भावप्रकाशसंहिता

पूर्वखण्डः
मध्यखण्डः
उत्तरखण्डः

==

पूर्वखण्डः

प्रथमः भागः
प्रकरणम् १   आयुर्वेदप्रवक्तृप्रादुर्भावप्रकरणं
प्रकरणम् २  सृष्टिप्रकरणं ग्रन्थारम्भश्च
प्रकरणम् ३  गर्भप्रकरणम्
प्रकरणम् ४  बालप्रकरणम्
प्रकरणम् ५  मिश्रप्रकरणम्

द्वितीयः भागः

प्रकरणम् १  परिभाषादिप्रकरणम्
प्रकरणम् २  भेषजविधानप्रकरणम्
प्रकरणम् ३  धात्वादिशोधनमारण विधिप्रकरणम्
प्रकरणम् ४  नेहपानविधिप्रकरणम्
प्रकरणम् ५  पञ्चकर्मविधिप्रकरणम्
प्रकरणम् ६  धूमपानादिविधिप्रकणम्
प्रकरणम् ७  रोगिपरीक्षाप्रकरणम्
==
मध्यखण्डः

प्रथमः भागः
ज्वराधिकारः
अतिसाराधिकारः
ज्वरातिसाराधिकारः
ग्रहणीरोगाधिकारः

द्वितीयः भागः
अशोऽधिकारः
जठराग्निविकाराधिकारः
कृमिरोगाधिकारः
पाण्डुरोगकामलाहलीमकाधिकारः
रक्तपित्ताधिकारः
अम्लपित्तश्लेष्मपित्ताधिकारः
राजयक्ष्माधिकारः
कासरोगाधिकारः
हिक्काऽधिकारः
श्वासरोगाधिकारः
स्वरभेदाधिकारः
अरोचकाधिकारः
छर्द्यधिकारः
तृष्णाऽधिकारः
मूर्च्छाभ्रमनिद्रातन्द्रासंन्यासाधिकारः
मदात्ययाधिकारः
दाहाधिकारः
उन्मादाधिकारः
अपस्माराधिकारः
वातव्याध्यधिकारः
ऊरुस्तम्भाधिकारः
आमवाताधिकारः
पित्तव्याध्यधिकारः
श्लेष्मव्याध्यधिकारः
वातरक्ताधिकारः

तृतीयः भागः

शूलाधिकारः
उदावर्त्तानाहाधिकारः
गुल्माधिकारः
प्लीहयकृदधिकारः
हृद्रोगाधिकारः
मूत्रकृच्छ्राधिकारः
मूत्राघाताधिकारः
अश्मरीरोगाधिकारः
प्रमेहपिडिकाऽधिकारः
स्थौल्याधिकारः
कार्श्याधिकारः
उदराधिकारः
शोथाधिकारः
वृद्धिब्रध्नाधिकारः
गलगण्डगण्डमालाग्रन्थ्यर्बुदाधिकारः
श्लीपदाधिकारः
विद्रध्यधिकारः
व्रणशोथाधिकारः
भग्नाधिकारः

चतुर्थः भागः
नाडीव्रणाधिकारः
भगन्दराधिकारः
उपदंशाधिकारः
लिङ्गार्शोऽधिकारः
शूकदोषाधिकारः
कुष्ठरोगाधिकारः
शीतपित्तोदर्दकोठोत्कोठाधिकारः
विसर्पाधिकारः
विस्फोटकाधिकारः
फिरङ्गरोगाधिकारः
मसूरिकाशीतलाऽधिकारः
क्षुद्ररोगाधिकारः
शिरोरोगाधिकारः
नेत्ररोगाधिकारः
कर्णरोगाधिकारः
नासारोगाधिकारः
मुखरोगाधिकारः
विषाधिकारः
स्त्रीरोगाणामधिकाराः
सोमरोगाधिकारः
योनिरोगाधिकारः
बालरोगाधिकारः
==

उत्तरखण्डः
वाजीकरणाधिकारः
रसायनाधिकारः

N/A

References : N/A
Last Updated : May 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP