१८८॥
दृष्टेर्बलार्थमितरः पित्तासृग्व्रणवातनुत् ॥१८९॥
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः
स्नेहनः पुटपाकः स्याद्धार्यो द्वे वाक्छते तु सः ॥१९०॥
जाङ्गलानां यकृन्मांसैर्लैखनद्र व्यसंयुतैः
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः ॥१९१॥
समुद्र फेनकासीसस्रोतोऽजदधिमस्तुभिः
लेखनो वाक्छतं तस्य परं धारणमिष्यते ॥१९२॥
स्तन्य जाङ्गलमध्वाज्यतिक्तद्र व्यविपाचितः
लेखनात्त्रिगुणो धार्यः पुटपाकस्तु रोपणः ॥१९३॥
निम्बामृतावृषपटोलनिदिग्धिकाभिः
स्यात्पञ्चतिक्तक इति प्रथितो गणोऽयम् ॥१९४॥
आचरेत्तर्पणोक्तां तु क्रियां व्यापत्तिदर्शने ॥१९५॥
तेजांस्यनिलमाकाशमादर्शं भास्वराणि च
नेक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान् ॥१९६॥
अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
अञ्जनं क्रियते येन तद् द्र व्यं चाञ्जनं मतम् ॥१९७॥
तत्प्रत्येकं त्रिधा प्रोक्तं लेखनं रोपणं तथा
स्नेहनं चेति लिङ्गानि तेषां विस्तरतः शृणु ॥१९८॥
लेखनं क्षारतीक्ष्णाम्लरसैरञ्जनमुच्यते
नेत्रवर्त्मसिराजालश्रोत्रशृङ्गाटकस्थितम् ॥१९९॥
मुखनासाऽक्षिभिर्दोषमुत्क्लिश्य स्रावयेच्च तत्
कषायं तिक्तकं चापि सस्नेहं रोपणं मतम् ॥२००॥
स्नेहस्य शैत्याद्वर्ण्यं स्याद् दृष्टेश्च बलवर्द्धनम्
मधुरं स्नेहमण्डं तदञ्जनं स्यात्प्रसादनम् ॥२०१॥
दृष्टिदोषप्रसादार्थं स्नेहनार्थञ्च तद्धितम्
हरेणुमात्रावर्त्तिस्तु लेखनी स्यात्प्रमाणतः ॥२०२॥
सार्द्धहरेणुकमिता रोपणी वर्त्तिरिष्यते
क्रियते स्नेहनी वर्त्तिर्द्विहरेणुकमात्रया ॥२०३॥
रसाञ्जनस्य मात्रा तु पिष्टवर्तिमिता मता
चूर्णं तु लेखनं वैद्यैर्द्विशलाकं प्रदीयते
रोपणं त्रिशलाकं स्याच्चतस्रः स्नेहनाञ्जने ॥२०४॥
मुखयोर्मुकुलाकारा कलायपरिमण्डला
अष्टाङ्गुला शलाका स्यादश्मजा धातुजाऽथ वा ॥२०५॥
ताम्रलोहाश्मसञ्जाता शलाका लेखने मता
सुवर्णरजतोद्भूता स्नेहने समुदाहृता ॥२०६॥
अङ्गुली च मृदुत्वेन रोपणे सम्प्रयुज्यते
कृष्णभागावधिं लिम्पेदपाङ्गं यावदञ्जनम् ॥२०७॥
हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते
पूर्वाह्णेवाऽपराह्णे वा ग्रीष्मे शरदि चेष्यते ॥२०८॥
वर्षास्वनभ्रे नात्युष्णे वसन्ते तु सदैव हि
अथ वा सर्वदा प्रातः सायं वाऽञ्जनमाचरेत् ॥२०९॥
नातिशीतोष्णवाताभ्रवेलायां तत्प्रयुज्यते
श्रान्तेऽथ रुदिते भीते पीतमद्ये नवज्वरे ॥२१०॥
अजीर्णे वेगघाते च नाञ्जनं सम्प्रयुज्यते
रागोपदेहौ तिमिरं शूलं संरम्भमेव च ॥२११॥
निद्रा क्षयञ्च कुरुते निषिद्धे युक्तमञ्जनम् ॥२१२॥
शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् ॥२१३॥
छागक्षीरेण सम्पिष्य वर्त्तिं कुर्याद्यवोन्मिताम्
हरेणुमात्रां सम्पिष्य जलैः कुर्याद्यथाऽञ्जनम् ॥२१४॥
तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम्
रात्र्! यन्धं वार्षिकं पुष्पं वर्त्तिश्चन्द्रो दया हरेत् ॥२१५
इति चन्द्रो दया वर्त्तिर्लेखनी
अशीतिस्तिलपुष्पाणि षष्टिः पिप्पलितण्डुलाः
जातीपुष्पाणि पञ्चाशन्मरिचानि तु षोडश ॥२१६॥
सूक्ष्मं पिष्ट्वाऽम्बुना वर्त्तिः कृता कुसुमिकाऽभिधा
तिमिरार्जुनशुक्लानां नाशिनी मांसवृद्धिनुत्
एतस्या अञ्जने प्रोक्ता मात्रा सार्धहरेणुका ॥२१७॥
धात्र्! यक्षपथ्याबीजानि एकद्वित्रिगुणानि च
पिष्ट्वा वर्त्तिं जलैः कुर्यादञ्जनं द्विहरेणुकम् ॥२१८॥
नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा ॥२१९॥
तुत्थमाक्षिकसिन्ध्त्थाः सिताशङ्खमनःशिलाः
गैरिकं सिन्धुफेनञ्च मरिचं चेति चूर्णयेत् ॥२२०॥
संयोज्य मधुना कुर्यादञ्जनार्थं रसक्रियाम्
वर्त्मरोगार्मतिमिरकाचशुक्लहरीं पराम् ॥२२१॥
रसाञ्जनं सर्जरसो जातिपुष्पं मनः शिला
समुद्र फेनो लवणं गैरिकं मरिचं तथा ॥२२२॥
एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मने
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणाञ्च प्ररोहणम् ॥२२३॥
कतकस्य फलं घृष्ट्वा मधुना नेत्रमञ्जयेत्
ईषत्कर्पूरसहितं स्मृतं नेत्रप्रसादनम् ॥२२४॥
दक्षाण्डत्वक्छिलाकाचशङ्खचन्दनसैन्धबैः
अञ्जनं हरते नित्यं सर्वानक्षिगदान्बलात् ॥२२५॥
शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् ॥२२६॥
शुष्कं तच्च जलं सर्वं पर्पटीसन्निभं भवेत्
विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः ॥२२७॥
कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
अञ्जयेन्नयनं तेन सर्वदोषप्रशान्तये
समस्तनेत्ररोगघ्नं चूर्णमेतन्न संशयः ॥२२८॥
अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विच्!र्णितम् ॥२२९॥
अञ्जयेत्तेन नयने प्रत्यहं चक्षुषोर्हितम्
सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः ॥२२९॥
गतदोषमपेताश्रु प्रपश्यत्सम्यगम्भसि
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः ॥२३१॥
न वा निर्वातदोषेऽक्षिधावनं सम्प्रयोजयेत्
प्रत्यञ्जनं तत्रदद्याच्चूर्णं तीक्ष्णप्रसादनम् ॥२३२॥
शुद्धे नागे द्रुते तुत्थं शुद्धं सूतं विनिक्षिपेत्
कृष्णाञ्जनं तयोस्तुल्यं सर्वमेकत्र चूर्णयेत् ॥२३३॥
दशमांशेन कर्पूरं तस्मिश्चूर्णे विनिक्षिपेत्
एतत्प्रत्यञ्जनं नेत्रगदजिन्नयनामृतम् ॥२३४॥
त्रिफलाभृङ्गशुण्ठीनां रसैस्तद्वच्च सर्पिषा
गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः ॥२३५॥
तच्छलाका हरत्येव सर्वान्नेत्रभवान्गदान् ॥२३६॥
इति भेषजानां विधानानि
भैषज्यमभ्यवहरेत्प्रभाते प्रायशो बुधः
कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः ॥२३७॥
ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम्
किञ्चित्सूर्योदये जाते तथा दिवसभोजने
सायन्तने भोजने च मुहुश्चापि तथा निशि ॥२३८॥
प्रायः पित्तकफोद्रे के विरेकवमनार्थयोः
लेखनार्थे च भैषज्यं प्रभातेऽनन्नमाहरेत् ॥२३९॥
भैषज्यं विगुणेऽपाने भोजनाग्रे प्रशस्यते
अरुचौ चित्रभोज्यैश्च मिश्रं रुचिरमाहरेत् ॥२४०॥
समानवाते विगुणे मन्देऽग्नावतिदीपनम्
दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक् ॥२४१॥
व्यानकोपेतु भैषज्यं भोजनान्ते समाहरेत्
हिक्काऽक्षेपककम्पेषु पूर्वमन्ते च भोजनात् ॥२४२॥
उदाने कुपिते वाते स्वरभङ्गादिकारिणि
ग्रासग्रासान्तरे देयं भैषज्यं सान्ध्यभोजने ॥२४३॥
प्राणे प्रदुष्टे सान्ध्यस्य भुक्तस्यान्ते प्रदीयते
औषधं प्रायशो धीरैः कालोऽय स्यात्तृतीयकः ॥२४४॥
मुहुर्मुहुश्च तृट्छर्दिहिक्काश्वासगरेषु च
सायञ्च भेषजं दद्यादिति कालश्चतुर्थकः ॥२४५॥
ऊर्ध्वजत्रुविकारेषु लेखने बृंहणे तथा
पाचने शमने देयमनन्नं भेषजं निशि ॥२४६॥
वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव
तद्बालवृद्धयुवतीमृदुभिश्च पीतं ग्लानिं परां नयति चाशु बलक्षयञ्च ॥२४७॥
शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेति
एतद्धितं स्थविरवालकृशाङ्गनाभ्यः प्राग्भोजनाद्यदशितं किल तच्च तद्वत् ॥२४८॥
औषधशेषे भुक्तं भोजनशेषे यदौषधं पीतम्
न करोति गदोपशमम्प्रकोपयत्यन्यरोगांश्च ॥२४९॥
अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णासुमनस्कताः
लघुत्वमिन्द्रि योद्गारशुद्धिर्जीर्णौषधाकृतिः ॥२५०॥
क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छाशिरोरुजाः
अरतिर्बलहानिश्च सावशेषौषधाकृतिः ॥२५१॥
देवान्गुरूंस्तथा विप्रान्पूजयित्वा प्रणम्य च
आशिषश्च समादाय श्रद्धया भैषजं भजेत् ॥२५२॥
रसायनमिवर्षीणां देवानाममृतं यथा
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥२५३॥
ब्रह्मदक्षाश्विरुद्रे न्द्र भूचन्द्रा र्कानिलानलाः
देवाश्च सौषधिग्रामा भूमिदेवाश्च पान्तु वः ॥२५४॥
औषधं हेमरजतमृद्भाजनपरिस्थितम्
पिबेदाप्तजनस्याग्रे प्रसन्नवदनेक्षणः ॥२५५॥
प्रशान्तस्तूपविश्याथ पीत्वा पात्रमधोमुखम्
निक्षिप्याचम्य सलिलं ताम्बूलाद्युपयोजयेत् ॥२५६॥
इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे
परिभाषादिप्रकरणे षष्ठं धूमपानादिविधिप्रकरणं समाप्तम्

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP