द्वारकाखण्डः - अध्यायः ४

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


स्वहस्तेन द्विजं तस्मिन्समारोप्य रमापतिः ॥
विदर्भान्प्रययौ राजञ्श्रीकृष्णो भगवान्हरिः ॥२०॥
कृष्णं चैकं गतं हर्तुं कन्यां तु नृपमण्डलात् ॥
कलिप्रशंकितो रामः श्रुत्वा भ्रातृसहायकृत् ॥२१॥
नीत्वा यदुबलं सर्वं समर्थबलवाहनम्॥
विपक्षीयान्नृपाञ्जेतुं बलः पश्चाद्ययौ त्वरम् ॥२२॥
कुण्डिनोपवनं प्रातः सद्विजः सरथो हरिः ॥
संतस्थौ तिंतिणीवृक्षे आस्तीर्याश्वपरिच्छदम् ॥२३॥
दूरात्संदृश्यते तस्मात्कुण्डिनन्तु पुरम्परम् ॥
दीर्घदुर्गसमायुक्तं सप्तयोजनवर्तुलम् ॥२४॥
दुर्लंघ्या दुर्गमा यत्र परिखा जलपूरिता ॥
धनुःशतं विस्तृतास्ति चातुर्मास्यनदीवसा ॥२५॥
पंचाशद्धस्तमानेन दुर्गभित्तिस्तथोर्ध्वगा ॥
यत्र रम्याणि हर्म्याणि स्फुरद्धेमशिखानि च ॥२६॥
हेमकुम्भध्वज स्फूर्ज्जत्तोलकानि विरेजिरे ॥
पारावता मयूराश्च यत्र तत्र पतंति च ॥२७॥
शिशुपालाय स्वां कन्यां दास्यन्राजा तु भीष्मकः ॥
चक्रे विवाहसंभारसंचयं रत्नमण्डपे ॥२८॥
गीतमंगलसंयुक्ते नारीभिर्भवनोत्तमे ॥
रराज रुक्मिणी राजन्सिद्दिभिर्भूर्यथा भुवि ॥२९॥
अथर्वविद्द्विजा भैष्मी सुस्नातां रत्नवाससम् ॥
चक्रुर्मंत्रैस्तथा रक्षां बध्वा शांतिं विधाय च ॥३०॥
हैमानां भारलक्षं च मुक्तानां द्विगुणं तथा॥
सहस्रभारं वस्त्राणां धेनूनामर्बुदानि षट् ॥३१॥
गदायुतं रथानां च दशलक्षमनोहरम् ॥
दशकोटिहयानां च गुडादितिलपर्वतान् ॥३२॥
सहस्रस्वर्णपात्राणां भूषणानां तथायुतम् ॥
विप्रेभ्यः प्रददौ राजा भीष्मकोति महामनाः ॥३३॥
तथा वै दमघोषस्य शिशुपालाय वै द्विजाः ॥
चक्रुः शांतिं परां पूर्वं रक्षाबंधनरूपिणीम् ॥३४॥
ब्राह्मणैर्मंगलस्नातं पीतकंचुकशोभितम् ॥
मुकुटोपरि विभ्राजत्पुष्पं मौलिधरं शुभम् ॥३५॥
हारकंकणकेयूरशिखामणिविभूषितम् ॥
मंगलैर्गीतवादित्रैर्गन्धाक्षतविचर्चितम् ॥३६॥
आचारलाजैः सुवरं शिशुपालं विधाय च॥
आरोप्य करिणं प्रोच्चं दमघोषो विनिर्ययौ ॥३७॥
जरासंधेन शाल्वेन दंतवक्रेण धीमता ॥
विदूरथेन पौंड्रेण पार्ष्णिग्राहेण मैथिल ॥३८॥
विकर्षन्महतीं सेनां दमघोषो महाबलः ॥
दुंदुभीन्नादयन्दीर्घानाययौ कुण्डिनं पुरम् ॥३९॥
संमुखाद्यदुदेवस्य श्रुत्वोद्योगं नृपाः परे॥
सहस्रशः समाजग्मुः शिशुपालसहायिनः ॥४०॥
भीष्मको ह्यग्रतो गत्वा संपूज्य विधिवन्नृपम् ॥
काश्मीरकंबलैर्दिव्यारुणैः सामुद्रसंभवैः ॥४१॥
मंडितेषु च सर्वेषु मुक्तादामविलंबिषु ॥
सौगंधिकैः पुष्परसै राष्ट्रेषु शिबिरेषु च ॥४२॥
वारांगनानृत्यलसन्मृदंगेषु ध्वनत्सु च ॥
निवेशयामास नृपौ विदर्भाधिपतिर्महान् ॥४३॥
इति श्रीमद्गर्गसहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे कुण्डिनपुरयानंनाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP