-
पु. जळक्या लाकडाचा वास
-
BURNT , a. and part.
दग्धः -ग्धा -ग्धं, अग्निदग्धः -ग्धा -ग्धं, प्लुष्टः -ष्टा -ष्टं,विप्लुष्टः -ष्टा -ष्टं, प्रुष्टः -ष्टा -ष्टं, ज्वलितः -ता -तं, तप्तः -प्ता -प्तं, सन्तप्तः-प्ता -प्तं, उषितः -ता -तं;
‘burnt up,’ उत्तप्तः -प्ता -प्तं;
‘burnt as a sacrifice,’ वषट्कृतः -ता -तं;
‘burnt brick,’ पक्वेष्टका.
-
adj
-
दग्ध
Site Search
Input language: