गङगासूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


मातर्गङगे तरलतरङगे सततं वारिधिवारिणि सङगे ।

मम तव तीरे पिबतो नीरं ’हरि हरि’ जपतः पततु शरीरम् ॥८॥

नमस्तेऽस्तु गङगे त्वदङगप्रसङगाद्‌भुजङगास्तुरङगाःकुरङगाःप्लवङगाः ।

अनङगारिरङगाःससङगाःशिवाङगा भुजङगाधिपाङगीकृताङगा भवन्ति

कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः

काकोलाः कति पन्नगाः कति सुधाधाम्नश्च खण्डाः कति ।

किं च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे

मज्जज्जन्तुकदम्बकं समुदयत्येकैकमादाय यत् ॥१०॥

शुभतरकृतयोगाद्विश्वनाथप्रसादाद्‌

भवहरवरविद्यां प्राप्य काश्यां हि गङगे ।

भगवति तव तीरे नीरसारं निपीय

मुदितहृदयकुञ्जे नन्दसूनुं भजेऽहम् ॥११॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP