गोचरप्रकरणम्‌ - श्लोक ३९ ते ५४

अनुष्ठानप्रकाश , गौडियश्राद्धप्रकाश , जलाशयोत्सर्गप्रकाश , नित्यकर्मप्रयोगमाला , व्रतोद्यानप्रकाश , संस्कारप्रकाश हे सुद्धां ग्रंथ मुहूर्तासाठी अभासता येतात .


अथ शनिगति : ॥ मुखाच्चरति गुह्ये च गुह्यादायाति लोचनम्‌ । लोचनान्मस्तकं याति मस्तकाद्वमहस्तकम्‌ ॥३८॥

वामहस्ताच्च ह्रदयं ह्रदयाच्चरणद्वयम्‌ ॥ पद्भयां दक्षिणहस्तं च शनिचके विचारयेत्‌ ॥३९॥

इति शनिचक्रम्‌ ॥ अथ सार्द्धसप्तवर्षस्य शनेर्विचार : । रि : फ १२ रूप १ धन २ भेषु भास्करि : संस्थितो भवति यस्य जन्मभात्‌ । लोचनोदरपदेषु संस्थिति : कथ्यते रविजलोकजैर्जनै : ॥४०॥

अथ शनेश्चरणविचार : । जन्मांगरुद्रेषु १ । ६ । ११ सुवर्णपाद द्विपंचनंदै २ । ५ । ९ रजतस्य पादम्‌ । त्रिसप्तदिकू ३ । ७ । १० ताम्रपदं वदंति वेदाष्टसार्केष्विह । ४ । ८ । १२ लोहपादम्‌ ॥४१॥

अथ पादफलम्‌ । लोहे धनविनाश : स्यात्सर्वसौख्यं च कांचने । ताम्रे च समता ज्ञेप्या सौभाग्यं राजते भवेत ॥४२॥

( शनिगति ) मुखसे गुह्यमें , गुह्यसे नेत्रोंमें , नेत्रोंसे मस्तकमें , मस्तकसे बायें हाथमें ॥३८॥

बायें हाथसे हृदयमें , हृदयसे पैरोंसे , पैरोंसे दहिने हाथमें शनि आता है ॥३९॥

( साढे सात ७॥ वर्षके शनिका विचार ) जिसकी जन्मराशिसे १२ । १ । २ शनि होता है उसको साढे साती कह्ते हैं और बारहवां १२ नेत्रोंमें , जन्मका पेटमें , दूसरा पैरोंएं शनि आया ऐसा लोग कडते हैं ॥४०॥

( शनिके पायोंका विचार ) १ । ६ । ११ शनि सुवर्णके पाये , २ । ५ । ९ चांदीके तथा ३ । ७ । १० ताम्बेके और ४ । ८। १२ होहेके पाये शनि जानना ॥४१॥

लोहेके पाये शनि धननाश करे , सुवर्णका सुख देवे , तांबेका सम है और चांदीका सौभाग्य देवे ॥४२॥

अथ शनैश्वरवाहनम्‌ ॥ मन्दर्क्षाच्छशि १ वेद ४ तर्क ६ विशिखा ५ ब्ध्य ७ ग्न्य ३ ष्ट ८ पक्ष २ क्रमाच्छागोऽश्वेभखरा गजी हि महिषो ह्यश्वो वृषो वायस : । हानिं वैरभये और श्रमौ धनचयो मानाल्पकं भूपते : सौख्यं रोगभयं नरस्य ददती मन्दस्य वाहा अमी ॥४३॥

अथ शनैश्चरशांतिप्रकार : । यस्य पीडाकर : सौरिस्तस्य शांतिं वदाम्यहम्‌ । लिखित्वा कृष्णद्रव्येण तैलमध्ये क्षिपेत्तत : ॥४४॥

निक्षिप्य भूमिमध्यस्थं कृष्णपुष्पै : प्रपूजयेत्‌ । तुष्टिं याति न सन्देह : पीडां त्यक्त्या शनैश्वर : ॥४५॥

अथ जन्मराशे : सकाशादूद्वादशभावस्थसूर्यादिग्रहाणां फलम्‌ ॥ सूय़ : स्थानविनाशं १ भयं २ श्रियं ३ मानहानि ४ मथ दैन्यम्‌ ५। विययं ६ मार्गं ७ पीडां ८ सुकृतं ९ हंति सिद्धि १० माय ११ मथ हानिम्‌ १२ ॥४६॥

चन्द्रोऽन्नं च १ धनं २ सौख्यं ३ रोगं ४ कार्यक्षतिं ५ श्रियम्‌ ६ । श्रियं ७ मृत्युं ८ नृपभयं ९ सुख १० माय ११ व्ययं १२ क्रमात्‌ ॥४७॥

भौमोऽरिभीतिं १ धननाश २ मथ ३ भयं ४ तथार्थक्षति ५ मर्थलाभम्‌ ६ । धनात्ययं ७ शत्रभयं च ८ पीडां ९ शोकं १० धनं ११ हानि १२ मनुक्रमेण ॥४८॥

( शनिके वाहनका विचार ) जन्मका १ शनि हो तो छागक वाहन जानना , चौथा ४ हो तो अश्वके वाहन , छठा ६ हो तो खरके वाहन , और पांचवां ५ हो तो गजके वाहन , सातवां ७ हो तो महिषके वाहन , तीसरा ३ अश्वके वाहन , आठवां ८ वृषके वाहन , दूसर , २ वायस ( काग ) के यह वाहन , शनिका जानना चाहिये और क्रम १ हानि , ४ वैर , ६ भय , ५ भ्रमण , ७ धनसंचय , ३ मान , ८ सौख्य , २ रोग , इस मुजब वाहनोंका फल जानना चाहिये ॥४३॥

( शनैश्वरशांतिप्रकार ) जिसके शनैश्वर पीडाकारक हो उसकी शांति कहते हैं - प्रथम लोहेकी शनिकी मूर्ति बनाके तैलमें रख देवे , फिर भूमिमें रखके कृष्णपुष्प आदि करके पूजन करे तो शनैश्वर प्रसन्न हो और पीडा नहीं करे ॥४४॥४५॥

( जन्मराशिसे सूर्यादि ग्रहोंका फल ) सूर्य जन्मका स्थाननाश करे १ , दूसरा भय करे २ , तीसरा श्री ( लक्ष्मी ) की प्राप्ति करे ३ , चौथा मानहानि ४ , पांचवाँ दीनता ५ , छद्दा विजय ६ , सातवां गमन ७ , आठवां पीडा ८ , नौवां सुकृतनाश ९ , दशवां सिद्धि १० , ग्यारहवां लाभ ११ और बारहवा हानि करे १२ ॥४६॥

जन्मका चन्द्रमा - अन्न - लाभ १ , दूसरा धन २ , तीसरा सुख ३ , चौथा रोग ४ , पांचवां कार्यनाशा ५ छद्दा श्रीप्राप्ति ६ , सातवाँ धन ७ , आठवां मृत्यु ८ , नौवाँ राजभय ९ , दशवां सुख १० , ग्यारहवाँ लाभ ११ , बरहवाँ १२ खरच करे ॥४७॥

इसी तरह मंगल - १ शत्रु भय । २ धननाश । ३ अर्थप्राप्ति । ४ भय । ५ धननाश । ६ धनलाभ । ७ धननाश । ८ शत्रुभय । ९ पीडा । १० शोक । ११ धनलाभ । १२ हानि करे ॥४८॥

वुधस्तु बंधं १ धन २ मन्यभीतिं ३ धनं ४ रुजं ५ स्थान ६ मथो च पीडाम्‌ ७ । अर्थं ८ रुजं ९ सौख्य १० मथात्मसौख्य ११ मर्थक्षतिं १२ जन्मगृहात्करोति ॥४९॥

गुरुर्भयं १ धनं २ क्लेशं ३ धननाशं ४ सुखं ६ शुचम्‌ ६ । मानं ७ रोगं ८ सुखं ९ दैन्यं १० लाभं ११ पीडां च १२ जन्मभात्‌ ॥५०॥

कवि : शत्रुनाशं १ धनं २ सौख्य ३ मर्थं ४ सुताप्तिं ५ रिपो : साध्वसं ६ शोक ७ मर्थम्‌ ८ । बृहद्वस्त्रलाभं ९ विपत्तिम १० धनाप्तिं ११ तनोत्यात्मज १२ जन्मराशे : सकाशात्‌ ॥५१॥

शनि : सर्वनाशं १ तथा वित्तनाशं २ विधत्ते धनं ३ शत्रुवृद्धिं ४ प्रवृद्धिम्‌ ५ । श्रियं ६ दोष ७ संधिं रिपुं ८ ८ द्रव्यनाशं ९ तथा दौर्मनस्यं १० धनं ११ ब्रह्वनर्थम्‌ १२ ॥५२॥

राहुर्हार्नि १ तथा नै : स्वं २ धनं ३ वैरं ४ शुचं ५ श्रियम्‌ ६ । कलिं ७ वसुं ८ च दुरितं ९ वैरं १० सौख्यं ११ शुचं १२ क्रमात्‌ ॥५३॥

केतु : क्रमाद्रुजं १ वैरं २ सुखं ३ भीतिं ४ शुचं ५ धनम्‌ ६। गतिं ७ गदं ८ दुष्कृतिं ९ च शोकं १० कीर्ति च ११ शत्रुताम्‌ १२ ॥५४॥

बुध - १ बंधन । २ धन । ३ भय । ४ धन । ५ रोग । ६ स्थान । ७ पीडा । ८ धन । ९ रोग । १० सुख । ११ सौख्य । १२ धननाश करे ॥४९॥

गुरु - १ भय । २ धन । ३ क्लेश । ४ धननाश । ५ सुख । ६ शोक । ७ मान । ८ रोग । ९ सुख । १० दीनता । ११ लाभ । १२ पीडा करे ॥५०॥

शुक्र - १ शत्रुनशा । २ धन । ३ सुख । ४ धन । ५ पुत्र । ६ शत्रुभय । ७ शोक । ८ धन । ९ वस्त्रलाभ । १० विपत्ति ११ धन । १२ पुत्रलाभ करता है ॥५१॥

शनैश्वर - १ सर्वनाश । २ धननाश । ३ । धनलाभ । ४ शत्रुवृद्धि । ५ पुत्रवृद्धि ६ श्रीप्राप्ति । ७ दोषसंग्रह । ८ रिपु । ९ धननाश । १० दुर्मन । ११ धन । १२ अनर्थ करावे ॥५२॥

राहु - १ हानि । २ दारिद्रय । ३ धन । ४ वैर । ५ शोक । ६ श्रीप्राप्ति । ७ कलह । ८ धन । ९ पाप । १० वैर । ११ सौख्य । १२ शोक करे ॥५३॥

केतु - जन्म १ का रोग । २ वैर । ३ सुख । ४ भय । ५ शोक । ६ धन । ७ गमन । ८ रोग । ९ पाप । १० शोक । ११ कीर्ति । १२ शत्रुवृद्धि करता है ॥५४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP