संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४७२

कृतयुगसन्तानः - अध्यायः ४७२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच--
शृणु लक्ष्मि! तथा त्वन्यां कथां पारावतीभवाम् ।
देवालये निवसन्त्याः पारावत्यास्तु भर्तरि ॥१॥
पातिव्रत्येन धर्मेण सेवया तोषणेन च ।
देवदेवप्रसादेन भुक्तिर्मुक्तिर्बभूवतुः ॥२॥
नाम्ना रथन्तरे कल्पे त्रिलोचनस्य मन्दिरे ।
पीठे वीरजके क्षेत्रे रत्नसातौ सुशोभिते ॥३॥
देदीप्यमानसौवर्णकलशैः संविराजिते ।
शृंगे पारावतद्वन्द्वं वसति स्म कृतालयम् ॥४॥
प्रातः सायं च मध्याह्ने कुर्वान्नित्यं प्रदक्षिणाम् ।
उड्डीयमानं परितः पक्षवातैरितस्ततः ॥५॥
रजः प्रासादसंलग्नं दूरीकरोति सर्वदा ।
त्रिलोचनेति सततं नाम कृष्णनरायणम् ॥६॥
भक्तैरुदाहृतं ताभ्यां तयोः कणाऽतिथीकृतम् ।
मंगलारात्रिकं तयोर्भक्तिं वर्धयति ध्रुवम् ॥७॥
दिवा भक्तजनाकीर्णं प्रासादं परितोऽन्वहम् ।
तण्डुलादि चरन्तौ तौ प्रकुर्वाते प्रदक्षिणम् ॥८॥
प्रासादिकजलं ता च पिबतः स्म नलागतम् ।
तयोरित्थं विचरतोर्महादेवसमीपतः ॥९॥
अगाद् बहुतिथिः कालो द्विजयोः साधुचेष्टयोः ।
अथ देवालयस्कन्धे गवाक्षान्तर्गतौ क्वचित् ॥१०॥
श्येनो दृष्ट्वाऽपतद् वेगात् पारावातजिघृक्षुकः ।
उड्डीय तौ गतावन्तर्देवालयं रिरक्षया ॥११॥
श्येनो विलोकयामास तत्र तयोर्विनिर्गमम् ।
कथं युगपदेतौ मे ग्राह्यौ स्यातामचिन्तयत् ॥१२॥
सायं श्येनो ययौ स्थानान्तरं लब्धौ न तौ यतः ।
अथ पारावती दक्षा पतिसेवापरायणा ॥१३॥
कालं पक्षिणं संलक्ष्य प्राह पारावतं पतिम् ।
प्रिय पारावत प्राज्ञ श्येनः स प्रबलो रिपुः ॥१४॥
भक्षयिष्यति नौ नाथ यावः स्थानान्तरं प्रभो ।
विधवात्वं विधुरत्वं यद्वा द्वयोर्विनाशनम् ॥१५॥
श्येनेन चेत् कृतं स्याद्वै महापत्तिमयं भवेत्॥
पत्नीव्रतं तव स्वामिन् मम स्वामिव्रतं तथा ॥१६॥
विलुप्येत परो लोकः प्रतिबध्येत तेन वै ।
इति श्रुत्वा कलरव्याः साध्व्या प्राह पतिस्तु ताम् ॥१७॥
दुर्गात्ममन्दिरे साध्वि! नास्ति चिन्ता हराश्रये ।
वस्तव्यं त्वद्यदिवसात् सुनिपूणतया प्रिये ॥१८॥
दुर्गस्थो नाभिभूयेताऽबलोऽपि केनचित् क्वचित् ।
मन्दिरं दुर्गरूपं वै वर्तते तत्र किं भयम् ॥१९॥
नैतादृशं वै लप्स्येत स्वाश्रयं सुस्थलान्तरम् ।
इति पारावतवाक्यं श्रुत्वा पारावती तदा ॥२०॥
मौनमालम्ब्य तत्रैव पत्युः पादार्पितेक्षणा ।
हितवर्त्मोपदिश्याऽपि प्रियप्रियचिकीर्षया ॥२१॥
साध्व्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा ।
अन्येद्युरप्यथाऽयातः श्येनोऽपश्यत् स दम्पतीम् ॥२२॥
अपरिच्छिन्नया दृष्ट्या प्रासादं परितो भ्रमन् ।
अनाधृष्यौ शृंगमध्ये स्थितौ मत्वा ययौ हि सः ॥२३॥
गतेऽथ नभसि श्येने पुनः पारावती पतिम् ।
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टो विघातकः ॥२४॥
अवश्यं स कदाचिद्वै नौ विघ्नं हि करिष्यति ।
तस्मात् स्थानान्तरं नाथ गन्तव्यं सुखदं भवेत् ॥२५॥
तस्या वाक्यं समाकर्ण्य पुनः कलरवोऽब्रवीत् ।
किं करिष्यत्यसौ मुग्धे! दुर्गे स्वर्गसमं हि नौ ॥२६॥
यत्र तस्य प्रवेशो न न जानाति प्रवेशिकाम् ।
देवसौधान्तरे वासो योगक्षेमकरः प्रिये ॥२७॥
यदि दैवाद्गगनेऽपि भवेदाकस्मिकोऽभिगः ।
तथापि वेद्मि ता गतीर्या न वेत्ति ममाऽहितः ॥२८॥
प्रडीनोड्डीनसण्डीनकाण्डव्याडकपाटिकाः ।
स्रंसनीमण्डलवती गतयोऽष्टावुदाहृताः ॥२९॥
भ्रमणं रेचनं स्यन्दमूर्ध्वयानं च वक्रता ।
पतनं मूर्छनं बद्धं गतयोऽष्टौ तथाऽपराः ॥३०॥
सर्वा जानामि मे तत्र कौशल्यं सर्वथा प्रिये ।
यथा तथाऽम्बरे नास्ति पक्षिणोऽन्यस्य मत्समम् ॥३१॥
सुखेन तिष्ठ का चिन्ता मयि जीवति ते प्रिये ।
इतिपत्युर्वचः श्रुत्वा सा स्थिता मूकवत् सती ॥३२॥
अपरेद्युरपि श्येनस्तत्र पद्मशिलोपरि ।
कियन्तं कालमासाद्योपविष्टोऽतिप्रहृष्टहृत् ॥३३॥
मार्गं त्वन्तःप्रवेशस्य भ्रमित्वा समलोक्य च ।
पुनर्ययौ व्योममार्गं दृष्ट्वा त्वन्तःस्थितौ तु तौ ॥३४॥
अथ भीता सती पारावती प्राह पुनः पतिम् ।
प्रिय! स्थानमिदं त्याज्यं शत्रुदृष्टिविदूषितम् ॥३५॥
असौ क्रूरोऽतिवेलं वै समायाति जिघृक्षया ।
श्रुत्वा प्रियावचः प्राह किं करिष्यत्यसौ प्रिये ॥३६॥
योषितां तु निसर्गोऽयं प्रायशो भीरुवृत्तिता ।
अथेतरेद्युरपि स श्येनः प्राप्तो जिघृक्षया ॥३७॥
ययोरभिमुखस्तत्र स्थितो यामद्वयावधिम् ।
पुनर्विलोक्य तौ शीघ्रं ययौ ततश्च साऽऽह तम् ॥३८॥
नाथ स्थानान्तरं यावो मृत्युर्नौ निकटोऽत्र यत् ।
गतिस्तेऽभिहिता नैकविधाऽत्र किं तवाऽऽग्रहः ॥३९॥
यत्र क्वापि निवत्स्यावः सिद्धिरुद्योगसन्मुखा ।
सोपसर्गं निजं देशं यो न त्यजति मानवः ॥४०॥
स पंगुर्नाशमाप्नोति बल्यपि दैववर्जितः ।
प्रियोदितं खगो नैव मेने भाविदशार्दितः ॥४१॥
प्राह मा भैः खगात् साध्वि स्थानं नैतादृशं परम् ।
अथाऽपरस्मिन्नहनि स श्येनः प्रातरेव तु ॥४२॥
तन्मार्गदेशमासाद्य सायं यावत् स्थितो बलः ।
सूर्यास्ते तु खगे याते प्राह पारावती पतिम् ॥४३॥
नाथ निर्गमनस्याऽयं कालोऽस्तीदं गृहं त्यज ।
त्यक्त्वा मामपि निर्याहि पश्चाद् योग्यं भविष्यति ॥४४॥
त्वयि जीवति दुष्प्राप्यं न किञ्चिज्जगतीतले ।
पुनर्दाराः पुनर्मित्रं पुनर्वसु पुनर्गृहम् ॥४५॥
आत्मा चेद् रक्षितः पुंसा दारैरपि धनैरपि ।
प्रियो बन्धुरयमात्मा रक्षणीयो महद्धनम् ॥४६॥
धर्मार्थकाममोक्षाणामयमात्माऽर्जकः परः ।
यावदात्मनि वै क्षेमं तावत् क्षेमं जगत्त्रये ॥४७॥
अतः क्षेमकरं वाक्यं ममश्रुत्वा नयान्वितम् ।
इतोऽन्यत्र व्रज स्वामिन्नन्यथा मां स्मरिष्यसि ॥४८॥
इत्युक्तोऽपि स वै पत्न्या पतिसेवासुमेधया ।
न निर्ययौ ततः स्थानाद् भवित्र्या प्रतिवारितः ॥४९॥
अथोषसि समायातः श्येनः प्राह प्रसह्य तम् ।
आगच्छ स्थानतो बाह्ये त्वद्य भक्ष्यो भविष्यसि ॥५०॥
यद्वा क्षुधितश्चाहं वै स्वार्थी कष्टं न पश्यति ।
आगच्छामि गृहान्तस्ते प्रिये वा मारयामि वा ॥५१॥
इत्युक्त्वाऽन्तःप्रविश्यैव श्येनेन चरणेन सः ।
धृतः खगस्ततश्चत्र्च्वा बलिना सा धृता खगी ॥५२॥
आक्रोशं चक्रतुस्तौ वै न वै केनापि रक्षितौ ।
श्येनस्तं भक्षितुं स्थानं निर्विघ्नं चिन्तयन्मुहुः ॥५३॥
व्योम्नि संभ्रमणं चक्रे तावत् खग्या सुमेधया ।
कथितं नाथ वचनं त्वन्तिमं मेऽनुवर्तय ॥५४॥
चञ्च्वा त्वात्मविमुक्त्यै त्वमरेः पादं दृढं दश ।
इत्यादिष्टश्चकारैवं श्येनः पीडां जगाम ह ॥५५॥
अत्यतिदंशितः श्येनश्चित्कारान् कृतवाँस्तदा ।
पारावती मुखात्तस्य निःसृता कलया बलात् ॥५६॥
सापि पृष्ट मुहुश्चञ्च्वा पद्भ्यां जघान घातकम् ।
तेन पारावतश्चापि मुक्तस्त्वाकुलितेन वै ॥५७॥
उभाभ्यां मूर्छितः श्येनो विपद्यवि समुद्यमात् ।
दुर्बलेऽप्युद्यमवति फलं भाग्यं ददाति वै ॥५८॥
प्रशंसन्त्युद्यमं तस्मात् सर्वावस्थासु रागिणः ।
अथ तौ क्षतमापन्नावपि भाग्यवशात् खलु ॥५९॥
जीववन्तौ सरय्वाश्च नद्यास्तटे मनोहरे ।
चिरं साकेतनगरे स्थित्वा मृत्युमुपागतौ ॥६०॥
पक्षी तत्राऽभवद् विद्याधरो मन्दारदामजः ।
अनेकविद्यानिलयो नाम्ना परिमलालयः ॥६१॥
कौमारं वय आसाद्य शिवभक्तिपरोऽभवत् ।
नियमं चातिजग्राह ब्रह्मचर्यपरायणः ॥६२॥
एकपत्नीव्रतं श्रेष्ठं चरिष्यामि ऋतुस्थितम् ।
यावज्जीवं महादेवमनर्च्याऽश्नामि नाण्वपि ॥६३॥
एवं करोति नित्यं स नियमं त्वथ सा खगी ।
रत्नावलीति नाम्नाऽभून्नागकन्या सतीवृषा ॥६४॥
कामरूपधरा नित्यं साकेतारण्यवासिनी ।
तस्याः सखीद्वयं त्वासीत् प्रभावती कलावती ॥६५॥
सुरूपे यौवनं प्राप्ते कामरूपधरे शुभे ।
रत्नावली युवत्यपि जग्राह नियमं सती ॥६६॥
शंभुं प्रातः सटा दृष्ट्वा मौनं त्यक्ष्यामि नान्यथा ।
दिने दिने तु सा नैकवर्णगन्धसुपुष्पकैः ॥६७॥
मालाचन्दनदीपाद्यैः पूजयित्वा हरं ततः ।
तिस्रोऽपि गीतं गायन्ति लसद्गान्धारसुन्दरम् ॥६८॥
रासमण्डलभेदैश्च लास्यं तिस्रोऽपि कुर्वते ।
वीणावेणुमृदंगांश्च लयतालविचक्षणाः ॥६९॥
वादयन्ति मुदा युक्तास्तिस्रो नागकुमारिकाः ।
विचित्रगन्धमालाभिः सम्मार्जनविलेपनैः ॥७०॥
सेवयन्ति हरं नित्यं नृत्यगीतसुभोजनैः ।
वैशाखे त्वेकदा तिस्रस्तृतीयायामुपोषिताः ॥७१॥
चक्रुर्जागरणं रात्रौ प्रातः पूजां प्रचक्रिरे ।
साधून् संभोजयामासुस्ततो मध्याह्नके क्षणे ।७२॥
नैवेद्यं ता ददुर्मिंष्टं जलं च शंकराय वै ।
आरार्त्रिकं प्रचक्रुश्च पुष्पाञ्जलीन् ददुर्यदा ॥७३॥
तावच्छ्रीशंकरस्तुष्टः साक्षात् तासां बभूव ह ।
शुद्धकर्पूरगौरांगो जटामुकुटमण्डलः ॥७४॥
सत्यधिश्रितवामोरुर्नागयज्ञोपवीतिकः ।
प्रसन्नवदनो देवः कामारिर्मोक्षदायकः ॥७५॥
तं विलोक्य तु ताः कन्या बभूवुः पुलकांकिताः ।
ववन्दिरे तुष्टुवुश्च सन्नकण्ठ्योऽतिगद्गदम् ॥७६॥
जय शंभो जय भक्तवत्सल प्रजय प्रभो ।
जय साध्वीपते पशुपते विश्वपते जय ॥७७॥
जय मोक्षपते भक्तपते पावन शंकर ।
जयस्तेऽस्तु नमस्तेऽस्तु नमस्तुभ्यं नमो नमः ॥७८॥
इत्युक्त्वा दण्डवत् भूमौ प्रणिपेतुः कुमारिकाः ।
ताः समाश्लिष्य भगवान् समुवाच कृपानिधिः ॥७९॥
सुतो मन्दारनाम्नो यो नाम्ना परिमलालयः ।
पतिर्विद्याधरवरो भवतीनां भविष्यति ॥८०॥
चिरं विद्याधरे लोके भोगान् भुक्त्वा समन्ततः ।
ततो निर्वेदमापन्ना मोक्षसिद्धिमवाप्स्यथ ॥८१॥
यूयं तिस्रोऽपि मे भक्ताः स च विद्याधरो मम ।
चत्वरोऽप्येत एवात्र प्रान्ते मोक्षमवाप्स्यथ ॥८२॥
जन्मान्तरे पुरा सेवा युष्माभिर्विहिता मम ।
तेनापि विहितं दास्यं व्रतं ब्रह्मव्रतं तथा ॥८३॥
तेन पुण्येन भगवान् कृष्णनारायणः स्वयम् ।
गुरुर्मे भवतीनां च मोक्षदाता भविष्यति ॥८४॥
भवन्तु च महाभाग्यवत्यः कृष्णपतिव्रताः ।
अहं जपामि सर्वेशं कृष्णनारायणं पतिम् ॥८५॥
भवत्योऽपि भजन्त्येनं गृह्णन्त्वस्य मनुं परम् ।
प्रसादं च जलं त्वेतद् गृह्णन्त्वच्युतसेवितम् ॥८६॥
इति कृत्वा हरस्ताभ्यो ददौ मनुं सुमोक्षदम् ।
ओं नमः श्रीकृष्णनारायण स्वामिने नमः ॥८७॥
त्रिवारं सम्प्रदायैव ददौ तुलसिकादलम् ।
तुलसीमालिकां चापि कण्ठे करे च सन्ददौ ॥८८॥
बिन्दुं ददौ ललाटेऽथ चन्दनस्य हरः स्वयम् ।
एवं दत्वातु विधिना प्रतिमां मणिनिर्मिताम् ॥८९॥
प्राह स्वस्ति सदा चास्त्वखण्डसौभाग्यमच्युते ।
वैष्णवीत्वं सदा कृष्णे दास्यं पतिव्रतं तथा ॥९०॥
आराधनं तथा कृष्णनारायणेऽस्तु सर्वदा ।
पतिसेवा कृष्णसेवा विना भेदं सदाऽस्तु वः ॥९१॥
इत्युक्त्वा शिरसि दत्वा करं त्वदृश्यतां गतः ।
तास्तु प्रहृष्टहृदया गत्वा गृहं जगुर्मुदा ॥९२॥
दिव्यभावं समापन्ना भित्त्याद्यावरणादिभिः ।
अनिरुद्धा व्योममार्गगतयः कमला यथा ॥९३॥
पूर्वजातिस्मराः सत्यो ब्रह्मचर्यपरायणाः ।
कृष्णभक्तिपराः शंभोरादेशात् सात्त्वतीमुखाः ॥९४॥
जीवन्मुक्ताः प्रसञ्जाताः स्वतन्त्रगतिका इह ।
लक्ष्मि! पारावतः पूर्वे द्विजो नारायणाह्वयः ॥९५॥
आमुष्यायणपुत्रोऽभूत् पितृशुश्रूषणव्रतः ।
सर्पदंष्टो मृतश्चाथ सोऽयं पारावतोऽभवत् ॥९६॥
चारायणस्य पुत्र्यौ द्वे भवानी गौतमी तथा ।
आमुष्यायनपुत्रस्य पत्नी नारायणस्य ते ॥९७॥
वैधव्यदुःखमापन्ने दैन्यग्रस्ते बभूवतुः ।
अथर्षेः कस्यचिद् दैवादाश्रमे परमाद्भुते ॥९८॥
रंभाफलानि संगृह्य खादतः स्म तदा मुनेः ।
शापात्ते कन्यके नष्टे वानर्यौ ते बभूवतुः ॥९९॥
जले पतित्वा तत्यजतुः प्राणाँस्तीर्थोत्तमे ततः ।
ते जाते नागकन्ये वै देवालयाश्रमाश्रयात् ॥१००॥
कृष्णधर्मपरे साध्व्यौ प्रभावती कलावती ।
परिमलालयविद्याधरपत्न्याः सखीद्वयम् ॥१०१॥
पितृभ्यां ते प्रेमवत्यौ ज्ञात्वा विद्याधरे शुभे ।
परिमलालये पश्चात्तस्मै दत्ते विवाहिते ॥१०२॥
एवं पत्नीत्रयं रत्नावली प्रभा कलावती ।
कृष्णनारायणे रक्ता पातिव्रत्यपरायणा ॥१०३॥
कृष्णनारायणं नित्यं भजन्ते स्म सुखान्विताः ।
पूजां जपं च नैवेद्यं स्तुतिं नीराजनं क्षमाम् ॥१०४॥
पुष्पांजलिं प्रकुर्वन्ति नित्यं नैमित्तिकोत्सवान् ।
कार्तिके कृष्णपक्षे ता अष्टम्यां कृष्णपूजनम् ॥१०५॥
जयन्तीं ता अभिप्रेत्य कृष्णव्रतं प्रचक्रिरे ।
गोलोकात्तु स्वयं कृष्णो राधारमाप्रभापतिः ॥१०६॥
आजगाम विमानेन नेतुं ताः पतिसंयुताः ।
दिव्यं स्वं दर्शनं दत्वा नीत्वा विमानकोत्तमे ॥१०७॥
ययौ गोलोकमेवासौ मुक्तिं दास्यात्मिकां ददौ ।
वद् लक्ष्मि न कृष्णाऽग्रे भक्तानां भिन्नभावना ॥१०८॥
यत्र क्वापि प्रसूतोऽपि भक्तो हरिपदं लभेत् ।
सर्वे वै बालकास्तस्य कृष्णानारायणस्य वै ॥१०९॥
तं भजित्वा प्रयान्त्येव परमं धाम शाश्वतम् ।
श्रीकृष्णस्य कथामेतां श्रुत्वा पापाद् विमुच्यते ॥११०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पारावतदम्पत्यौ शिवमन्दिराश्रयेण विद्याधरजन्म ललभतुः, परिमलालयविद्याधरस्य रत्नावलीप्रभावतीकलावतीपत्नीत्रयम्, कार्तिककृष्णाष्टमीव्रतेन कृष्णपातिव्रत्येन चत्वारोऽपि ते मुक्तिं जग्मुरितिनिरूपणनामाद्वासप्तत्यधिकचतुश्शततमोऽध्यायः ॥४७२॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP