श्रीदत्तपुराणम् - अथात्मपूजा

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


॥ श्रीगणेशदत्तगुरुभ्यो नम: ॥

॥ अथात्मपूजा ॥

॥ अथ प्रबोध: ॥
अजितामृत योगनिद्रिताच्युतशक्ते स्वकृतातिमोहित ॥
द्युमुखे श्रुतिबन्दिगीततो भगवञ्जागृहि जागृहि त्र्यधीट् ॥१॥
॥ अथ ध्यानम् ॥
यतोsस्य जननाद्यज: स्ववशमाय आद्यो विभु:
स्वराट् सकलविद्गुरु: स सुखसच्चिदात्मा प्रभु: ॥
असंसृतिररूप उज्झितमलोsमुमैक्याप्तये
निवर्त्य नयनं निषेधविधिवाक्यतश्चिन्तये ॥२॥
॥ अथावाहनम् ॥
कार्याक्षमान्वीक्ष्य पृथग्युतान्वा
योsनुप्रविश्यापि विभुर्निजांशात् ॥
निन्ये प्रभुत्वं हि महन्मुखांस्त-
मुपाह्वये त्रीशमनन्यचित्त: ॥३॥
॥ अथासनम् ॥
अनेजज्जवीयो हृदोsप्याप्नुवन्नो
सुरा: पूर्वमार्षत्पराञ्चोपि तिष्ठत् ॥
परान्धावतोsत्येति यद्धयासनं ते
त्र्यधीशाsर्पितं चित्तमस्तान्यवृत्ति ॥४॥
॥ अथ पाद्यम् ॥
राहो: शीषर्वदौपचारिकभिदा विष्णो पदं त्रीश ते
प्रत्यक्त्वाच्च निसर्गशुद्धमपि सन्मायांशतोsशुद्धवत् ॥
भातं मूढधिया तदर्थममलं ज्ञानामृतं यत्नतो
ध्यामत्रेsत्र हिरण्मये विनिहितं पाद्यं गृहाणात्मम ॥५॥
॥ अथार्घ्यम् ॥
देवाचार्यप्रसादप्रजनितसुरसंपत्तिसद्रत्नजात -
श्रेण्याढ्ये मञ्जुलेsस्मिन्नतितरविमले भाजने वै विशाले ॥
चेत:संज्ञेsविलोले धृतभजनजलाद्वेष्टृताद्यर्थजाले
स्वर्ध्यं संपादितं ते त्र्यधिप परम भो: स्वीकुरुष्वाप्तकाम ॥६॥
॥ अथाचमनम् ॥
विधिवच्छ्रवणादि यत्कृतं ते
त्र्यधिपाभव मे प्रसेद शंभो ॥
द्विविधावरणाम्बु तेsपितं सत् -
कृपयाsचमनं कुरुष्व तेन ॥७॥
॥ अथ स्नानम् ॥
प्रवचनादिसुदुर्लभता श्रुतेस्त्र्यधिपते त इह श्रुतिविश्रुते ॥
परमभक्तिसुशीतलसज्जलं वपुषि सिक्तमथाप्लुतयेsस्त्वलम् ॥८॥
॥ अथ वस्त्रम् ॥
यत्किंचिज्जगति त्रीश तत्त्वयाssवास्यमीश ते ॥
वस्त्रत्वेनार्पितं तेन परानन्दार्हतास्तु मे ॥९॥
॥ अथ यज्ञसूत्रम् ॥
यद्ब्रह्मसूत्रं त्रिवृतं पवित्रं कृत्वा समन्त्रं त्रिप सस्वतन्त्रम् ॥
दत्तं सुमित्रं भज तेन चात्र सत्त्रं सुपात्रं कुरु माsन्यतन्त्रम् ॥१०॥
॥ अथ चन्दनम् ॥
आह्लादनं चन्दनमुच्यते तत्सत्यर्तरूपं न तत: परं ते ॥
प्रेष्ठं त्र्यधीशागुण तेन नूनमालेपनं ते प्रकरोमि भक्त्या ॥११॥
॥ अथ पुष्पम् ॥
भगवंस्त्रयधिप प्रददामि मुदे सुमन:सुमना: सकलार्थविदे ॥
खलु तुभ्यममूल्यमघौघभिदे सुमन: सुमनस्कमनन्यहृदे ॥१२॥
॥ अथ धूप: ॥
योगानलेsत्र बलदर्पपरिग्रहाहं -
काराभिलाषममताप्रतिघांश्च दग्ध्वा ॥
धूपोsयमुत्तमतमोsपिंत आर्य शान्ति -
द्वारा त्र्यधीश पदपर्यवसाय्यसौ ते ॥१३॥
॥ अथ दीप: ॥
सोsहंभावप्रोज्वलज्ज्ञानदीपो
मूलाज्ञानध्वान्तसंपातहृत्यै ॥
स्थेयान्भास्वॉंश्छाश्वतस्त्रीश तुभ्यं
स्वात्मज्योतिर्दत्त एतं गृहाण ॥१४॥
॥ अथ नैवेद्यम् ॥
यस्य ब्रह्मक्षत्रे मित्रे ग्रासो मृत्युर्लेह्मं पेयम् ॥
क्कान्वेष्टव्यं तस्मै कस्मै नैवेद्यार्थं दत्तं द्वैतम् ॥१५॥
॥ ताम्बूलमाह ॥
त्रीश तेsद्य परभक्तिवीटिका पञ्चमैकपुरुषार्थसाधिका ॥
निर्विकल्पकसमाधित: पुरा रञ्जिकाsस्तु भवभञ्जिका वरा ॥१६॥
॥ अथ प्रदक्षिणा ॥
त्वं त्रीशाहमहं त्वमित्यवगते: स्थेम्ने निदिध्यासना -
त्मानस्ते परिदक्षिणा हि विहिता यद्यच्च मे क्रीडितम् ॥
तद्ब्रह्मास्तु चिदन्वयेक्षितुरथो त्वानुस्मरन् व्याहरे -
त्तारं तारकमेकमात्मनि यथा शार्दूलविक्रीडितम् ॥१७॥
॥ अथ नमस्कार: ॥
असकृदभिहिता तेsनेकजन्माप्तपुण्यै:
प्रणतिविततिरेषाद्वैतशेषा विशेषा ॥
त्वयि विनिहितमेतन्मे ज्ञ सर्व स्वकीयं
त्र्यधिप जयतु पूजा त्वद्यशोमालिनीयम् ॥१८॥
॥ अथ क्षमापालनम् ॥
यन्मे न्यूनं संमतं स्थूलदृष्ट्या भृमन् तेsनुक्रोशपीयूषवृष्ट्या ॥
नित्यं प्रेय: स्वप्रभं शालिनीयं तस्याभूत्संपूर्णता शालिनीयम् ॥१९॥
रोधनं व्द्यात्मन: शोधनं व्द्यात्मन:
पूजनं त्र्यात्मनो भोजनं स्वात्मन: ॥
यत्र सौषाssत्मपूजाsस्तु कण्ठे सतां
स्रग्विणी मा परा स्त्रीव कण्ठेsसताम् ॥२०॥
॥ श्रीमद्वावासुदेवानन्दसरस्वतीविरचिताssत्मपूजा समाप्ता ॥

N/A

References : N/A
Last Updated : May 06, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP