द्वारकाखण्डः - अध्यायः ७

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच ॥
रुक्मिण्याहरणं श्रुत्वा मित्राणां च पराभवम् ॥
प्रतिज्ञामकरोद्रुक्मी शृण्वतां सर्वभूभुजाम् ॥१॥
अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम् ॥
कुंडिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः ॥२॥
इत्युक्त्वा कवचं दिव्यं घनमम्बुदनिर्मितम् ॥
शिरस्त्राणां सिंधुजं च स दधार महोद्भटः ॥३॥
सौवीरस्य धनुः शालि लाटजं चेषुधिद्वयम् ॥
आदाय म्लेच्छदेशस्य खड्गं चर्म च कौटजम् ॥४॥
येठरस्य महाशक्तिं गुर्ज्जराटभवां गदाम् ॥
परिघं वंगजं धृत्वा हस्तत्राणं च कौंकणम् ॥५॥
बद्धगोधांगुलित्राणः किरीटीरत्नकुण्डलः ॥
रुक्मांगदस्तदा रुक्मी युद्धं कर्तुं मनो दधे ॥६॥
जैत्ररथं समारुह्य चंचलाश्वनियोजितम् ॥
पृष्ठतोन्वगमत्कृष्णं कर्षन्नक्षौहिणीं द्वयम् ॥७॥
पुनः समागतां दृष्ट्वा सेनां रामो महाबलः ॥
तया युयोध समरे यदुसेनासमन्वितः ॥८॥
तिष्ठतिष्ठेति देवेशं विसृजन्परुषं वचः॥
संप्राप्नोति रथं रुक्मी धनुष्टंकारयन्मुहुः ॥९॥
त्वरं मुंच स्वसारं मे यदि जीवितुमिच्छसि ॥
न चेत्त्वां सबलं सद्यो नयामि यमसादनम् ॥१०॥
ययातिशापसंमृष्टो गोपालोच्छिष्टभुग्भवान् ॥
जरासंधभयाद्भीतो यवनाग्रात्पलायितः ॥११॥
इत्युक्त्वेषुधितः कृष्ण बाणं चापे निधाय सः ॥
नियम्य कर्णपर्यंतं निचखान हरेर्हृदि ॥१२॥
संताडितोपि भगवानन्धनुर्ज्यां तस्य नादिनीम्॥
चिच्छेद सायकेनाशु गरुडः पन्नगो यथा ॥१३॥
निधाय शीघ्रं कोदंडं शिंजिनीं स्वर्णभूषिताम् ॥
रूक्मी तु दशभिर्बाणैः संजघान हरिं रणे ॥१४॥
हरिरेकेन बाणेन शिंजिनी सहितं धनुः ॥
चिच्छेद रुक्मिणः सद्यो ज्ञानेनेवागुणामयम् ॥१५॥
कृष्णो मोघेन बाणेन मंध्यतस्तां द्विधाकरोत् ॥
रुक्मिणं तु शतैर्बार्णैः सं तताड मृधे हरिः ॥१६॥
छिन्नधन्वाथ वैदर्भो महाशक्तिं स्फुरत्प्रभाम् ॥
प्राहरद्धरये शक्तिं विज्ञानाय यथा मुनिः ॥१७॥
तताड गदया तां वै गदाधारी गदा- ग्रजः ॥
द्विधाभूता महाशक्ति रुक्मेः सूतं जघान ह ॥१८॥
कौमोदकी गदा गुर्वी पतंती वेगधारिणी ॥
तद्रथं चूर्णयामास साश्वं शैलं यथा पविः ॥१९॥
प्राहरद्धरये सोपि गदां स्वां भीष्मकात्मजः ॥
चक्रेण चूर्णयामास भगवानपि तां पुनः ॥२०॥
परिघं वंगजं नीत्वा रुक्मी रुक्मांगदो बली ॥
जघान श्रीहरिं स्कंधे जगर्ज घनवन्मृधे ॥२१॥
सन्ताडितोपि भगवान्मालाहतइव द्विपः ॥
तेनैव परिघेणापि तं जघान रणांगणे ॥२२॥
परिघाभिहतो रुक्मी किंचिद्व्याकुलमानसः ॥
भर्त्सयन्माधवं ह्याजौ जग्राह खङ्गचर्मणी ॥२३॥
तत्खड्गं चर्मणा छित्त्वा स्वखड्गं हरद्धरिः ॥
खड्गाग्रेण शिरस्त्राणं कंचुकं चिच्छिदे महत् ॥२४॥
हस्तत्राणेपि युगपदेते छिन्नीकृते मृधे ॥
खङ्गमुष्टिकरं दृष्ट्वा रुक्मिणं समुपस्थितम् ॥२५॥
गृहीत्वा भुजदण्डाभ्यां पातयित्वा महीतले ॥
तस्योपरि हरिः स्थित्वा यथा सिंहो मृगोपरि ॥
शितधारं नन्दकाख्यं खड्गं जग्राह रोषतः ॥२६॥
दृष्ट्वा भ्रातृवधोद्युक्तं रुक्मिणी भयविह्वला ॥
पतित्वा पादयोर्भर्तुरुवाच करुणं सती ॥२७॥
श्रीरुक्मिण्युवाच ॥
अनन्तदेवेश जगन्निवास योगेश्वराचिंत्य जगत्पते त्वम् ॥
हंतुं न योग्यः करुणासमुद्र मद्भ्रातरं शालभुजम्महाभुजम् ॥२८॥
श्रीनारद उवाच ॥
परित्रासैर्विलपतीं दुःखशुष्यन्मुखीं प्रियाम् ॥
रुद्धकण्ठीं सतीं वीक्ष्य न्यवर्त्तत हरिः स्वयम् ॥२९॥
बद्ध्वा तं कटिबंधेन खड्गेन शितधारिणा ॥
वपनं श्मश्रुकेशानां चकारार्द्धमुखे हरिः ॥३०॥
अक्षौहिणीद्वयं जित्वा रामः प्राप्तः ससैनिकः ॥
बद्धं विरूपिणं दीनं रुक्मिणन्तु ददर्श ह ॥३१॥
विमुच्य बद्धं सदयः प्राह निभर्त्सयन्हरिम् ॥
असाध्विदं त्वया कृष्ण कृतं लोकजुगुप्सितम् ॥३२॥
हास्यं वैशालिभद्राणां न हि चैतादृशं भवेत् ॥
यस्याः सहोदरे मुख्ये विरूपे च त्वयाकृते ॥३३॥
किं वदिष्यति सापि त्वां भ्रातुर्वैरूप्यचिंतया ॥
मा शोकं कुरु कल्याणि स्वस्था भव शुचिस्मिते ॥३४॥
आर्यपुत्रि महाबुद्धे मा शोकं कुरु दुर्मनाः ॥
सर्वकालकृतं मन्ये प्रियमप्रियमेव वा ॥३५॥
वायोर्घनावलिरिव वशे स्यादखिलं जगत् ॥
तं कालमीश्वरं विद्धि विष्णुं कलयतां प्रभुम् ॥३६॥
अहं ममेति भावोयं जगतो बंधकारणम् ॥
ताभ्यां विरहितो भावो मोक्ष एव न संशयः ॥३७॥
सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः ॥
मित्रो दासी न रिपवः संसारतमसा कृताः ॥३८॥
एवं रामेण देवेन बोधितो भीष्मकात्मजः ॥
वैमनस्यं परित्यज्य रुक्मिणी च ययौ मुदम् ॥३९॥
रुक्मी तु ताभ्यामुत्सृष्टो वितथात्ममनोरथः ॥
स्मरन्विरूपकरणं तपसे स मनोदधत् ॥४०॥
वारितो मंत्रिमुख्यैश्च कुंडिनं न गतः पुनः ॥
चक्रे भोजकटं नाम निवासाय पुरं परम् ॥४१॥
रुक्मिण्या सह गोविंदः सरामो यदुभिर्वृतः ॥
द्वारकां प्रययौ राजन्नादयञ्जयदुंदुभीन्॥ ॥४२॥
जाते महोत्सवे पुर्य्यां रुक्मिणीं रुचिराननाम् ॥
उपयेमे विधानेन मार्गशीर्षे हरिः स्वयम् ॥४३॥
हरेर्विवाहे सति रुक्मिणीपतेः श्रीरुक्मिणी भूषितरुक्ममंदिरा ॥
पुरंदरस्यापि यथामरावती द्वारावती पुण्यवती तथा बभौ ॥४४॥
भैष्मीविवाहस्य कथां विचित्रां शृणोति यः श्रावयते च भक्त्या ॥
इहैव भक्तो विभवेन युक्तः स एव मुक्तिं प्रतियाति मुक्तः ॥४५॥

इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे श्रीरुक्मिणीविवाहोनाम सप्तमोध्यायः ॥७॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP