मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
नमामि ते देव पदारविन्दं प...

कूर्मावतारस्तोत्रम् - नमामि ते देव पदारविन्दं प...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


नमामि ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् ।
यन्मूलहेतौ यतयोऽञ्जसोरुसंसारदुःखं बहिरुत्क्षिपन्ति ॥१॥
धातर्यदस्मिन् भव ईश जीवास्तापत्रयेणोपहता न शर्म ।
आत्माल्लभन्ते भगवंस्तवाङ्घ्रिच्छायां सविद्यामरमाश्रयेम ॥२॥
मार्गन्ति यत्ते मुखपद्मनीडैः छन्दःसुपर्णैरृषयो विविक्ते ।
यस्याघमर्षोदसरिद्वरायाः पदे पदं तीर्थपदं प्रपन्नाः ॥३॥
यच्छ्रद्धया श्रुतवत्या च भक्त्या संसृज्यमाने हृदये विधाय ।
ज्ञानेन वैराग्यबलेन धीराः व्रजेम तत्तेङ्घ्रिसरोजपीठम् ॥४॥
विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदांबुजं ते ।
व्रजेम सर्वे शरणं यदीश! स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥५॥
यस्य न बन्धेऽसति देहगेहे ममाहमित्यूढदुराग्रहाणाम् ।
पुंसां सुदूरं वसतो विपर्यां भजेम तत्ते भगवन् पदाब्जम् ॥६॥
पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ॥७॥
तथापरे चात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठां ।
त्वमेव धीराः पुरुषा विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ॥८॥
तत्ते वयं लोकसिसृक्षयाद्य त्वयानुसृष्टास्त्रिभिरात्मभिः स्म ।
सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत् प्रतिहर्तवे ते ॥९॥
यावद्बलिं तेज हराम काले यथा वयञ्चान्नमदाम यत्र ।
तथोभयेषांत इमे हि लोका बलिं हरन्तोन्नमदन्त्यनूहाः ॥१०॥
त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः ।
त्वं देवशक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः ॥११॥
ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते ।
त्वं नः स्वचक्षुः परिदेहि शक्त्या देवक्रियार्थे यदनुग्रहाणाम् ॥१२॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP