पञ्चबलि-विधि

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


१-गोबलि (पत्तेपर)-
मण्डलके बाहर पश्चिमकी और निम्नलिखित मन्त्र पढते हुए सव्य होकर गोबलि पत्तेपर दे -
ॐ सौरभेव्य: सर्वहिता: पवित्रा: पुण्यराशय: ।
प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातर: ॥
इदं गोभ्यो न मम ।
==
२-श्वानबलि (पत्तेपर)-
जनेऊको कण्ठीकर निम्नलिखित मन्त्रसे कुत्तोंको बलि दे -
द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।
ताभ्यामन्नं प्रयच्छामि स्यातामेतावहिसकौ ॥
इदं श्वभ्यां न मम ।
==
३-काकबलि (पृथ्वीपर)-
अपसव्य होकर निम्नलिखित मन्त्र पढकर कौओंको भूमिपर अन्न दे -
ॐ ऐन्द्रवारुणवायव्या याम्या वै नैऋतास्तथा ।
वायसा: प्रतिगृह्णन्तु भूमौ पिण्डं मयोज्झितम्‍ ॥
इदमन्नं वायसेभ्यो न मम ।
==
४-देवादिबलि (पत्तेपर)-
सव्य होकर निम्नलिखित मन्त्र पढकर देवता आदिके लिये अन्न दे -
ॐ देवा मनुष्या: पशवो वयांसि
सिद्धा: सयक्षोरगदैत्यसड्घा: ।
प्रेता: पिशाचास्तरव: समस्ता
ये चान्नमिच्छन्ति मया प्रदत्तम्‍ ॥
इदमन्नं देवादिभ्यो न मम ।
==
५-पिपीलिकादिबलि (पत्तेपर)-
इसी प्रकार निम्नाड्कित मन्त्रसे चींटी आदिको बलि दे -
पिपिलिका: कीटपतड्गकाद्या
बुभुक्षिता: कर्मनिबन्धबद्धा: ।
तेषां हि तृप्त्यर्थमिदं मयान्नं
तेभ्यो विसृष्टं सुखिनां भवन्तु ॥
इदमन्नं पिपीलिकादिभ्यो न मम ।
==
अग्निका विसर्जन-
इसके बाद हाथ धोकर और आचमन कर भस्म लगाये । फिर हाथ जोडकर अग्निदेवताको प्रणाम करे और निम्नलिखित मन्त्र पढकर इनका विसर्जन करे -
गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर ।
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन ॥

न्यूनतापूर्ति-
अब न्यूनताकी पूर्तिके लिये भगवान्‍से  प्रार्थना करे -
प्रमादात्‍ कुर्वतां कर्म प्रच्यवेताध्वरेषु यत्‍ ।
स्मरणादेव तद्‍ विष्णो: सम्पूर्णं स्यादिति श्रुति: ॥
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्य़ूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्‍ ॥

अर्पण-
अब पवित्री खोलकर रख दे और इस वैश्वदेवकर्मको भगवान्‍को अर्पित कर दे-
‘अनेन वैश्वदेवाख्येन कर्मणा श्रीयज्ञस्वरुप: परमेश्वर: प्रीयताम्‍ । ॐ तत्सद्‍ब्रह्मार्पणमस्तु ।’
ॐ विष्णवे नम:, विष्णवे नम:, विष्णवे नम: ।

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP