श्रीहरिहरसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


हरिरेव हरो हर एव हरिर्न हि भेदलवोऽपि तयोः प्रथितः ।

इति सिद्धमुनीशयतीशवरा निगदन्ति सदा विमदाः सुजनाः ॥१॥

भीमाकृतिं वा रुचिराकृतिं वा त्रिलोचनं वा समलोचनं वा ।

उमापतिं वाथ रमापतिं वा हरिं हरं वा मुनयो भजन्ते ॥२॥

सच्चित्स्वरुपं करुणासुकूपं गीर्वाणभूपं वरधर्मयूपम् ।

संसारसारं सुरुचिप्रसारं देवं हरिं वा भज भो हरं वा ॥३॥

हरिरेव बभूव हरः परमो हर एव बभूव हरिः सरमः ।

हरिता हरता च तथा मिलिता रचयत्यखिलं खलुविश्वमिदम् ॥४॥

गोविन्द माधव मुकुन्द हरे मुरारे

शम्भो शिवेश शशिशेखर शूलपाणे ।

दामोदराच्युत जनार्दन वासुदेव

त्याज्या भटा य इति सन्ततमामनन्ति ॥५॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP