द्विसाहस्त्रीसंहितामंत्र - १९

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


षोडशाधिकशतश्लोके ह्येकोनविंशके ।
आदिमो हि मनुर्नामधारकोक्ति: प्रकीर्तित: ॥१॥
तत: श्लोकमंत्रौ स्त: श्रीगुरूक्तिस्तत: परम् ।
त्रिंशच्छ्लोकास्तत: प्रोक्ता गंगोवाचेति वै मनु: ॥२॥
ततो द्वौ श्लोकमंत्रौ सत: श्रीगुरूक्तिस्तत: परम् ।
ततस्त्रय: श्लोकमंत्रा: श्रीगुरूक्तिस्तत: स्मृता ॥३॥
चत्वारिंशत् तथा षट् च श्लोकमंत्रास्ततो मता:
सच्छ्रीगुरुरुवाचेति सप्ताशीतितमो मनु: ॥४॥
तत: षट् श्लोकमंत्राश्च राजपुत्र उवाच हि ।
मनुर्मतस्तत: पंचश्लोकमंत्रा: प्रकीर्तित: ॥५॥
शबरोक्ति: श्लोकमंत्रास्त्रयोविंशतिकास्तत: ।
त्रयोविंशतिसंख्याका मनवोत्र शताधिका: (१२३) ॥६॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP