Shri Tatvnyayvibhakar - Page 101

Shri Tatvnyayvibhakar - Page 101


{ *६)
तचन्यायविभारे
www A
पर्यायशन्दाना निर्मक्तिभेदेन भिन्नार्थत्यमेय न
त्वर्थगनोऽमेदोपीति योऽभिप्राय. स ममभिग्द-
নया भाम । यथा शक्रपुरम्दरेन्द्रशब्दाना भिम्राभि-
धेयत्रमेव भिनशब्दत्यादित्यभिप्राय ॥
भ्रृत्तिनिमित्तक्रियाविरहिनमर्थशन्ववाच्यनया
मर्यधानभ्यपगचभिम्रापविशेष एयम्भूननयाभा-
स । यधा घटनादिपियाचिरहितघटादेर्घटादिशञ्द
যाच्यत्यन्युदासाभमिप्राय इति ॥
नगस्पेद्ृशस्य रस्त्वकदेशस्या्ञाननिवृत्तिर्नन्त-
रफलम् । परम्परफलन्तु यस्यकदेशनिपयकरहानोपा
दानोपेक्षावुद्रय 1 उभर्यात्रिधमपि फल नयात्कथ
श्रित् भित्नाभिन्न विज्ञेपम् ॥
ति नयनिरूपणम् ॥
स्वपरपक्षसाधनदृपणत्रिपय नत्त्वनिणयविअया
न्यतरमयोजन नचन याद । सागनात्मर दूपणात्म-
कश्च वचन स्त्रस्वाभिमेतममाणसूपमेव स्यात। तदन्य -
स्य प्रमाणाभामत्यात्निणायकत्वानुपपत्ते.। जल्पवि-
तण्टपोग्तु न कथान्तरत्म यादेनैव घरितार्धतरात ॥
कधारम्भकस्तु जिगीपुरतत्यनिर्णिनीपुथ्च। अ
्लीतघर्मसाप्नाय साधनदृपणवचनै विजयमिच्छु-
जिंगीपु, ॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP