श्रीदत्तात्रेयकल्पः - दत्तस्तवराजः

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ दत्तस्तवराजः प्रारभ्यते .

श्रीगणेशाय नमः ॥ श्रीशुक उवाच - महादेव महादेव देवदेव महेश्वर ॥ दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥१॥

तदस्य वद माहात्म्यं देवदेव दयानिधे ॥ द्त्तात्परतरं नास्तिपुरा व्यासेन कीर्तितम् ‍ ॥२॥

जगदु़रुर्जगन्नाथो गीयते नारदादिभिः ॥ तत्सर्वं ब्रहि मे देव करुणाकर शंकर ॥३॥

महादेव उवाच - श्रृणु व्यासात्मजो दिव्यं गुह्यादु़ह्यतरं महत् ‍ ॥ यस्य स्मरणमात्रेण मुच्यते सर्वबंधनात् ‍ ॥४॥

द्त्तं सनातनं ब्रम्ह निर्विकारं निरंजनम् ‍ ॥ आदिदेवं निराकारं व्यक्तं गुणविर्जितम् ‍ ॥५॥

नाम - रूप - क्रियातीतं निःसंगं देववंदितम् ‍ ॥ नारायणं शिवं सुद्धं द्दश्यदर्शनवर्जितम् ‍ ॥६॥

परेशं पार्वतीकांतं रमाधीशं दिगंबरम् ‍ ॥ निर्मलो नित्यतृप्तात्मा नित्यानंदो महेश्वरः ॥७॥

ब्रह्मा विष्णुः शिवः साक्षाद्नोविंदो गतिदायकः ॥ पीतांबरधरो देवो माधवः सुरसेवितः ॥८॥

मृत्युंजयो महारुद्रः कार्तवीर्यवरप्रदः ॥ ॐ मित्येकाक्षरं बीजं क्षराक्षरपदं हरिम् ‍ ॥९॥

गया - काशी - कुरुक्षेत्र - प्रयागं बदरिकाश्रमम ‍ ॥ एतत्सर्वं कृतं तेन ’ दत्त ’ इत्यक्षरद्वयम् ‍ ॥१०॥

गोमती - जान्हवी - भीमा - गंडकी च सरस्वती ॥ एतत्सर्वं कृतं तेन द्त्त इत्यक्षरद्वयं ॥११॥

शरयू - तुंगभद्रा च यमुना पयवाहिनी ॥ एतत्सर्वं कृ० ॥१२॥

ताम्रपर्णी प्रणीता च गौतमी तापनाशिनी ॥ एतत्सर्वं कृ० ॥१३॥

नर्मदा सिंधु - कावेरी कृष्णावेण्यास्तथैव च ॥ एतत्सर्वं कृ० ॥१४॥

अवंती द्वारका माया मल्लिनाथस्य दर्शनम् ‍ ॥ एत० ॥१५॥

द्वादशं ज्योतिलिंगं च वाराहे पुष्करे तथा ॥ एत० ॥१६॥

ज्वालामुखी हिंगुला च सप्तश्रृंगस्तथैव च ॥ एत० ॥१७॥

अयोध्या मथुरा कांची रेणुका सेतुबंधनम् ‍ ॥ एत० ॥१८॥

अहोबलं त्रिपथगां गंगा सागरमेव च ॥ एत० ॥१९॥

करवीरमहास्थानं रंगनाथं तथैव च ॥ एत० ॥२०॥

एकादशीव्रतं चैव अष्टांगयोगसाधनम् ‍ ॥ एत० ॥२१॥

शाकंभरी च मूकांबा कार्तिकस्वामिदर्शनम् ‍ ॥ एत० ॥२२॥

व्रतं निष्ठा तपो दानं सामगानं तथैव च ॥ एत० ॥२३॥

मुक्तिक्षेत्रं च कामाक्षी तुलजा सिद्धिदेवता ॥ एत० ॥२४॥

अन्नहोमादिकं दानं मेदिन्यश्व - गजान् ‍ वृषान् ‍ ॥ एत० ॥२५॥

माघ - कार्ति - कयोः स्नानं सन्यासं ब्रह्मचर्यकम् ‍ ॥ एत० ॥२६॥

अश्वमेधसहस्त्राणि माता - पितृप्रपोषणम् ‍ ॥ एत० ॥२७॥

अमितं पोषणं पुण्यमुपकारस्तथैव च ॥ एत० ॥२८॥

जगन्नाथं च गोकर्णं पांडुरंगं तथैव च ॥ एत० ॥२९॥

सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तिताः ॥ एत० ॥३०॥

शास्त्रषट्‍कं पुराणानि अष्टौ व्याकरणानि च ॥ एत० ॥३१॥

सावित्रीप्रणवं जप्त्वा चतुर्वेदांश्व पारगः ॥ एत० ॥३२॥

कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् ‍ ॥ एत० ॥३३॥

वापी - कूप - तडागानि काननारोपणानि च ॥ एत० ॥३४॥

अश्वत्थ - तुलसी - धात्री सेवते यो नरः सदा ॥ एत० ॥३५॥

शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् ‍ ॥ एत० ॥३६॥

गोहत्यादिसहस्त्राणि ब्रह्महत्यास्तथैव च ॥ एत० ॥३७॥

मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम ‍ ॥३८॥

स्वर्णस्तेयं सुरापानं मातागमनकिल्बिपम् ‍ ॥ मुच्यते० ॥३९॥

स्त्रीहत्यादिकृतं पाप बालहत्यास्तथैव च ॥ मुच्यते० ॥४०॥

प्रायश्चित्तं कृतं तेन सर्वपापप्रणाशनम् ‍ ॥ ब्रह्मत्वं लभ्यते ज्ञानं ’ दत्त ’ इत्यक्षरद्वयम् ‍ ॥४१॥

कलिदोषविनाशार्थं जपेदेकाग्रमानसः ॥ श्रीगुरुं परमानंदं दत्त० ॥४२॥

दत्त दत्त त्विदं वाक्यं तारकं सर्वदेहिनाम् ‍ ॥ श्रद्धायुक्तो जपेन्नित्यं दत्त० ॥४३॥

केशवं माधवं विष्णुं गोविंदं गोपतिं हरिम् ‍ ॥ गुरुणां पठयते नित्यं तत्सर्वं च शुभावहम् ‍ ॥४४॥

निरंजनं निराकारं देवदेवं जनार्दनम् ‍ ॥ मायायु ( मु ) क्तं जपेन्नित्यं पावनं सर्वदेहिनां ॥४५॥

आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्नुरुम् ‍ ॥ सिद्धराजं गुणातीतं रामं राजीवलोचनम् ‍ ॥४६॥

नारायणं परंब्रह्म लक्ष्मीकांतं परात्परम् ‍ ॥ अप्रमेयं सुरानंदं नमो दत्तदिगंबरम् ‍ ॥४७॥

योगिराजोऽत्रिवरदः सुराध्यक्षो गुणांतकः ॥ अनुसूयात्मजो देवो देवो गतिप्रदायकः ॥४८॥

गोपनीयं प्रयत्नेन यदि देवमुनीश्वरैः समस्तऋषिभिः सर्वैर्भक्त्या स्तुत्वा महात्मभिः ॥४९॥

नारदेन सुरेंद्रेण सनकाद्यैर्महात्मभिः ॥ गौतमेन च गार्गेण व्यासेन कपिलेन च ॥५०॥

वामदेवेन दक्षेण अत्रि - भार्गव - मुद्नलैः ॥ वसिष्ठप्रमुखैःसर्वैर्गीयते सर्वदाऽदरात् ‍ ॥५१॥

विनायकेन रुद्रेण महासेनेन वै सदा ॥ मार्कंडेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ‍ ॥५२॥

मरीच्यादिमुनींद्रैश्व शुक - कर्दमसत्तमैः ॥ अंगिराकृतपौलस्त्य - भृगु - कश्यप - जैमिनी ॥५३॥

गुरुस्तवमधीयानो विजयी सर्वदा भवेत् ‍ ॥ गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्वुधः ॥५४॥

गुरोः परतरं नास्ति सत्यं सत्यं न संशयः ॥ गुरोः पादोदकं पीत्वा गुरुनाम सदा जपेत् ‍ ॥५५॥

तेऽपि सन्यासिनो ज्ञेया इतरे वेषधारिणः ॥ गंगाद्याः सरितः सर्वे गुरोः पादांबुजे सदा ॥५६॥

गुरुस्तवं नजानाति गुरुनाम मुखे नहि ॥ पशुतुल्यं विजानीयात्सत्यं सत्य महामुने ॥५७॥

इति स्तोत्रं महादिव्यं स्तवराजं मनोहरम् ‍ ॥ पठणाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ‍ ॥५८॥

इति श्रीमन्महादेव - शुकसंवादे दत्तस्तवराजं संपूर्णम् ‍ ॥ श्रीदत्तात्रेयार्पणमस्तु॥ ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP