संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
कञ्जातपत्रायतलोचनाय कर्णा...

श्रीरामपञ्चरत्नम् - कञ्जातपत्रायतलोचनाय कर्णा...

श्रीरामपञ्चरत्नम्


कञ्जातपत्रायतलोचनाय कर्णावतंसोज्ज्वलकुण्डलाय ।
कारुण्यपात्राय सुवंशजाय
नमोऽस्तु रामाय
सलक्ष्मणाय ॥१॥
विद्युत् निभांभोदसुविग्रहाय विद्याधरैस्संस्तुत सद्गुणाय ।
वीरावताराय विरोधिहन्त्रे
नमोऽस्तु रामाय
सलक्ष्मणाय ॥२॥
संसक्तदिव्यायुधकार्मुकाय समुद्रगर्वापहरायुधाय ।
सुग्रीवमित्राय सुरारिहन्त्रे
नमोऽस्तु रामाय
सलक्ष्मणाय ॥३॥
पीताम्बरालंकृत मध्यकाय पितामहेन्द्रामर वन्दिताय ।
पित्रे स्वभक्तस्य जनस्य मात्रे
नमोऽस्तु रामाय
सलक्ष्मणाय ॥४॥
नमो नमस्तेऽखिलपूजिताय नमो नमश्चन्द्रनिभाननाय ।
नमो नमस्ते रघुवंशजाय
नमोऽस्तु रामाय
सलक्ष्मणाय ॥५॥
इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपाप विनिर्मुक्तः स याति परमां गतिम् ॥६॥
=============
नमो रामाय हरये विष्णवे

प्रभविष्णवे आदिदेवाय देवाय पुराणाय गदाभृते ।
विष्टरे पुष्पके नित्यं निविष्टाय महात्मने
प्रहष्ट वानरानीकजुष्टपादाम्बुजाय ते ॥१॥
निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिने
नमः सहस्त्रशिरसे सहस्त्रचरणाय च ।
सहस्त्राक्षाय शुद्धाय राघवाय
च विष्णवे भक्तार्तिहारिणे तुभ्यं
सीतायाः पतयेनमः ॥२॥
हरये नारसिंहाय दैत्यराजविदारिणे
नमस्तुभ्यं वराहाय दन्ष्ट्रोद्धृतवसुन्धर ।
त्रिविक्रमयाय भवते बलियज्ञविभेदिने
नमो वामन रूपाय नमो मन्दरधारिणे ॥३॥
नमस्ते मत्स्यरूपायत्रयीपालनकारिणे
नमः परशुरामाय क्षत्रियान्तकराय ते ।
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे
महादेवमहाभीममहाकोदण्डभेदिने ॥४॥
क्षत्रियान्तकरक्रूरभार्गवत्रास​कारिणे
नमोस्त्वहल्यासंतापहारिणे चापधारिणे ।
नागायुतबलोपेतताटकादेहहारिणे
शिलाकठिनविस्तारवालिवक्षोविभेदि​ने ॥५॥
नमो मायामृगोन्माथकारिणेsज्ञानहारिणे
दशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे ।
अनेकोर्मिसमाधूतसमुद्रमदहारिणे
मैथिलीमानसाम्भोजभानवे लोकसाक्षिणे ॥६॥
राजेन्द्राय नमस्तुभ्यं जानकीपतये हरे
तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ।
रामाय रामचन्द्राय वरेण्याय सुखात्मने
विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥७॥
प्रसीद देवदेवेश भक्तानामभयप्रद
रक्ष मां करुणासिन्धो रामचन्द्र नमोsस्तु ते ।
रक्ष मां वेदवचसामप्यगोचर राघव
पाहि मां कृपया राम शरणं त्वामुपैम्यहम् ॥८॥
रघुवीर महामोहमपाकुरु ममाधुना
स्नाने चाचमने भुक्तौ जाग्रत्स्वप्नसुषुप्तिषु
सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ॥९॥
महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ।
त्वमेव त्वन्महत्वं वै जानासि रघुनन्दन ॥१०॥
(स्कन्द पुराण ४६/३१-४९)

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP