Shri Tatvnyayvibhakar - Page 30

Shri Tatvnyayvibhakar - Page 30


सचरनिरूपणम्
(२७ )
शून्यपरिशोरितभूमौ विविना मत्रपुरीपादिपरित्य-
जनमुत्सर्गः ।।
योगस्य सन्मार्गगमनोन्मार्गमननिवारणा-
भ्यामात्ममर्षणं गुक्ति | सा च कायराङ्मनोरूपेण
त्रिधा । शयनाऽऽमननिक्षेपाऽऽदानचनमणेषु चेष्टा-
नियम. कायशुपति 1 उपमर्गपरिपय्यभावाभायेऽपि
दारीरे नैरपेद्य, योगनिरोद्वस्मर्य गा चेष्टापरिहारोऽ-
पि कायगुप्तिः ।।
अर्थनडूविकारादिसकेनहुकारादिमयृत्तिरहित
शाम्त्रविरुद्ध मापणशन्य रचोनियमन बाग्गुप्ति ।
अनेन मर्यया नाडूनिरो गस्मम्यग् भापणश् लम्यते,
भापासमिती सम्यग्भापणमेव ।।
माविद्यमकल्पनिरोरधो मनोगुप्तिः |
प्रतिनन्धकममवघाने सत्यपि मममावादनिच-
लन परीपहः। स च क्षुत्पिपासाशीतोपणढाघस्त्रार-
निवनिताचर्यानपेधिकग्याऽऽकाशव वयाचनाञ्ला-
भरोगतृणस्पर्णमलसत्कारप्रज्ञाऽ्ज्ञानमम्यक्त्वविष-
यक्पादू द्वारविशनितिध. ॥
सत्यामप्यतिशयितक्षुद्वेदनाया सविधिभक्ता-
द्यलाभेऽपि क्षु रोपसहन श्षुत्परीपह: । सत्या पिपा-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP