द्विसाहस्त्रीसंहितामंत्र - ८

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


सप्तसप्ततिकश्लोकेsष्ठमेsध्याये महोदये ।
आदिमो हि मनुर्नामधारकोक्ति: प्रकीर्तित: ॥१॥
द्वितीय: श्लोकमंत्रश्च सिद्धोक्तिश्च तृतीयक: ।
ऊनत्रिंशत्तत: श्लोका मनुरूपाश्च ते स्मृता: ॥२॥
सत्श्रीगुरुरुवाचेति ह्यष्टत्रिंशत् तत: परम् ।
श्लोकमंरास्ततो नामधारकोक्तिर्मनूत्तम: ॥३॥
द्विसप्ततितम: प्रोक्तो यत्प्रभावेति वै मनु: ।
तत: सिद्ध उवाचेति ह्यष्ट मंत्रास्तत: परम् ॥४॥
श्लोकरूपास्तद्या ह्यस्मिन्नशीतिर्मनव: स्मृता: ॥ (८०)

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP