कृत्य दिवाकरः - मंत्रानुक्रमणिका

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


अथ कृत्यदिवाकरस्थस्मृतिपुराणोक्त - मंत्रानुक्रमणिका ।
मंत्राः
    अ
अकारमूलरुपाय
अकालमृत्युहरणं
अक्रोधनैः शौचपरैः
अगस्तिं कुंभकर्ण च
अग्निप्रिया या यज्ञादौ
अग्निभ्योऽप्यथ सर्पेभ्यो
अग्निदग्धाश्च ये
अग्निं पुरस्तात्सन्निहितं
अग्ने तुभ्यमयोनाम्ने
अग्ने त्वं नः शिवस्त्राता
अग्ने नो रक्ष सर्वस्मात्
अग्रमग्रं चरंतीनां
अग्ने भवस्यर्यमा त्वं
अतीतकुलकोटीनां
अदान्तं दमयित्वा
अदितिर्देवमाता त्वं
अनाकारो महौजाश्च
अनादिनिधनोऽक्षय्यः
अनादिनिधनो देवः
अन्नमेव यतो लक्ष्मीः
अनन्तो वासुकिश्चैव
अपवित्रः पवित्रो वा
अपांपतिं पाशधरं
अपांपतिस्त्वमापो वै
अभीप्सितार्थसिद्ध्यर्थ
अयं हि वो मया दत्तः
अयोध्या मथुरा माया
अर्कः पलाशखदिर -
अर्ककन्यामिमां वर्मन्
अर्क त्वं ब्रह्मणा सृष्टः
अव्यंगेऽपतितेऽक्लीबे
अश्वत्थामा बलि -
अश्वक्रांते रथक्रांते
अश्वत्थोदुंबरप्लक्ष
अष्टवर्षा त्वियं कन्या
अस्य यागस्य निष्पतौ
अहं तेऽस्मि पतिः साध्वि
अज्ञानादथवा ज्ञानाद्
अन्तकः सर्वलोकानां
अच्युतानंतगोविंद
अजिनाच्छादनमिदं
अथ ह वै पुरा हरिश्चंद्रः
अर्धकायं महावीर्य
अहल्या द्रौपदी तारा
अहं नातिचरिष्यामि
असूत्क्रांतौ प्रवृत्तस्य

    आ
आगच्छेतु महाभागाः
आग्नेयः पुरुषो रक्तः
आचार्यस्तु यथा स्वर्गें
आज्यं तेजः समुद्दिष्टं
आदित्यं भास्करं चैव
आदितो ब्रह्मरुपाय
आपो देव्य ऋषीणां
आपः स्वभावतो मेध्याः
आब्रह्मस्तंबपर्यतं
आयुः प्रजां धनं विद्यां
आयुर्बलं यशो वर्चः
आयुरारोग्यसिद्ध्यर्थं
आरोग्यं सविता तनोतु
आवाहयाम्यहं देवं
आशुगं स्पर्शबोधं च
आगमार्थं तु देवानां
आधारभूता जगतस्त्वमेका
आधिव्याधिहरं नृणां
आजन्मोपार्जितं पापं

    क
इंद्रादिदेवतानां च
इंद्रश्चतुर्भुजो वज्रां
इंद्रः सुरपतिः श्रेष्ठो
इमां दृषदमारोह
इष्टां शक्तिं स्वस्तिका -
ईशानं पावकं श्रेष्ठं
ईशानोत्तरयोर्मध्ये

    उ - ऊ
उत्कचं मलिनं क्षीणं
उदीच्यवेषः सौम्यश्च
उदुंबरवटाश्वत्थ
उदुंबराय विद्महे
उद्धृतासि वराहेण
उर्वशीप्रमुखाः सर्वाः
उद्वहेद्भूतिसिद्ध्यर्थ
उल्लिखेदुदगायामाः
ऊर्ध्वकेशी विरुपाक्षी

    ए - ऐ - ओ
एकचक्रो रथो यस्य
एते सप्तर्षयः सर्वे
एनोमुचंतार्क्ष्य
एषधर्मघटो दत्तो
एष वोऽनुगतः प्रेतः
एहि पूर्वमृतः सर्प
एको विष्णुर्महद्भुतं
एह्येहि सर्वामरहव्यवाह
एह्येहि विश्वेश्वर नस्त्रिशूल
ऐरावत महाभाग
ऐरिणि त्वमुमादेवि
ऐहिकामुष्मिकं
ऐंद्रवारुणवायव्याः
ओषध्यो जीवसंभूताः

    क
कनकं कुलिशं नीलं
कन्यां कनकसम्पन्नां
करालवदनं भीमं
करोतु स्वस्ति ते ( मंत्राः ७ )
कश्यपः सर्वलोकाद्यः
कश्यपोत्रिर्भरद्वाज
कलिंगयमुनातीरा
कलशस्य मुखे विष्णुः
कर्कोटकस्य नागस्य
कन्ये ममाग्रतो भूयाः
कामधेनुसमुद्भुतं सर्व
कामधेनुवत्सोच्छिष्टं
कायेन मनसा वाचा
कुण्डाग्निहोत्रजं भस्म
कुदेंदुधवले श्वेत
कुमार ते ददाम्येते
कुष्ठंमासो हरिद्रे द्वे
कौमोदकी गदा पद्म
कृतांतकुजयोर्वारे

    क्ष
क्षीरजातास्तथा शंखाः
क्षीरोदधिर्दध्युदधि -
क्षीरोदधिसमुद्भुता
क्षीरोदधिसमुद्भुते
क्षीरोदार्णवसंभूतं

    ग
गंगा गंगेति यो ब्रूयात्
गंगे च यमुने चैव
गजाश्वरथ्यावल्मोक
गर्भोत्पत्तिस्थैर्यवृद्धि
गवामंगेषु तिष्ठति
गव्यं क्षीरं दधि तथा
गोभूतिलहिरण्याज्यं
गोमूत्रं गोमयं क्षीरं
गोमूत्रं सर्वपापघ्नं
गोशकृद्गंधवद्यश्च
गौरीं कम्यामिमां वर्मन्
गौरीहर महेशान
ग्रहाणामादिरादित्वो ( टिप्पण्यां )
गुडमिक्षुरसोद्भूत
गृह्णामि ते करं भद्रे
गृहाच्छादनदारुणां
गृहोर्ध्वतिर्यग्दारुणां

    च
चतुर्दतगजारुढं
चंद्रमंडलसंकाशं
चंद्रार्कोपेतमाकाशं
चंद्रार्कजोदिवीशानां
चिरंजीवी यथा त्वं तु

    ज
जपाकुसुमसंकाश ( टिप्पण्यां )
जपाकुसुमसंकाशं
जननी सर्वभूतानां
जयदेवि जगन्मातः
जानामि धर्म न च मे
जीवेत्तु यदि वर्गाद्यः
ज्वरस्वरुपी यो रुद्रः

    त
तामग्निवर्णा तपसा
तिलाः पुण्याः पवित्राश्च
तिलान् लोहं हिरण्यं च
तीक्ष्णदंष्ट्र महाक्राय
त्वं दूर्वेऽमृतजन्माऽसि
त्वमृषिः पवमानस्त्वं
त्वयि सर्वे रसा
त्वं राजा सर्वतीर्थानां
त्वं यज्ञपुरुषः साक्षात्
त्वं वै चतुर्मुखो ब्रह्मा
त्वं दीप्तिभिर्भासि
त्वं वैष्णवी शक्तिरनंतवीर्या
तैलं वस्त्रं च माषाश्च
त्राहि त्राहि महाभोगिन्
त्रैलोक्यचैतन्यमयाधि
त्रिपादं मेषवाहं च
त्रिपाद्भस्मप्रहरण
त्रियंबकं त्रिपुरुषं
त्रिलोकवासिन् सप्ताश्च
त्रिलोकीनाथ देवेश
त्र्यक्षायोग्रस्वरुपाय

    द
दक्षोसि सर्वकार्येषु
दण्डहस्तं यमं देवं
दधिशंखतुषाराभं
दधिक्राव्णो विभोः कुर्वें
दिवा वा यदि वा रात्रौ
दीपो ज्ञानप्रदो नित्यं
देवताभ्यः पितृभ्यश्च
देवदानवसंवादे
देवो यज्ञभुजो ये ते
देवि प्रपन्नार्तिहरे
देवेन्द्राणि नमस्तुभ्यं
देवानां च ऋषीणां च
देवमंत्री विशालाक्षः
देवस्य गृहे मुनयो वसंति
दैत्येंद्रैः समरेऽमरेषु

    ध
धरो ध्रुवश्च सोमश्च
धर्मस्त्वं वृषरुपेण
धर्मार्थकामभिर्नामैः
धर्मे चार्थेच कामे च
धाता बृहस्पतेर्येन
ध्यायेदादित्यसंकाशं
धृता त्वं विष्णुना देवि
ध्येयः सदा सवितृमंडल
धेनुके त्वं प्रतीक्षस्व
ध्रुवोऽध्वरश्च सोमश्च

    न
नंदिनी नलिनी
नमस्तुभ्यं परां ( सूर्यमंत्राः १२ )
नमः पूषाभिधेयाग्ने
नमः सवित्रे जगदेकचक्षुषे
नमस्तेऽग्नेऽर्यमाभिख्य
नमस्ते ब्रह्मरुपाय
नमस्ते मड्गले देवि
नमस्ते मेथिके देवि
नमस्ते वरुणाभिख्य
नमस्ते सर्वलोकानां
नमस्ते सुरनाथाय
नमामि त्वानंतशक्तिं परेशं
( टिप्पण्यां )
नमो नारायणायास्तु
नमोऽर्कपुत्राय
नमो महद्भ्यो नमो
नमोस्त्वन्नपते
न पृच्छेद्गोत्राचरणं
नमो देव्यै महादेव्यै
नमामि त्वानंतशक्तिं
नमो गोभ्यः श्रीमतीभ्यः
नागानामिह नागेश
निऋतिं खड्गहस्तं च
निऋतिं पाशहस्तं च
निपात्य दक्षिणं जानुं
नृणां समिद्भिः प्रतिबुद्ध
नैऋत्यां वसतिर्यस्य
न्यूनातिरिक्तकर्माणि

    प - फ
पद्मशंख
परोरजः सवितुः
पवमानाभिधेयाग्ने
पलाशपुष्पसंकाशं
पावनाः सर्वलोकानां
पाशहस्तं च वरुणं
पापोऽहं पापकर्माहं
पावको लौकिको ह्यग्निः
पंचमे च तथा मासि
पितरः कृष्णवर्णाश्च
पुण्श्लोको नलो राजा
पुत्रपौत्रधनंधान्यं
पूजितोऽसि मया वास्तो
पूर्णपात्रमिदं दिव्यं
पूर्णे त्वं तु महाविद्ये
प्रजापतेत्वदृतेन
पृथिव्याः शांतिरद्भ्यश्च
पृथिव्यां यानि तीर्थानि
प्रणवः सर्वमंत्राणां
प्रमथादिगणानां च
प्रतप्तः स्वर्णवर्णाभां
प्रदक्षिणं तु देवानां
प्रसूनदेहरुपाय
प्रीतिर्यतः पितृणां च
फलेन फलितं सर्व

    ब
बद्धं मनस्त्वय्यनला
बार्हस्पत्यमिदं नवं
बालेऽस्माभिरयं
ब्रह्मलोके च ये सर्पाः
ब्रह्मविष्णुमहेशान
ब्रह्माण्डोदरतीर्थानि
ब्राह्मं पुण्यं महर्यच्च

    भ
भगवन्सर्वधर्मज्ञ
भार्ये नवोढे प्रविशेह
भुवनाधीश्वरश्चैव
भो जातवेदस्तव चेदमिध्म
भो यक्ष्मध्न महाभाग

    म
मंत्रहीनं क्रियाहीनं
मच्चित्तं मद्द्रतं
मन्त्रतंत्रविपर्यास
ममप्रीतिकरा येयं
मया कृतमिदं सर्व
मया कृतं महाघोरं
मलयाचलसंभूतं
महर्षेर्गोत्रसंभूताः
मम वंशकुले जाता
मातापितामहीचैव
मातामहस्तत्पिता च
माड्गल्यतंतुनाऽनेन
मा विघ्नं मा च मे पापं
मार्कंडेय नमस्तेऽस्तु
मात्ररिष्टे पित्ररिष्टे
मंत्रहीनं क्रियाहीनं
मुखं यः सर्व देवानां
मुख्यं त्वमसि यंत्राणां
मृत्युजयाय रुद्राय
मृत्तिके देहि मे सर्व
मृत्तिके ब्रह्मदत्तासि
मृत्युरोगांनतकस्य
मेषारुढो जटाबद्धो
मोक्षदो वासुदेवस्तु
मौंजीमिमां संवलितां

    य
यज्ञोपवीतं सहजं
यच्च ज्ञातं यदज्ञातं
यज्ञसाधनभूताया
यज्ञाध्यक्षश्चतुमूर्ति -
यत्ते वह्ने शिवं रुपं
यत्त्वगस्थिगतं पापं
यथा चतुर्मुखो ब्रह्मा
यदृच्छया पर्यटंतं
यथा देवेषु विश्वात्मा
यथा न कृष्णशयनं
यथा मेरुगिरेः शृंगे
यन्मया दूषितं तोयं
यवगोधूमधान्यानि
यथा संश्रवणोसि त्वं
यस्मै कृशानो कृतिने
यस्मात्त्वमधिजातोसि
यस्मादन्नरसाः सर्वे
यस्य स्मृत्या च नामोक्त्या
यस्य स्मरणमात्रेण
यः पुनर्भ्रष्टराज्याय
यदत्र संश्रितं भूतं
यथा संश्रवणोऽसि त्वं
यमो निहंता पितृधर्मराजो
यज्ञं नो मरुत इताशु
यंत्राणां मुख्य यंत्र त्वं
यस्मै कृशानो कृतिने सुलोकं
या कुन्देन्दुतुषार -
यानि कानि च पापानि
यान्तु देवगणाः सर्वे
यासामाप्यायकः सोमो
यावत्साध्विति मन्येत
ये केचित्त्विह
ये के चास्मत्कुले
येन तेजस्विनं सूर्य
येन बद्धो बलीराजा
यो देवः सविताऽस्माकं
यो विष्णुस्त्रिपदैः सर्व
योऽसौ वज्रधरो
( अभिषेकमंत्राः ९ )
यो देवः सविता सूर्यः
योऽसौ सर्वगतो विष्णुः
यः स्वीयोऽरातिरथवा

    र
रक्षोहणं सुरवरं
रक्तवर्णश्चतुर्बाहु -
रक्तांबरं वर्हिताहं
रक्ष रक्ष महादेव
रक्षैनं वसुधे देवि
रोहिणीशः सुधामूर्तिः
रुद्र ज्वरपते देव
रुद्रो देवो वृषारुढो
रुपं देहि जयं देहि

    ल
लक्ष्मीनारायणं देवं
लक्ष्मीगृह नमस्तुभ्यं

    व
वधूवस्त्रमिदं सूर्या
वरदानध्वजधरो
वरुणं पाशहस्तं च
वर्तुलं चतुरस्रंच
वंशो वंशकरः श्रेष्ठः
वंशो वंशकरः श्रेष्ठो
वाचा दत्ता मया ( त्वया )
वांछितार्थस्य संप्राप्त्यै
वारिपूर्णघटश्चायं
वास्तोष्पते नमस्तुभ्यं
वासुदेवो जगन्नाथः
वास्तुमूर्ते नमस्तुभ्यं
वास्तुमूर्ते भूमिशयान
वास्तुमूर्ते प्रसीद
वास्तुमूर्ते मद्गेहं
विघ्नेशं विघ्नहर्तारं
वितसौम्यगुणे -
विप्राय वेदविदुषे
विप्रोपदर्शनात्क्षिप्रं
विरिंचिना सहोत्पन्न
विसंतु भूतले नागा
विश्वेश्वर विरुपाक्ष इति श्लोकत्रयं ( टिप्पण्यां )
विष्णुं विष्णुं महाविष्णुं
विष्णोः पादे प्रसूतासि
विश्वेश्वर विरुपाक्ष
विप्रक्षत्रियवोः कुर्यात्
विद्याः समस्तास्तवदेवि
विष्णुरुपिन् द्विजश्रेष्ठ
वृषो हि भगवान् धर्म -
वीरभद्रश्च शंभुश्च
वैश्वानर नमस्ते

    श
शकप्रियावासंतान -
शरण्यं सर्वलोकानां
शिवद्वारगतस्त्वं च
शीतवातोष्णसंत्राणं
शुचिरग्निः शुचिर्वायुः
शुष्कगोमयदाहोत्थ
शुक्रार्कौ प्राड्मुखौ ज्ञेयौ
शुक्लां ब्रह्मविचारसार
शूलव्यालकपाल -
शैला दिशः शरदि
शंखादौ चंद्रदैवत्यं
श्रद्धासदक्षिणं देवं
श्राद्धभूमौ गयां ध्यात्वा
श्रीकण्ठो विश्वसृट्
श्रीशं नारायणं वंदे
श्वेतपद्मासनां श्वेतां

    ष
षटसु षटसु च मासेषु
षडाननं चतुर्हस्तं
षष्ठे वाप्यष्टमे मासे

    स
सप्ताश्वं वेदमूर्ति च
समधिकमपि हीनं
समस्तसंपत्समवाप्ति
सर्पाधीश नमस्तुभ्यं
सर्पिरतेत्पवित्राभ्यां
सर्पो रक्तस्त्रिनेत्रश्च
सर्वदेवमयं धान्यं
सर्वनक्षत्रमध्ये तु
सर्वमंगलमांगल्ये
सर्वलोकाधिप
सर्वसस्याश्रया -
सर्वायुधानांप्रथमं
सर्वाधिपो महादेव
सर्वे धर्मविवेक्तारो
सर्वेषामाश्रयाभूमि
सर्वे समुद्राः सरितः
सविता यत्क्षुरप्रेण
सशैलसागरां पृथ्वीं
सर्वदेवमयं वास्तु
सप्तहस्तश्चतुः शृंगः
समुद्रवसने देवि
सागरस्य तु या ऋद्धि
सितं सग्रंथिकं सूत्रं
सितं सूक्ष्मं सुखस्पर्श
सितांशुक्रः श्वेतरुचिः
सुभगे सुव्रते साध्वि ( आशीर्वा. )
सुरभे त्वं जगन्मात -
सुरास्त्वामभि - ( टिप्पण्यां )
सौरभेय्यः सर्वहिताः
स्त्रीरुपाः पाशकलश
स्वर्णवर्ण वैश्रवणं
स्रुवाक्षमालाकरक
स्वर्वैद्यावश्विनौ देवौ
स्वस्तितेस्तु द्विपादेभ्य
स्वस्तिर्याचाविनाशाख्या
स्वाहा स्वधा शवींचैव

    ह
हंसारुढं चतुर्हस्तं
हिरण्यगर्भगर्भस्थं
हे कुमार ददाम्येते
हे हेरंब त्वमेह्येहि
हैरण्यं मणिमायुष्यं
॥ इति मंत्राणामकारादिवर्णानुक्रमः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP