Shri Tatvnyayvibhakar - Page 93

Shri Tatvnyayvibhakar - Page 93


( ९०)
तस्यन्यारयविभावरे
स्मिन् कोऽ्य प्राणीति विशेपानुह्लेरि ज्ञानम् । अनि
धिनानेककोटिविपयक सशय । सर्वथा कोटगॅंवि-
पयकाऽनध्यवसाय इत्यनयोभेदः । तथा अनवस्थि
नानेकाशाप्रकारके वस्तुनि अनवस्थितानेकाशप्रका-
रकत्पायगाहनात्सशय आरोपरूप| अनध्यवसा-
यस्य सशयविपर्ययात्मकारोपेण सहायधार्थपरिच्छे-
दकत्वसाम्यादारोपरूपत्यमुपचारवृत्या भाव्यम् ॥
इत्यारोपनिरूपणम्
श्रुतारयप्रमाणयोधिताशग्राहकोऽनिराकृतेतरा
शो वक्तुरभिम्रायविशेषो नय । यथार्थवस्त्यैरुदेश-
ग्राहकत्वान्नयस्य यथार्थनिर्णयत्वरूपपरमाणत्य ना
स्त्येन । अत एन च नाप्रमाणत्वम् । अपि तु प्रमाणा-
प्रमाणाभ्या मित्न ज्ञानान्तरमेव ॥
म च मैगमसङ्गहव्ययहारर्जुसूत्रव्दसमभिरू-
हैवम्भूतमेदात्सप्तविध ॥
आद्यास्त्रयो द्रव्यार्थिकनया परे चत्वार पर्या
यार्थिकनया । द्रव्यमात्रविपयकरत्वात्पर्यायमात्रवि-
पयकत्वाच । गुणाना पर्यायेऽन्नर्भाव । ऊरध्ध्यंतासा.
भान्यस्य द्वन्येऽन्त नौव , नियंक्रसामान्यस्य तु व्य
नपर्यायरूपस्य पर्यायेऽन्तर्माव । स्थूला काला
न्नस्ायिन शब्दाना सकेननियया व्यकजनपर्याया
इति प्रायचनिकर्ममिद्धि । अनो नाधिकनयशङ्का ॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP