संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २११

कृतयुगसन्तानः - अध्यायः २११

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
अग्नयो वै ब्रह्ममुखा ब्रह्मांशा यज्ञदेवताः ।
कदा कस्मात्समुत्पन्नास्तत्कथां श्रावय प्रभो ॥१॥
श्रीनारायण उवाच-
उष्णस्पर्शवतश्चाग्नेः कार्यात्मकस्य कारणम् ।
देवः स चेतनो वह्निर्ब्रह्मणो मानसः सुतः ॥२॥
अग्न्यभिमानिदेवः सः तस्मात् स्वाहा व्यजायत ।
पावकः पवमानश्च शुचिश्चेति त्रयः सुताः ॥३॥
सौरः शुचिर्भवत्येव पावका वैद्युता मताः ।
श्राद्धे वह्निः पवमानस्तत्सुतः कव्यवाहनः .॥ ४॥
पावकस्य सुपुत्रोऽभूत् सहरक्षाभिधस्तथा ।
शुचेः पुत्रो हव्यवाहो देवानां भोजनप्रदः ॥५॥
पितॄणां कव्यवाहश्चाऽसुराणां सहरक्षकः ।
एतेषां पुत्रपौत्राश्च चत्वारिंशत्तथा नव ॥६॥
वैद्युतस्य ब्रह्मौदनस्तत्सुतो भरताह्वयः ।
तस्य वैश्वानरवह्निस्तस्य काव्यो ह्यपां रसः ॥७॥
पुष्करोदधिमथनादथर्वाऽग्निरजायत ।
तस्य सुतश्च दध्यंगो बोध्यो वै वह्निमण्डले ॥८॥
अथर्वा च भृगुः प्रोक्तोऽङ्गिराश्चाऽथर्वणः सुतः ।
अतश्च भार्गवोंऽगिरा लौकिकाग्निः प्रकथ्यते ॥९॥
पवमानस्तु निर्मथ्यो गार्हपत्योऽपि नामतः ।
तस्य पुत्रद्वयं शंस्यः शुक्रश्चेति प्रनामतः ॥१०॥
शंस्यस्त्वाहवनीयोऽग्निर्यो हव्यवाट् क्रियात्मकः ।
तथा सभ्याऽवसथ्यौ द्वौ शंस्यस्याऽग्नेः सुतौ मतौ ॥११॥
शंस्यस्तु षोडशनदीश्चकमे प्रमदावराः ।
कावेरीं कृष्णवेणीं च नर्मदां यमुनां तथा ॥१२॥
गोदावरीं वितस्तां च चन्द्रभागामिरावतीम् ।
विपाशां कौशिकीं चैव शतद्रुं सरयूं तथा ॥१३॥
सीतां सरस्वतीं चैव ह्रादिनीं पावनीं च ताः ।
तासूत्पन्ना ह्यग्नयो ये धिष्णयस्ते प्रकीर्तिताः ॥१४॥
ऋतुः प्रवाहणोग्नीध्रः सम्राडग्निः कृशानुकः ।
सम्राडग्नयस्त्वष्टौ च पर्षन्नाम्ना नभस्तथा ॥१५॥
वसुश्च हव्यसूर्यश्च विश्वस्यायश्च पंचमः ।
ऋतुधामाऽजैकपाच्चाऽहिर्बुध्नश्चेति ते स्मृताः ॥१६॥
शंस्यसुता ह्युपस्थेया विहरणीयास्तत्सुताः ।
अष्टौ विहरणीयाः स्युः शान्तिः प्रचेताः सत्यकः ॥१७॥
विश्वदेवश्चाऽवक्षुश्च ह्यच्छावाक उशीरकः ।
व्यरत्निश्चेति ते बोध्याः यज्ञे सवनसंक्रमात् ॥१८॥
अपां गर्भे पावकोऽवभृथस्तस्य च हृच्छ्रयः ।
जाठरस्य सुतो मन्युस्तस्य घोरसंवर्तकः ॥१९॥
समुद्रे स वडवाख्यस्तत्सुतः सहरक्षक ।
तस्य क्षामस्तस्य क्रव्यादोऽग्निः पावकवंशजाः ॥२०॥
शुचेश्चारणेयवह्निरायुर्नामा स उच्यते ।
तस्य महिमान् पुत्रश्च तस्य शावान्सुतो मतः ॥२१॥
तस्यापि सवनः पुत्रस्तस्याप्यद्भुत उच्यते ।
अद्भुतस्य विविचिश्च तस्याऽर्कः सुत उच्यते ॥२२॥
अर्कस्याऽनीकवान् वासृजवाश्च रक्षोहा तथा ।
पितृकृत् तथा सुरभिः रुक्मवाँश्चेति वह्नयः ॥२३॥
मन्वन्तरेषु सर्वेषु भवन्ति जातवेदसः ।
प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृताः ॥२४॥
इति ते कथिता लक्ष्मि वह्नयो मुख्यनामतः ।
होमाद्यैः फलदाः सर्वे मन्त्रसिद्धिकराः सदा ॥२५॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वह्निवंशवर्णनं नामैकादशाधिकद्विशततमोऽध्यायः ॥२११॥

N/A

References : N/A
Last Updated : March 28, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP