पाद २ - खण्ड ३७

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २५ - कर्मणि निर्वर्त्यमाणविक्रियमाणे इति वक्तत्व्यम् ।

२ - २५ - इह मा भूत् ।

३ - २५ - आदित्यम् पश्यति ।

४ - २५ - हिववन्तम् श्र्णोति ।

५ - २५ - ग्रामम् गच्छति इति ।

६ - २५ - कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् ।

७ - २५ - कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

८ - २५ - वेदाध्यायः चर्चापारः शमनीपारः ।

९ - २५ - यत्र च नियुक्तः । यत्र च नियुक्तः तत्र उपसङ्ख्यानम् कर्तत्व्यम् ।

१० - २५ - छत्रधारः द्वारपालः ।

११ - २५ - हृग्रहिनीवहिभ्यः च ।

१२ - २५ - हृग्रहिनीवहिभ्यः च इति वक्तव्यम् ।

१३ - २५ - हृ ।

१४ - २५ - भारहारः ।

१५ - २५ - ग्रहि ।

१६ - २५ - कमण्डलुग्राहः ।

१७ - २५ - नी. उष्ट्रप्रणायः ।

१८ - २५ - वहि ।

१९ - २५ - भारवाहः ।

२० - २५ - अपरिगणनम् वा ।

२१ - २५ - न वा अर्थः परिगणनेन ।

२२ - २५ - कस्मात् न भवति आदित्यम् पश्यति , हिमवन्तम् श्र्णोति ।

२३ - २५ - ग्रामम् गच्छति इति ।

२४ - २५ - अनभिधानात् ।

२५ - २५ - अनभिधानात् एव न भविष्यति ।

१ - ५१ - अकारात् अनुपपदात् कर्मोपपदः विप्रतिषेधेन ।

२ - ५१ - अकारात् अनुपपदात् कर्मोपपदः भवति विप्रतिषेधेन ।

३ - ५१ - अनुपपदस्य अवकाशः पचति इति पचः ।

४ - ५१ - कर्मोपपदस्य अवकाशः कुम्भकारः नगरकारः ।

५ - ५१ - ओदनपाचे उभयम् प्राप्नोति ।

६ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।

७ - ५१ - अनुपपदस्य अवकाशः विक्षिपः विलिखः ।

८ - ५१ - कर्मोपपदस्य सः एव ।

९ - ५१ - काष्ठभेदे उभयम् प्राप्नोति ।

१० - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।

११ - ५१ - अनुपपदस्य अवकाशः जानाति इति ज्ञः ।

१२ - ५१ - कर्मोपपदस्य सः एव ।

१३ - ५१ - अर्थज्ञे उभयम् प्राप्नोति ।

१४ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।

१५ - ५१ - न एषः युक्तः विप्रतिषेधः ।

१६ - ५१ - अनुपपदः तृतीयः ।

१७ - ५१ - ण्वुल्तृजचः ।

१८ - ५१ - तेषाम् णः ।

१९ - ५१ - णस्य कः ।

२० - ५१ - सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।

२१ - ५१ - कर्मोपपदः अपि तृतीयः ।

२२ - ५१ - ण्वुल्तृजचः ।

२३ - ५१ - तेषाम् अण् ।

२४ - ५१ - अणः कः ।

२५ - ५१ - उभयोः तृतीययोः युक्तः विप्रतिषेधः ।

२६ - ५१ - अनुपपदस्य अवकाशः लिम्पति इति लिम्पः ।

२७ - ५१ - कर्मोपपदस्य सः एव ।

२८ - ५१ - कुड्यलेपे उभयम् प्राप्नोति ।

२९ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।

३० - ५१ - न एषः युक्तः विप्रतिषेधः ।

३१ - ५१ - अनुपपदः तृतीयः ।

३२ - ५१ - ण्वुल्तृजचः ।

३३ - ५१ - तेषाम् कः ।

३४ - ५१ - कस्य कः ।

३५ - ५१ - सः यथा एव शः कम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।

३६ - ५१ - का तर्हि गतिः ।

३७ - ५१ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् शः कम् बाधिष्यते ।

३८ - ५१ - कर्मोपपदम् न बाधिष्यते ।

३९ - ५१ - अनुपपदस्य अवकाशः सुग्लः सुम्लः ।

४० - ५१ - कर्मोपपदस्य सः एव ।

४१ - ५१ - वडवासन्दाये उभयम् प्राप्नोति ।

४२ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।

४३ - ५१ - न एषः युक्तः विप्रतिषेधः ।

४४ - ५१ - अनुपपदः तृतीयः ।

४५ - ५१ - ण्वुल्तृजचः ।

४६ - ५१ - तेषाम् णः ।

४७ - ५१ - णस्य कः ।

४८ - ५१ - सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।

४९ - ५१ - का तर्हि गतिः ।

५० - ५१ - पुरस्ताद् अपवादाः अनन्तराञ्विधीन् बाधन्ते इति एवम् अयम् कः णम् बाधिष्यते ।

५१ - ५१ - कर्मोपपदम् न बाधिष्यते ।

१ - ३६ - शीलिकामिभक्ष्याचरिभ्यः णः पूर्वपदप्रकृतिस्वरत्वम् च ।

२ - ३६ - शीलिकामिभक्ष्याचरिभ्यः णः वक्तव्यः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् ।

३ - ३६ - शीलि ।

४ - ३६ - मांसशीलः मांसशीला ।

५ - ३६ - शीलि ।

६ - ३६ - कामि ।

७ - ३६ - मांसकामः मांसकामा ।

८ - ३६ - कामि ।

९ - ३६ - भक्षि ।

१० - ३६ - मांसभक्षः मांसभक्षा ।

११ - ३६ - भक्षि आचरि ।

१२ - ३६ - कल्याणाचारः कल्याणाचारा ।

१३ - ३६ - ईक्षिक्षमिभ्याम् च । ईक्षिक्षमिभ्याम् च इति वक्तव्यम् ।

१४ - ३६ - सुखप्रतीक्षः सुखप्रतीक्षा ।

१५ - ३६ - कल्याणक्षमः कल्याणक्षमा ।

१६ - ३६ - किमर्थम् इदम् उच्यते ।

१७ - ३६ - पूर्वपदप्रकृत्स्वरत्वम् च वक्ष्यामि ईकारः च मा भूत् इति ।

१८ - ३६ - न एतत् अस्ति प्रयोजनम् ।

१९ - ३६ - इह यः मांसम् भक्षयति मांसम् तस्य भक्षः भवति ।

२० - ३६ - यः असौ भक्षयतेः अच् तदन्तेन बहुव्रीहिः ।

२१ - ३६ - एवम् तर्हि सिद्धे सति यत् कर्मोपपदम् णम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र कर्मोपपदः च प्राप्नोति बहुव्रीहिः च कर्मोपपदः तत्र भवति इति ।

२२ - ३६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२३ - ३६ - काण्डलावः ।

२४ - ३६ - काण्डानि लावः अस्य इति बहुव्रीहिः न भवति ।

२५ - ३६ - भवति तु बहुर्वीहिः अपि ।

२६ - ३६ - मांसे कामः अस्य मांसकामः मांसकामकः इति वा ।

२७ - ३६ - न तु अम्भोभिगमा ।

२८ - ३६ - न तु इदम् भवति अम्भः अभिगमः अस्याः इति ।

२९ - ३६ - किम् तर्हि ।

३० - ३६ - अम्भोभिगामी इति एव भवति ।

३१ - ३६ - काण्डलावे अपि च विग्रहाभावात् न ज्ञापकस्य प्रयोजनम् भवति इति ।

३२ - ३६ - न एषः अस्ति विग्रहः काण्डानि लावः अस्य इति ।

३३ - ३६ - आन्नादाय इति च कृताम् व्यत्ययः छन्दसि ।

३४ - ३६ - आन्नादाय इति च कृताम् व्यत्ययः छन्दसि द्रष्टव्यः ।

३५ - ३६ - अन्नादाय अन्नपतये ।

३६ - ३६ - ये आहुतिम् अन्नादीम् कृत्वा ।

१ - ९१ - कविधौ सर्वत्र प्रसारणिभ्यः डः ।

२ - ९१ - कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः ।

३ - ९१ - ब्रह्मज्यः ।

४ - ९१ - किम् उच्यते सर्वत्र इति ।

५ - ९१ - अन्यत्र अपि न अवश्यम् इह एव ।

६ - ९१ - ह्व अन्यत्र ।

७ - ९१ - आह्वः प्रह्वः इति ।

८ - ९१ - के हि सम्प्रसारणप्रसङ्गः ।

९ - ९१ - के हि सति सम्प्रसारणम् प्रसज्येत ।

१० - ९१ - सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत् रूपम् स्यात् ।

११ - ९१ - सः तर्हि वक्तव्यः ।

१२ - ९१ - न वक्तव्यः ।

१३ - ९१ - अस्तु अत्र सम्प्रसारणम् ।

१४ - ९१ - सम्प्रसारणे कृते आकारलोपः ।

१५ - ९१ - तस्य स्थानिवद्भावात् उवङादेशः न भविष्यति ।

१६ - ९१ - पूर्वत्वे कृते प्राप्नोति ।

१७ - ९१ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

१८ - ९१ - आकारलोपः क्रियताम् पूर्वत्वम् इति ।

१९ - ९१ - किम् अत्र कर्तव्यम् ।

२० - ९१ - परत्वात् आकारलोपः ।

२१ - ९१ - न सिध्यति ।

२२ - ९१ - अन्तरङ्गत्वात् पूर्वत्वम् प्राप्नोति ।

२३ - ९१ - एवम् तर्हि वार्णात् आङ्गम् बलीयः भवति इति आकारलोपः भविष्यति ।

२४ - ९१ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

२५ - ९१ - आकारलोपः क्रियताम् सम्प्रसारणम् इति ।

२६ - ९१ - किम् अत्र कर्तव्यम् ।

२७ - ९१ - परत्वात् आकारलोपः ।

२८ - ९१ - नित्यम् सम्प्रसारणम् ।

२९ - ९१ - कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति ।

३० - ९१ - आकारलोपः अपि नित्यः ।

३१ - ९१ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।

३२ - ९१ - अनित्यः आकारलोपः ।

३३ - ९१ - न हि कृते सम्प्रसारणे प्राप्नोति ।

३४ - ९१ - अन्तरङ्गम् हि पूर्वत्वम् भाधते ।

३५ - ९१ - यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

३६ - ९१ - न च सम्प्रसारणम् एव आकारलोपस्य निमित्तम् हन्ति ।

३७ - ९१ - अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।

३८ - ९१ - उभयोः नित्ययोः परत्वात् आकारलोपः ।

३९ - ९१ - आकारलोपे कृते सम्प्रसारणम् ।

४० - ९१ - सम्प्रसारणे कृते यणादेशे सिद्धम् रूपम् आह्वः प्रह्वः इति ।

४१ - ९१ - एवम् अपि न सिध्यति ।

४२ - ९१ - यः अनादिष्टाद् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।

४३ - ९१ - आदिष्टात् च एषः अचः पूर्वः भवति ।

४४ - ९१ - एवम् तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न भविष्यति ।

४५ - ९१ - इह अपि तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न स्यात् ।

४६ - ९१ - जुहुवतुः झुहुवुः इति ।

४७ - ९१ - अस्ति अत्र विशेषः ।

४८ - ९१ - अकृते अत्र आत्त्वे पूर्वत्वम् भवति ।

४९ - ९१ - इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति ।

५० - ९१ - किम् अत्र कर्तव्यम् ।

५१ - ९१ - परत्वात् पूर्वत्वम् ।

५२ - ९१ - न सिध्यति ।

५३ - ९१ - अन्तरङ्गत्वात् आत्त्वम् प्राप्नोति ।

५४ - ९१ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

५५ - ९१ - आत्त्वम् क्रियताम् सम्प्रसारणम् इति ।

५६ - ९१ - किम् अत्र कर्तव्यम् ।

५७ - ९१ - परत्वात् आत्त्वम् ।

५८ - ९१ - नित्यम् सम्प्रसारणम् ।

५९ - ९१ - कृते अपि आत्त्वे प्राप्नोति अकृते अपि ।

६० - ९१ - आत्त्वम् अपि नित्यम् ।

६१ - ९१ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।

६२ - ९१ - अनित्यम् आत्त्वम् ।

६३ - ९१ - न हि सम्प्रसारणे कृते प्राप्नोति ।

६४ - ९१ - परत्वात् पूर्वत्वेन एव भवितव्यम् ।

६५ - ९१ - यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

६६ - ९१ - न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् विहन्ति ।

६७ - ९१ - अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।

६८ - ९१ - उभयोः नित्ययोः परत्वात् आत्त्त्वे कृते सम्प्रसारणम् ।

६९ - ९१ - एवम् तर्हि पूर्वत्वे योगविभागः करिष्यते ।

७० - ९१ - सम्प्रसारणात् परः पूर्वः भवति ।

७१ - ९१ - तत एङः ।

७२ - ९१ - एङः च सम्प्रसारणात् पूर्वः भवति ।

७३ - ९१ - किमर्थम् इदम् ।

७४ - ९१ - अकृते आत्त्वे पूर्वत्वम् यथा स्यात् ।

७५ - ९१ - ततः पदान्तात् अति ।

७६ - ९१ - एङः इति एव ।

७७ - ९१ - इह अपि तर्हि अकृते आत्त्वे पूर्वत्वम् स्यात् ।

७८ - ९१ - आह्वः प्रह्वः इति ।

७९ - ९१ - अस्ति अत्र विशेषः ।

८० - ९१ - आकारान्तलक्षणः कविधिः ।

८१ - ९१ - तेन अनेन अवश्यम् आत्त्वम् प्रतीक्ष्यम् ।

८२ - ९१ - लिट् पुनः अविशेषेण धातुमात्रात् विधीयते ।

८३ - ९१ - नित्यम् प्रसारणम् ।

८४ - ९१ - ह्वः यण् ।

८५ - ९१ - वार्णात् आङ्गम् न पूर्वत्वम् ।

८६ - ९१ - यः अनादिष्टात् अचः पूर्वः तत्कार्ये स्थानिवत्त्वम् हि प्रोवाच भगवान् कात्यः ।

८७ - ९१ - तेन असिद्धिः यणः ते ।

८८ - ९१ - आतः कः ।

८९ - ९१ - लिट् न ।

९० - ९१ - एङः पूर्वः ।

९१ - ९१ - सिद्धः आह्वः तथा सति ।

१ - २५ - सुपि स्थः भावे च ।

२ - २५ - सुपि स्थः इति अत्र भावे च इति वक्तव्यम् ।

३ - २५ - इह अपि यथा स्यात् ।

४ - २५ - आखूत्थः वर्तते ।

५ - २५ - श्येनोत्थः शलभोत्थः ।

६ - २५ - तत् तर्हि वक्तव्यम् ।

७ - २५ - न वक्तव्यम् ।

८ - २५ - योगविभागात् सिद्धम् ।

९ - २५ - योगविभागः करिष्यते ।

१० - २५ - आतः अनुपसर्गे कः भवति ।

११ - २५ - ततः सुपि ।

१२ - २५ - सुपि च अतः कः भवति ।

१३ - २५ - कच्छेन पिबति कच्छपः ।

१४ - २५ - कटाहेन पिबति कटाहः ।

१५ - २५ - द्वाभ्याम् पिबति द्विपः ।

१६ - २५ - ततः स्थः ।

१७ - २५ - स्थः च कः भवति सुपि इति ।

१८ - २५ - किमर्थम् इदम् ।

१९ - २५ - भावे यथा स्यात् ।

२० - २५ - कुतः नु खल्वु एतत् भावे भविष्यति न पुनः कर्मादिषु कारकेषु इति ।

२१ - २५ - योगविभागात् अयम् कर्तुः अपकृष्यते ।

२२ - २५ - न च अन्यस्मिन् अर्थे आदिश्यते ।

२३ - २५ - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यन्ति ।

२४ - २५ - तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् ।

२५ - २५ - सः असौ स्वार्थे भवन् भावे भविष्यति ।

१ - १२ - तुन्दशोकयोः परिमृजापनुदोः आलस्यसुखाहरणयोः ।

२ - १२ - तुन्दशोकयोः परिमृजापनुदोः इति अत्र आलस्यसुखाहरणयोः इति वक्तव्यम् ।

३ - १२ - तुन्दपरिमृजः अलसः ।

४ - १२ - शोकापनुदः पुत्रः जातः ।

५ - १२ - यः हि तुन्दम् परिमार्ष्टि तुन्दपरिमार्जः सः भवति ।

६ - १२ - यः च शोकम् अपनुदति शोकापनोदः सः भवति ।

७ - १२ - कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् ।

८ - १२ - कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

९ - १२ - मूलविभुजः रथः ।

१० - १२ - नखमुचानि धनूंषि ।

११ - १२ - काकगुहाः तिलाः ।

१२ - १२ - सरसीरुहम् कुमुदम् ।

१ - १२ - सुरासीध्वोः पिबतेः ।

२ - १२ - सुरासीध्वोः पिबतेः इति वक्तव्यम् ।

३ - १२ - इह मा भूत् ।

४ - १२ - क्षीरपा ब्राह्मणी इति ।

५ - १२ - पिबतेः इति किमर्थम् ।

६ - १२ - या हि सुराम् पाति सुरापा सा भवति ।

७ - १२ - बहुलम् तणि ।

८ - १२ - बहुलम् तणि इति वक्तव्यम् ।

९ - १२ - किम् इदम् तणि इति ।

१० - १२ - सञ्ज्ञाछन्दसोः ग्रहणम् ।

११ - १२ - या ब्राह्मणी सुरापी भवति न एनाम् देवाः पतिलोकम् नयन्ति ।

१२ - १२ - या ब्राह्मणी सुरापा भवति न एनाम् देवाः पतिलोकम् नयन्ति ।

१ - ३० - अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् ।

२ - ३० - अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३० - शक्तिग्रहः ।

४ - ३० - शक्ति ।

५ - ३० - लाङ्गल ।

६ - ३० - लाङ्गलग्रहः ।

७ - ३० - लाङ्गल ।

८ - ३० - आङ्कुश ।

९ - ३० - आङ्कुशग्रहः ।

१० - ३० - आङ्कुश ।

११ - ३० - यष्टि ।

१२ - ३० - यष्टिग्रहः ।

१३ - ३० - यष्टि ।

१४ - ३० - तोमर ।

१५ - ३० - तोमरग्रहः ।

१६ - ३० - तोमर ।

१७ - ३० - घट ।

१८ - ३० - घटग्रहः ।

१९ - ३० - घट ।

२० - ३० - घटी ।

२१ - ३० - घटीग्रहः ।

२२ - ३० - घटी ।

२३ - ३० - धनुस् ।

२४ - ३० - धनुर्ग्रहः ।

२५ - ३० - धनुस् ।

२६ - ३० - सूत्रे च धार्यर्थे ।

२७ - ३० - सूत्रे च धार्यर्थे ग्रहेः उपसङ्ख्यानम् ।

२८ - ३० - सूत्रग्रहः ।

२९ - ३० - धार्यर्थे इति किमर्थम् ।

३० - ३० - यः हि सूत्रम् गृह्णाति सूत्रग्राहण् सः भवति ।

१ - ५ - स्तम्बकर्णयोः हस्तिसूचकयोः ।

२ - ५ - स्तम्बकर्णयोः इति अत्र हस्तिसूचकयोः इति वक्तव्यम् ।

३ - ५ - स्तम्बेरमः हस्ती ।

४ - ५ - कर्णेजपः सूचकः ।

५ - ५ - सम्बे रन्ता कर्णे जपिता इति एव अन्यत्र ।

१ - १५ - धातुग्रहणम् किमर्थम् ।

२ - १५ - शमि सञ्ज्ञयाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् ।

३ - १५ - शमि सञ्ज्ञयाम् धातुग्रहणम् क्रियते कृञः हेत्वादिषु टः मा भूत् इति ।

४ - १५ - शमि सञ्ज्ञयाम् अच् भवति इति अस्य अवकाशः शम्वदः शम्भवः ।

५ - १५ - टस्य अवकाशः श्राद्धकरः पिण्डकरः ।

६ - १५ - शङ्करा नाम परिव्राजिका ।

७ - १५ - शङ्करा शकुनिका तच्छिला च ।

८ - १५ - तस्याम् उभयम् प्राप्नोति ।

९ - १५ - परत्वात् टः स्यात् ।

१० - १५ - धातुग्रहणसामर्थ्यात् अच् एव भवति ।

११ - १५ - कुणरवाडवः तु आह ।

१२ - १५ - न एषा शङ्करा ।

१३ - १५ - शङ्गरा एषा ।

१४ - १५ - गृणातिः शब्दकर्मा ।

१५ - १५ - तस्य एषः प्रयोगः ।

१ - १४ - अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम्. अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् कर्तव्यम् ।

२ - १४ - पार्श्वशयः पृष्ठशयः उदरशयः ।

३ - १४ - दिग्धसहपूर्वात् च ।

४ - १४ - दिद्घसहपूर्वात् च इति वक्तव्यम् ।

५ - १४ - दिग्धसहशयः ।

६ - १४ - उत्तानादिषु कर्तृषु ।

७ - १४ - उत्तानादिषु कर्तृषु इति वक्तव्यम् ।

८ - १४ - उत्तानशयः अवमूर्धशयः ।

९ - १४ - गिरौ डः छन्दसि ।

१० - १४ - गिरौ उपपदे डः छन्दसि वक्तव्यः ।

११ - १४ - गिरौ शेते गिरिशः ।

१२ - १४ - तद्धितः वा ।

१३ - १४ - तद्धितः वा पुनः एषः भवति ।

१४ - १४ - गिरौ शेते गिरिशः इति ।

१ - ८ - इह कस्मात् न भवति ।

२ - ८ - कुरून् चरति ।

३ - ८ - पञ्चालान् चरति इति ।

४ - ८ - अधिकरणे इति वर्तते ।

५ - ८ - ननु च कर्मणि इति अपि वर्तते ।

६ - ८ - तत्र कुतः एतत् ।

७ - ८ - अधिकरणे भविष्यति न पुनः कर्मणि इति ।

८ - ८ - चरेः भिक्षाग्रहणम् ज्ञपकम् कर्मणि अप्रसङ्गः । यत् अयम् भिक्षासेनादायेषु च इति चरेः भिक्षाग्रहणम् करोति तत् ज्ञापयति आचार्यः न भवति कर्मणि इति ।

१ - १२ - किंयत्तद्बहुषु कृञः अज्विधानम् ।

२ - १२ - किंयत्तद्बहुषु कृञः अज्विधानम् कर्तव्यम् ।

३ - १२ - किङ्करा ।

४ - १२ - किम् ।

५ - १२ - यत् ।

६ - १२ - यत्करा ।

७ - १२ - यत् ।

८ - १२ - तत् ।

९ - १२ - तत्करा ।

१० - १२ - तत् ।

११ - १२ - बहु ।

१२ - १२ - बहुकरा ।

१ - ४ - स्तम्बशकृतोः व्रीहिवत्सयोः ।

२ - ४ - व्रीहिवत्सयोः इति वक्तव्यम् ।

३ - ४ - स्तम्बकरिः व्रीहिः ।

४ - ४ - शकृत्करिः वत्सः ।

१ - ७ - आत्मम्भरिः इति किम् निपात्यते ।

२ - ७ - आत्मनः मुम् भृञः च इन्प्रत्ययः ।

३ - ७ - अत्यल्पम् इदम् उच्यते ।

४ - ७ - भृञः कुक्ष्यात्मनोः मुम् च ।

५ - ७ - भृञः कुक्ष्यात्मनोः मुम् च इति वक्तव्यम् ।

६ - ७ - कुक्षिम्भरः ।

७ - ७ - आत्मम्भरिः चरति यूथम् असेवमानः ।

१ - ११ - खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः । खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः इति वक्तव्यम् ।

२ - ११ - वातमजाः मृगाः ।

३ - ११ - वात ।

४ - ११ - शुनी ।

५ - ११ - शुनीन्धयः ।

६ - ११ - शुनी ।

७ - ११ - तिल ।

८ - ११ - तिलन्द्तुदः ।

९ - ११ - तिल ।

१० - ११ - शर्ध ।

११ - ११ - शर्धञ्जहाः माषाः ।

१ - २२ - स्तने धेटः ।

२ - २२ - स्तने धेटः इति वक्तव्यम् ।

३ - २२ - स्तनन्धयः ।

४ - २२ - ततः मुष्टौ ध्मः च ।

५ - २२ - मुष्टौ ध्मः च धेटः च इति वक्तव्यम् ।

६ - २२ - मुष्टिन्धमः मुष्टिधयः ।

७ - २२ - अतयल्पम् इदम् उच्यते ।

८ - २२ - नासिकानाडीमुष्टिघटीखारीषु इति वक्तव्यम् ।

९ - २२ - नासिकन्धमः नासिकन्धयः ।

१० - २२ - नासिक ।

११ - २२ - नाडी ।

१२ - २२ - नाडिन्धमः नाडिन्धयः ।

१३ - २२ - नाडी ।

१४ - २२ - मुष्टि ।

१५ - २२ - मुष्टिन्धमः मुष्टिधयः ।

१६ - २२ - मुष्टि ।

१७ - २२ - घटी ।

१८ - २२ - घटिन्धमः घटिन्धयः ।

१९ - २२ - घटी ।

२० - २२ - खारी ।

२१ - २२ - खारिन्धमः खारिन्धयः ।

२२ - २२ - खारी ।

१ - १४ - खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।

२ - १४ - खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।

३ - १४ - मितङ्गमः ।

४ - १४ - मितङ्गमा हस्तिनी ।

५ - १४ - विहायसः विह च ।

६ - १४ - विहायसः विह इति अयम् आदेशः वक्तव्यः ।

७ - १४ - खच् च ।

८ - १४ - विहङ्गमः ।

९ - १४ - खच् च डित् वा ।

१० - १४ - खच् च डित् वा वक्तव्यः ।

११ - १४ - विहङ्गः ।

१२ - १४ - डे च ।

१३ - १४ - डे च विहायसः विह इति अयम् आदेशः वक्तव्यः ।

१४ - १४ - विहगः ।

१ - १८ - डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् ।

२ - १८ - डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १८ - सर्वत्रगः पन्नगः ।

४ - १८ - उरसः लोपः च ।

५ - १८ - उरसः लोपः च वक्तव्यः ।

६ - १८ - उरगः ।

७ - १८ - सुदुरोः अधिकरणे ।

८ - १८ - सुदुरोः अधिकरणे डः वक्तव्यः ।

९ - १८ - सुगः दुर्गः ।

१० - १८ - निसः देशे ।

११ - १८ - निसः देशे डः वक्तव्यः ।

१२ - १८ - निर्गः ।

१३ - १८ - अपर आह ।

१४ - १८ - डप्रकरणे अन्येषु अपि दृश्यते ।

१५ - १८ - डप्रकरणे अन्येषु अपि दृश्यते इति वक्तव्यम् ।

१६ - १८ - ततः स्त्र्यगारगः ।

१७ - १८ - अश्नुते यावत् अन्नाय ग्रामगः ।

१८ - १८ - ध्वंसते गुरुतल्पगः ।

१ - ९ - दारौ आहनः अण् अन्त्यस्य च टः सञ्ज्ञायाम् ।

२ - ९ - दारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वक्तव्यः ।

३ - ९ - दार्वाघाटः ते वनस्पतीनाम् ।

४ - ९ - चारौ वा ।

५ - ९ - चारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।

६ - ९ - चार्वाघाटः चार्वाघातः ।

७ - ९ - कर्मणि समि च ।

८ - ९ - कर्मणि उपपदे सपूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।

९ - ९ - वर्णसङ्घाटः वर्णसङ्घातः पदसङ्घाटः पदसङ्घातः ।

१ - १६ - कथम् इदम् विज्ञायते ।

२ - १६ - लक्षणे कर्तरि इति आहोस्वित् लक्षणवति कर्तरि इति ।

३ - १६ - किम् च अतः ।

४ - १६ - यदि विज्ञायते लक्षणे कर्तरि इति सिद्धम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।

५ - १६ - जायाघ्नः तिलकालकः पतिघ्नी पाणिरेखा इति ।

६ - १६ - जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति न सिध्यति ।

७ - १६ - अथ विज्ञायते लक्षणवति कर्तरि इति सिद्धम् जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति ।

८ - १६ - जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति न सिध्यति ।

९ - १६ - अस्तु लक्षणे कर्तरि इति ।

१० - १६ - कथम् जायाघ्नः , ब्राह्मणः पतिघ्नी व्र्षली इति ।

११ - १६ - अकारः मत्वर्थीयः ।

१२ - १६ - जायाघ्नः अस्मिन् अस्ति इति सः अयम् जायाघ्नः ।

१३ - १६ - पतिघ्नीवृषली इति न सिध्यति ।

१४ - १६ - अस्तु तर्हि लक्षणवति कर्तरि इति ।

१५ - १६ - कथम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।

१६ - १६ - अमनुष्यकर्तृके इति एवम् भविष्यति ।

१ - ७ - अप्रणिकर्तृके इति वक्तव्यम् ।

२ - ७ - इह मा भूत् ।

३ - ७ - नगरघातः हस्ती ।

४ - ७ - यदि अप्रणिकर्तृके इति उच्यते शशघ्नी शकुनिः इति न सिध्यति ।

५ - ७ - अस्तु तर्हि अमनुष्यकर्तृके इति एव ।

६ - ७ - कथम् नगरघातः हस्ती ।

७ - ७ - कृत्यल्युटः बहुलम् इति एवम् अत्र अण् भविष्यति ।

१ - ३ - राजघे उपसङ्ख्यानम् ।

२ - ३ - राजघे उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३ - राजघः ।

१ - ३८ - ख्युनि च्विप्रतिषेधानर्थक्यम् ल्युट्ख्य्नोः अविशेषात् ।

२ - ३८ - ख्युनि च्विप्रतिषेधः अनर्थकः ।

३ - ३८ - किम् कारणम् ।

४ - ३८ - ल्युट्ख्य्नोः अविशेषात् ।

५ - ३८ - ख्युना मुक्ते ल्युटा भवितव्यम् ।

६ - ३८ - न च अस्ति विशेषः च्व्यन्ते उपपदे ल्युटः ख्युनः वा ।

७ - ३८ - तत् एव रूपम् सः एव स्वरः ।

८ - ३८ - अयम् अस्ति विशेषः ।

९ - ३८ - ल्युटि सति ईकारेण भवितव्यम् ।

१० - ३८ - ख्युनि सति न भवितव्यम् ।

११ - ३८ - ख्युनि अपि सति भवतव्यम् ।

१२ - ३८ - एवम् हि सौनागाः पठन्ति ।

१३ - ३८ - नञ्स्नञीक्ख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति ।

१४ - ३८ - अयम् तर्हि विशेषः ।

१५ - ३८ - ख्युनि सति नित्यसमासेन भवितव्यम् ।

१६ - ३८ - उपपदसमासः हि नित्यसमासः इति ।

१७ - ३८ - ल्युटि सति न भवितव्यम् ।

१८ - ३८ - ल्युटि अपि भवितव्यम् ।

१९ - ३८ - गतिसमासः अपि हि नित्यसमासः ।

२० - ३८ - च्य्वन्तम् च गतिसञ्ज्ञम् भवति ।

२१ - ३८ - मुमर्थम् तर्हि प्रतिषेधः वक्तव्यः ।

२२ - ३८ - ख्युनि सति मुमा भवितव्यम् ।

२३ - ३८ - ल्युति सति न भवितव्यम् ।

२४ - ३८ - मुमर्थम् इति चेत् न अव्ययत्वात् ।

२५ - ३८ - मुमर्थम् इति चेत् तत् न ।

२६ - ३८ - किम् कारणम् ।

२७ - ३८ - अव्ययत्वात् ।

२८ - ३८ - अनव्ययस्य मुम् उच्यते ।

२९ - ३८ - च्व्यन्तम् च अव्ययसञ्ज्ञम् ।

३० - ३८ - उत्तरार्थम् तु ।

३१ - ३८ - उत्तरार्थम् तर्हि प्रतिषेधः वक्तव्यः ।

३२ - ३८ - कर्तरि भुवः खिष्णुच्खुकञौ अच्वौ इति एव ।

३३ - ३८ - आढ्यीभविता ।

३४ - ३८ - अथ इदानीम् अनेन मुक्ते ताच्छीलिलः इष्णुच् विधीयते ।

३५ - ३८ - सः अत्र कस्मात् न भवति ।

३६ - ३८ - रूढिशब्दप्रकाराः तच्छीलिकाः ।

३७ - ३८ - न च रूड्ःिशब्दाः गतिभिः विशेष्यन्ते ।

३८ - ३८ - न हि भवति प्रदेवदत्तः इति ।

१ - २६ - किमर्थम् खिष्णुच् इकारादिः क्रियते न क्स्नुः इति एव उच्येत ।

२ - २६ - तत्र अयम् अपि अर्थः ।

३ - २६ - स्वरार्थः चकारः न कर्तव्यः भवति ।

४ - २६ - केन इदानीम् इकारादित्वम् क्रियते ।

५ - २६ - इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।

६ - २६ - भवतेः उदात्तत्वात् इकारादित्वम् भविष्यति ।

७ - २६ - इदम् तर्हि प्रयोजनम् ।

८ - २६ - खित् अयम् क्रियते ।

९ - २६ - तत्र चर्त्वे कृते स्यात् ।

१० - २६ - कित् वा खित् वा इति ।

११ - २६ - सन्देहमात्रम् एतत् भवति ।

१२ - २६ - सर्वसन्देहेषु च इदम् उपतिष्ठते ।

१३ - २६ - व्याख्यानतः विशेषप्रतिपत्तिः ।

१४ - २६ - न हि सन्देहात् अलक्षणम् इति ।

१५ - २६ - खित् इति व्याख्यास्यामः ।

१६ - २६ - नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।

१७ - २६ - इदम् तर्हि प्रयोजनम् ।

१८ - २६ - कृत्योकेष्णुच्चार्वादयः च इति एषः स्वरः यथा स्यात् ।

१९ - २६ - एतत् अपि न अस्ति प्रयोजनम् ।

२० - २६ - अयम् अपि इटि कृते षत्वे च इष्णुच् भविष्यति ।

२१ - २६ - न सिध्यति ।

२२ - २६ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

२३ - २६ - अथ वा असिद्धम् खलु अपि षत्वम् ।

२४ - २६ - षत्वस्य असिद्धत्वात् इस्नुच् एव भवति ।

२५ - २६ - इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।

२६ - २६ - नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।

१ - १९ - किमर्थः नकारः ।

२ - १९ - ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।

३ - १९ - न एतत् अस्ति प्रयोजनम् ।

४ - १९ - एकाचः अयम् विधीयते ।

५ - १९ - तत्र न अर्थः स्वरार्थेन नकारेण अनुबन्धेन ।

६ - १९ - धातुस्वरेण एव सिद्धम् ।

७ - १९ - यः तर्हि अनेकाच् ।

८ - १९ - दधृक् इति ।

९ - १९ - वक्ष्यति एतत् धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते इति ।

१० - १९ - विशेषणार्थः तर्हि ।

११ - १९ - क्व विशेषनार्थेन अर्थः ।

१२ - १९ - क्विन्प्रत्ययस्य कुः इति ।

१३ - १९ - क्विप्रत्ययस्य कुः इति उच्यमाने सन्देहः स्यात् ।

१४ - १९ - क्विः वा एषः प्रत्ययः क्विप् वा इति ।

१५ - १९ - सन्देहमात्रम् एतत् भवति ।

१६ - १९ - सर्वसन्देहेषु च इदम् उपतिष्ठते ।

१७ - १९ - व्याख्यानतः विशेषप्रतिपत्तिः ।

१८ - १९ - न हि सन्देहात् अलक्षणम् इति ।

१९ - १९ - क्क्विप्रत्ययस्य इति व्याख्यास्यामः ।

१ - ३ - दधृक् इति किम् निपात्यते ।

२ - ३ - धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च ।

३ - ३ - धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते ।

१ - ९ - किमर्थः ञकारः ।

२ - ९ - स्वरार्थः ।

३ - ९ - ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।

४ - ९ - न एतत् अस्ति प्रयोजनम् ।

५ - ९ - नकारेण अपि एषः स्वरः सिद्धः ।

६ - ९ - विशेषणार्थः तर्हि भविष्यति ।

७ - ९ - क्व विशेषणार्थेन अर्थः ।

८ - ९ - कञ्क्वरप् इति ।

९ - ९ - कन्क्वरप् इति उच्यामाने याचितिका अत्र अपि प्रसज्येत ।.

१ - १८ - दृशेः समानान्ययोः च उपसङ्ख्यानम् ।

२ - १८ - दृशेः समानान्ययोः च उपसङ्ख्यानम् कर्तव्यम् ।

३ - १८ - सदृक् सदृशः अन्यादृक् अन्यादृशः ।

४ - १८ - कृदर्थानुपपत्तिः तु ।

५ - १८ - कृदर्थः तु न उपपद्यते ।

६ - १८ - दृशेः कर्तरि प्राप्नोति ।

७ - १८ - इवार्थे तु तद्धितः ।

८ - १८ - इवार्थे अयम् तद्धितः द्रष्टव्यः ।

९ - १८ - सः इव अयम् तादृक् ।

१० - १८ - अन्य इव अयम् अन्यादृक् ।

११ - १८ - अथ वा युक्तः एव अत्र कृदर्थः ।

१२ - १८ - कर्मकर्ता अयम् ।

१३ - १८ - तम् इव इमम् पश्यन्ति जनाः ।

१४ - १८ - सः अयम् सः इव दृश्यमानः तम् इव आत्मानम् पश्यति ।

१५ - १८ - तादृक् ।

१६ - १८ - अन्यम् इव इमम् पश्यन्ति जनाः ।

१७ - १८ - सः अयम् अन्यः इव दृश्यमानः अन्यम् इव आत्मानम् पश्यति ।

१८ - १८ - अन्यादृक् इति ।

१ - १४ - सदादिषु सुब्ग्रहणम् ।

२ - १४ - सदादिषु सुब्ग्रहणम् कर्तव्यम् ।

३ - १४ - होता वेदिषत् ।

४ - १४ - अतिथिः चुरोणसत् ।

५ - १४ - न तर्हि इदानीम् उपसर्गे अपि इति वक्तव्यम् ।

६ - १४ - वक्तव्यम् च ।

७ - १४ - किम् प्रयोजनम् ।

८ - १४ - ज्ञापकार्थम् ।

९ - १४ - किम् ज्ञाप्यम् ।

१० - १४ - एतत् ज्ञापयति आचार्यः ।

११ - १४ - अन्यत्र सुब्ग्रहणे उपसर्गग्रहणम् न भवति इति ।

१२ - १४ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१३ - १४ - वदः सुपि अनुपसर्गग्रहणम् चोदितम् ।

१४ - १४ - तत् न वक्तव्यम् भवति ।

१ - ९ - किमर्थम् इदम् उच्यते न अदः अनन्ने इति एव सिद्धम् ।

२ - ९ - न सिध्यति ।

३ - ९ - छन्दसि इति एतत् अनुवर्तते ।

४ - ९ - भाषार्थः अयम् आरम्भः ।

५ - ९ - पूर्वस्मिन् एव योगे छन्दोग्रहणम् निवृत्तम् ।

६ - ९ - तत् च अवश्यम् निवर्त्यम् अमात् इति एवमर्थम् ।

७ - ९ - अतः उत्तरम् पठति ।

८ - ९ - अदः अनन्ने क्रव्येग्रहणम् वासरूपनिवृत्त्यर्थम् ।

९ - ९ - अदः अनन्ने क्रव्येग्रहणम् क्रियते वासरूपः मा भूत् ।

१ - २८ - श्वेतवहादीनां डस् ।

२ - २८ - श्वेतवहादीनां डस् वक्तव्यः ।

३ - २८ - श्वेतवाः इन्द्रः ।

४ - २८ - पदस्य च ।

५ - २८ - पदस्य च इति वक्तव्यम् ।

६ - २८ - इह मा भूत् ।

७ - २८ - श्वेतवाहौ श्वेतवाहः ।

८ - २८ - किम् प्रयोजनम् ।

९ - २८ - र्वर्थम् ।

१० - २८ - रुः यथा स्यात् ।

११ - २८ - क्रियते र्वर्थम् निपातनम् ।

१२ - २८ - अवयाः श्वेतवाः पुरोडाः च इति ।

१३ - २८ - आतः च र्वर्थम् ।

१४ - २८ - उक्थशस्शब्दस्य सामान्येन रुः सिद्धः ।

१५ - २८ - न तस्य निपातनम् क्रियते ।

१६ - २८ - तत् न वक्तव्यम् ।

१७ - २८ - अवश्यम् तत् वक्तव्यम् दीर्घार्थम् ।

१८ - २८ - न एतत् अस्ति प्रयोजनम् ।

१९ - २८ - सिद्धम् अत्र दीर्घत्वम् अत्वसन्तस्य च अधातोः इति ।

२० - २८ - यत्र तेन न सिध्यति तदर्थम् ।

२१ - २८ - क्व च तेन न सिध्यति ।

२२ - २८ - सम्बुद्धौ ।

२३ - २८ - हे श्वेतवाः इति ।

२४ - २८ - न तर्हि इदानीम् डस् वक्तव्यः ।

२५ - २८ - वक्तव्यः च ।

२६ - २८ - किम् प्रयोजनम् ।

२७ - २८ - उत्तराऋथम् ।

२८ - २८ - श्वेतवोभ्याम् श्वेतवोभिः ।

१ - ७ - किमर्थम् स्थः कक्विपौ उच्येते न क्विप् सिद्धः अन्येभ्यः अपि दृश्यते इति कः च आतः अनुपसर्गे कः इति ।

२ - ७ - न सिध्यति ।

३ - ७ - विशेष्विहितः कः सामान्यविहितम् क्विपम् बाधते. वासरूपेण क्विप् अपि भविष्यति ।

४ - ७ - इदम् तर्हि शंस्थः शंस्थाः ।

५ - ७ - उक्तम् एतत् ।

६ - ७ - शमि सञ्ज्ञायाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् इति ।

७ - ७ - सः यथा एव अच् टम् बाधते एवम् कक्विपौ अपि बाधेत ।

१ - १० - सुपि इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् ।

२ - १० - अनुपसर्गे इति एवम् तत् अभूत् ।

३ - १० - इदम् सुब्मात्रे यथा स्यात् ।

४ - १० - प्रत्यासारिण्यः उदासारिण्यः ।

५ - १० - णिन्विधौ साधुकारिणि उपसङ्ख्यानम् ।

६ - १० - णिन्विधौ साधुकारिणि उपसङ्ख्यानम् कर्तव्यम् ।

७ - १० - साधुकारी साधुदायी ।

८ - १० - ब्रह्मणि वदः ।

९ - १० - ब्रह्मणि वदः उपसङ्ख्यानम् कर्तव्यम् ।

१० - १० - ब्रह्मवादिनः वदन्ति ।

१ - १९ - किम् उदाहरणम् ।

२ - १९ - अश्राद्धभोजी ।

३ - १९ - किम् यः अश्राद्धम् भुङ्क्ते सः अश्राद्धभोजी ।

४ - १९ - किम् च अतः ।

५ - १९ - यदा असौ अश्राद्धम् न भुङ्क्ते तदा अस्य व्रतलोपः स्यात् ।

६ - १९ - तत् यथा स्थायी यदा न तिष्थति तदा अस्य व्रतलोपः भवति ।

७ - १९ - एवम् तर्हि णिन्यन्तेन समासः भविष्यति न श्राद्धभोजी अश्राद्धभोजी ।

८ - १९ - न एवम् शक्यम् ।

९ - १९ - स्वरे हि दोषः स्यात् ।

१० - १९ - अश्राद्धभोजी इति एवम् स्वरः प्रसज्येत ।

११ - १९ - अश्राद्धभोजी इति च इष्यते ।

१२ - १९ - एवम् तर्हि नञः एव अयम् भुजिप्रतिषेधवाचिनः श्राद्धशब्देन असमर्थसमासः न भोजी श्राद्धस्य इति ।

१३ - १९ - सः तर्हि असमर्थसमासः वक्तव्यः ।

१४ - १९ - यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि ।

१५ - १९ - कानि ।

१६ - १९ - असूर्यम्पश्यानि मुखानि ।

१७ - १९ - अपूर्वगेयाः श्लोकाः ।

१८ - १९ - अश्राद्धभोजी ब्राह्मणः ।

१९ - १९ - सुट् अनपुंसकस्य इति ।

१ - ३३ - आत्मग्रहणम् किमर्थम् ।

२ - ३३ - परमाने मा भूत् ।

३ - ३३ - क्रियमाणे अपि आत्मग्रहणे परमाने प्राप्नोति ।

४ - ३३ - किम् कारणम् ।

५ - ३३ - आत्मनः इति इयम् कर्तरि षष्ठी मानः इति अकारः भावे ।

६ - ३३ - सः यदि एव आत्मानम् मन्यते अथ अपि परम् आत्मनः एव असौ मानः भवति ।

७ - ३३ - न एषः दोषः ।

८ - ३३ - आत्मनः इति कर्मणि षष्ठी ।

९ - ३३ - कथम् ।

१० - ३३ - कर्तृकर्मणोः कृति इति ।

११ - ३३ - ननु च कर्तरि अपि वै एतेन एव विधीयते ।

१२ - ३३ - तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।

१३ - ३३ - एवम् तर्हि कर्मकर्तरि च ।

१४ - ३३ - कर्मकर्तरि च इति वक्तव्यम् ।

१५ - ३३ - तत् तर्हि वक्तव्यम् ।

१६ - ३३ - न वक्तव्यम् ।

१७ - ३३ - आत्मनः इति कर्मणि षष्ठी ।

१८ - ३३ - कथम् ।

१९ - ३३ - कर्तृकर्मणोः कृति इति ।

२० - ३३ - ननु च उक्तम् कर्तरि अपि वै एतेन एव विधीयते ।

२१ - ३३ - तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।

२२ - ३३ - आत्मग्रहणसामर्थ्यात् कर्मणि विज्ञास्यते ।

२३ - ३३ - एवम् अपि कर्मकर्तृग्रहणम् कर्तव्यम् कर्मापदिष्टः यक् यथा स्यात् श्यन् मा भूत् इति ।

२४ - ३३ - कः च अत्र विशेषः यकः वा श्यनः वा ।

२५ - ३३ - यकि सति अन्तोदात्तत्वेन भवितयम् श्यनि सति आद्युदात्तत्वेन ।

२६ - ३३ - श्यनि अपि सति अन्तोदात्तत्वेन एव भवितव्यम् ।

२७ - ३३ - कथम् ।

२८ - ३३ - खशः स्वरः श्यनः स्वरम् बाधिष्यते ।

२९ - ३३ - सति शिष्टत्वात् श्यनः स्वरः प्राप्नोति ।

३० - ३३ - आचार्यप्रवृत्तिः ज्ञापयति सति शिष्टः अपि विकरणस्वरः सार्वधातुकस्वरम् न बाधते इति यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति ।

३१ - ३३ - लसार्वधातुके एतत् ज्ञापकम् स्यात् ।

३२ - ३३ - न इति आह ।

३३ - ३३ - अविशेषेण ज्ञापकम् ।

१ - ५५ - भूते इति उच्यते ।

२ - ५५ - कस्मिन् भूते ।

३ - ५५ - काले ।

४ - ५५ - न वै कालाधिकारः अस्ति ।

५ - ५५ - एवम् तर्हि धातोः इति वर्तते ।

६ - ५५ - धातौ भूते ।

७ - ५५ - धातुः वै शब्दः ।

८ - ५५ - न च शब्दस्य भूतभविष्यद्वर्तमानतायाम् सम्भवः अस्ति ।

९ - ५५ - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

१० - ५५ - कः पुनः धात्वर्थः ।

११ - ५५ - क्रिया ।

१२ - ५५ - क्रियायाम् भूतायाम् ।

१३ - ५५ - यदि एवम् निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

१४ - ५५ - निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

१५ - ५५ - का इतरेतराश्रयता ।

१६ - ५५ - भूतकालेन शब्देन निर्देशः क्रियते ।

१७ - ५५ - निर्देशोत्तरकालम् च भूतकालता ।

१८ - ५५ - तत् एतत् इतरेतराश्रयम् भवति ।

१९ - ५५ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।

२० - ५५ - अव्ययनिर्देशात् सिद्धम् ।

२१ - ५५ - अव्ययवता शब्देन निर्देशः करिष्यते ।

२२ - ५५ - अवर्तमाने अभविष्यति इति ।

२३ - ५५ - सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।

२४ - ५५ - न कर्तव्यः ।

२५ - ५५ - अव्ययम् एषः भूतेशब्दः न भवतेः निष्ठा ।

२६ - ५५ - कथम् अव्ययत्वम् ।

२७ - ५५ - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।

२८ - ५५ - निपातम् अव्ययम् इति अवययसञ्ज्ञा ।

२९ - ५५ - अथ अपि भवतेः निष्ठा एवम् अपि अवययम् एव ।

३० - ५५ - कथम् न व्येति इति अव्ययम् ।

३१ - ५५ - क्व पुनः न व्येति ।

३२ - ५५ - एतौ कालविशेषौ वर्तमानभविष्यन्तौ ।

३३ - ५५ - स्वभावतः भूते एव वर्तते ।

३४ - ५५ - यदि तत्रि न व्येति इति अव्ययम् ।

३५ - ५५ - न वा तद्विधानस्य अन्यत्र अभावात् ।

३६ - ५५ - न वा भूताधिकारेण अर्थः ।

३७ - ५५ - किम् कारणम् ।

३८ - ५५ - तद्विधानस्य अन्यत्र अभावात् ।

३९ - ५५ - ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति वर्तमानभविष्यन्तौ ।

४० - ५५ - स्वभावतः एव ते भूते एव वर्तन्ते ।

४१ - ५५ - अतः उत्तरम् पठति ।

४२ - ५५ - भूताधिकारस्य प्रयोजनम् कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुनवन्तः सुषुपुषः अनेहाः अग्निम् आदधानस्य ।

४३ - ५५ - कुमारघाती शीर्षघाती इति भविष्यद्वर्तमानार्थः भूतनिवृत्त्यर्थः ।

४४ - ५५ - आखुहा बिडालः इति भविष्यद्वर्तमानार्थः ।

४५ - ५५ - इतरथा हि ब्रह्मादिषु नियमः त्रिषु कालेषु निवर्तकः स्यात् ।

४६ - ५५ - सुत्वानः सुन्वन्तः ।

४७ - ५५ - यज्ञसंयोगे ङ्वनिपः त्रिषु कालेषु शता अपवादः मा भूत् ।

४८ - ५५ - सुषुपुषः ।

४९ - ५५ - नजिङ् सर्वकालपवादः मा भूत् ।

५० - ५५ - अनेहाः इति वर्तमानकालः एव ।

५१ - ५५ - अन्यत्र अनाहन्ता ।

५२ - ५५ - आदधानस्य ।

५३ - ५५ - कानचः चानश् ताच्छीलादिषु सर्वकालापवादः मा भूत् ।

५४ - ५५ - अग्निम् आदधानस्य ।

५५ - ५५ - आदधानस्य इति एव अन्यत्र ।

१ - १३ - किमर्थम् ब्रह्मादिषु हन्तेः क्विप् विधीयते ।

२ - १३ - न क्विप् च अन्येभ्यः अपि दृश्यते इति एव सिद्धम् ।

३ - १३ - ब्रह्मादिषु हन्तेः क्विब्वचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः ।

४ - १३ - ब्रह्मादिषु एव हन्तेः क्विप् यथा स्यात् ।

५ - १३ - किम् अविशेषेण ।

६ - १३ - न इति आह ।उपपदविशेषे एतस्मिन् च विशेषे ।

७ - १३ - अथ ब्रह्मादिषु हन्तेः णिनिना भवितव्यम् ।

८ - १३ - न भवितव्यम् ।

९ - १३ - किम् कारणम् ।

१० - १३ - उभयतः नियमात् ।

११ - १३ - उभयतः नियमः अयम् ।

१२ - १३ - ब्रह्मादिषु एव हन्तेः क्विप् भवति ।

१३ - १३ - क्विप् एव च ब्रह्मादिषु इति ।

१ - ४ - कर्मणि कुत्सिते ।

२ - ४ - कर्मणि कुत्सिते इति वक्तव्यम् ।

३ - ४ - इह मा भूत् ।

४ - ४ - धान्यविक्रायः ।

१ - २ - अन्येभ्यः अपि दृश्यते इति वक्तव्यम् , इह अपि यथा स्यात् ।

२ - २ - आखा उत्खा परिखा ।

१ - ३८ - निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

२ - ३८ - निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

३ - ३८ - का इतरेतराश्रयता ।

४ - ३८ - सतोः क्तक्तवत्वोः सञ्ज्ञया भवितव्यम् सञ्ज्ञया च क्तक्तवतू भाव्येते ।

५ - ३८ - तत् एतत् इतरेतराश्रयम् भवति ।

६ - ३८ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।

७ - ३८ - द्विः वा क्तक्तव्तुग्रहणम् ।

८ - ३८ - द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् ।

९ - ३८ - क्तक्तव्तू भूते ।

१० - ३८ - क्तक्तवतू निष्ठा इति ।

११ - ३८ - यदि पुनः इह एव निष्ठासञ्ज्ञा अपि उच्येत क्तक्तव्तू भूते ।

१२ - ३८ - ततः निष्ठा ।

१३ - ३८ - निष्ठासञ्ज्ञौ च क्तक्तव्तू भवतः इति ।

१४ - ३८ - किम् कृतम् भवति ।

१५ - ३८ - द्विः वा क्तक्तव्तुग्रहणम् न कर्तव्यम् भवति ।

१६ - ३८ - एवम् अपि तौ इति वक्तव्यम् स्यात् ।

१७ - ३८ - वक्ष्यति हि एतत् ।

१८ - ३८ - तौ सत् इति वचनम् असंसर्गार्थम् इति ।

१९ - ३८ - असंसक्तयोः भूतेन कालेन निष्ठासञ्ज्ञा यथा स्यात् ।

२० - ३८ - ञिमिदा मिन्नः ञिक्ष्विदा क्ष्विन्नः ।

२१ - ३८ - यदि पुनः अदृष्टश्रुतौ एव क्तक्तवतू गृहीत्वा निष्ठासञ्ज्ञा उच्येत ।

२२ - ३८ - न एवम् शक्यम् ।

२३ - ३८ - दृष्टश्रुतयोः न स्यात् ।

२४ - ३८ - ञिमिदा मिन्नः ।

२५ - ३८ - तस्मात् न एवम् शक्यम् ।

२६ - ३८ - न चेत् एवम् द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् इतरेतराश्रयम् वा भवति ।

२७ - ३८ - न एषः दोषः ।

२८ - ३८ - इतरेतराश्रयमात्रम् एतत् भवति ।

२९ - ३८ - सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।

३० - ३८ - न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।

३१ - ३८ - न हि सञ्ज्ञा नित्या ।

३२ - ३८ - एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते ।

३३ - ३८ - तत् यथा कः चित् कम् चित् तन्तुवायम् आह अस्य सूत्रस्य शाटकम् वय इति ।

३४ - ३८ - सः पश्यति ।

३५ - ३८ - यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।

३६ - ३८ - शाटकः वातव्यः इति विप्रतिषिद्धम्. भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।

३७ - ३८ - सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।

३८ - ३८ - एवम् इह अपि तौ भूते काले भवतः ययोः अभिनिर्वृतयोः निष्ठा इति एषा सञ्ज्ञा भविष्यति ।

१ - २८ - आदिकर्मणि निष्ठा ।

२ - २८ - आदिकर्मणि निष्ठा वक्तव्या ।

३ - २८ - प्रकृतः कटम् देवदत्तः ।

४ - २८ - किम् पुनः कारणम् न सिध्यति ।

५ - २८ - यत् वा भवन्त्यर्थे ।

६ - २८ - यत् वा भवन्त्यर्थे भाष्यते ।

७ - २८ - प्रकृतः कटम् देवदत्तः ।

८ - २८ - प्रकरोति कटम् देवदत्तः इति ।

९ - २८ - न्याय्या तु आद्यपवर्गात् ।

१० - २८ - न्याय्या तु एषा भूतकालता ।

११ - २८ - कुतः ।

१२ - २८ - आद्यपवर्गात् ।

१३ - २८ - आदिः अत्र अपवृक्तः ।

१४ - २८ - एषः च नाम न्याय्यः भूतकालः यत्र किम् चित् अपवृक्तम् दृश्यते ।

१५ - २८ - वा च अद्यतन्याम् ।

१६ - २८ - वा च अद्यतन्याम् भाष्यते ।

१७ - २८ - प्रकृतः कटम् देवदत्तः ।

१८ - २८ - प्राकार्षीत् कटम् देवदत्तः इति ।

१९ - २८ - किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः न्याय्या एषा भूतकालता ।

२० - २८ - न अवश्यम् प्रयोगात् एव ।

२१ - २८ - क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।

२२ - २८ - सा असौ येन येन शब्देन अभिसम्बध्यते तावति तावति परिसम्पाप्यते ।

२३ - २८ - तत् यथा ।

२४ - २८ - कः चित् पाटलिपुत्रम् जिगमिषुः एकम् अहः गत्वा आह इदम् अद्य गतम् इति ।

२५ - २८ - न च तावता अस्य व्रजिक्रिया परिसमाप्ता भवति ।

२६ - २८ - यत् तु गतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते इदम् अद्य गतम् इति ।

२७ - २८ - एवम् इह अपि यत् कृतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते प्रकृतः कटम् देवदत्तः इति ।

२८ - २८ - यदा हि वेणिकान्तः कटः अभिसमीक्षितः भवति प्रकरोति कटम् इति एव तदा भवति ।

१ - १४ - किमर्थम् कानच्क्वसोः वावचनम् क्रियते ।

२ - १४ - कानच्क्वसोः वावचनम् छन्दसि तिङः दर्शनात् ।

३ - १४ - कानच्क्वसोः वावचनम् क्रियते छन्दसि तिङः दर्शनात् ।

४ - १४ - छन्दसि तिङ् अपि दृश्यते ।

५ - १४ - अहम् सूरम् उभयतः ददर्श ।

६ - १४ - अहम् द्यावापृथिवी आततान ।

७ - १४ - न वा अनेन विहितस्य आदेशवचनात् ।

८ - १४ - न वा एतत् प्रयोजनम् अस्ति ।

९ - १४ - किम् कारणम् ।

१० - १४ - अनेन विहितस्य आदेशवचनात् ।

११ - १४ - अस्तु अनेन विहितस्य आदेशः ।

१२ - १४ - केन इदानीम् छन्दसि विहितस्य लिटः श्रवणम् भविष्यति ।

१३ - १४ - छन्दसि लुङ्लङ्लिटः इति अनेन ।

१४ - १४ - तत् एतत् वावचनम् तिष्ठतु तावत् सान्न्यासिकम् ।

१ - १४ - अथ कित्करणम् किमर्थम् न असंयोगात् लिट् कित् इति एव सिद्धम् ।

२ - १४ - कित्कररणम् संयोगार्थम् ।

३ - १४ - कित्कररणम् क्रियते संयोगार्थम् ।

४ - १४ - संयोगान्ताः प्रयोजयन्ति ।

५ - १४ - वृत्रस्य यत् बद्बधानस्य रोदसी ।

६ - १४ - त्वम् अर्णवान् बद्बधानां अरम्णाः ।

७ - १४ - अञ्जेः आजिवान् इति ।

८ - १४ - छान्दसौ कानच्क्वसू ।

९ - १४ - लिट् च छन्दसि सार्वधातुकम् अपि भवति ।

१० - १४ - तत्र सार्वधातुकम् अपित् ङित् भवति इति ङित्त्वात् लुपधालोपः भविष्यति । ऋ̄कारान्तगुणप्रतिषेधार्थम् वा ।

११ - १४ - ऋ̄कारान्तगुणप्रतिषेधार्थम् तर्हि कित्करणम् कर्तव्यम् ।

१२ - १४ - अयम् लिटि ऋ̄कारान्तानाम् प्रतिषेधविषये गुणः आरभ्यते ।

१३ - १४ - सः यथा एव इह प्रतिषेधम् बाधित्वा गुणः भवति तेरतुः तेरुः एवम् इह अपि स्यात् तितीर्वान् तिरिराणः ।

१४ - १४ - पुनः कित्करणा प्रतिषिध्यते ।

१ - ३६ - भाषायाम् सदादिभ्यः वा लिट् ।

२ - ३६ - भाषायाम् सदादिभ्यः वा लिट् वक्तव्यः ।

३ - ३६ - किम् प्रयोजनम् ।

४ - ३६ - तद्विषये लुङः अनिवृत्त्यर्थम् ।

५ - ३६ - तस्य लिटः विषये लुङः अनिवृत्तिः यथा स्यात् ।

६ - ३६ - उपसेदिवान् कौत्सः पाणिनिम् ।

७ - ३६ - उपासदत् ।

८ - ३६ - अनद्यतनपरोक्षयोः च ।

९ - ३६ - अनद्यतनपरोक्षयोः च वा लिट् वक्तव्यः ।

१० - ३६ - उपसेदिवान् कौत्सः पाणिनिम् ।

११ - ३६ - उपासीदत् ।

१२ - ३६ - उपससाद ।

१३ - ३६ - अपवादविप्रतिषेधात् हि तयोः भावः ।

१४ - ३६ - अपवादविप्रतिषेधात् हि तौ स्याताम् ।

१५ - ३६ - कौ ।

१६ - ३६ - लङ्लिटौ ।

१७ - ३६ - तस्य क्वसुः अपरोक्षे नित्यम् ।

१८ - ३६ - तस्य लिटः भाषायाम् क्वसुः अपरोक्षे नित्यम् इति वक्तव्यम् ।

१९ - ३६ - अपरोक्षग्रहणेन न अर्थः ।

२० - ३६ - तस्य क्वसुः नित्यम् इति एव ।

२१ - ३६ - केन इदानीम् लिटः परोक्षे श्रवणम् भविष्यति ।

२२ - ३६ - परोक्षे लिट् इति अनेन ।

२३ - ३६ - तत् तर्हि वक्तव्यम् ।

२४ - ३६ - न वक्तव्यम् ।

२५ - ३६ - अनुवृत्तिः करिष्यते ।

२६ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।

२७ - ३६ - ततः लुङ् ।

२८ - ३६ - लुङ् भवति भूते काले ।

२९ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।

३० - ३६ - ततः अनद्यतने लङ् ।

३१ - ३६ - अनद्यतने भूते काले लङ् भवति ।

३२ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।

३३ - ३६ - परोक्षे लिट् भवति ।

३४ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।

३५ - ३६ - तत्र अयम् अपि अर्थः ।

३६ - ३६ - तस्य क्वसुः अपरोक्षे नित्यम् इति एतत् न वक्तव्यम् भवति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP