मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
मत्स्यं कूर्मं वराहं च वा...

अष्टविंशतिविष्णुनामस्तोत्रम् - मत्स्यं कूर्मं वराहं च वा...

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं दधुसूदनम् ॥१॥
पद्मनाभं सहस्राक्षं वनमालं हलायुधम्
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥२॥
विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदांगं गरुडध्वजम् ॥३॥
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ॥४॥
गवां कोटि प्रदानस्य अश्वमेधशतस्य च
कन्यादानसहस्राणां फलं प्राप्नोति मानवः ॥५॥
अमायां वा पौर्णमास्यां एकादश्यां तथैव च
संध्याकाले स्मरं नित्यं प्रातःकाले तथैव च
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥६॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP