गणेशसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


गौरीश्रवः केतकपत्रभङगमाकृष्य हस्तेन ददन्मुखाग्रे ।

विघ्नं मुहूर्ताकलितद्वितीयदन्तप्ररोहो हरतु द्विपास्यः ॥१६॥

योगं योगविदां विधूतविविधव्यासङगशुद्धाशय-

प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।

आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं

तं भूमानमुपास्महे परिणतं दन्तावलास्यात्मना ॥१७॥

भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा-

सच्छा याश्चलचामरव्यतिकरश्रीगर्वसर्वंकषाः ।

दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां मनः

स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥१८॥

मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा-

कान्ताः कम्बु कदम्बचुम्बितवनाभोग प्रबालोपमाः ।

ज्योत्स्नापूरतरङगमन्थरतरत्सन्ध्यावयस्याश्चिरं

हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥१९॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP