द्विसाहस्त्रीसंहितामंत्रविभागकारिका:

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


नेत्रत्रयवसुभूमितशाके य: स्थापनामकरोत् ॥
श्रीदत्तपादुकानां नर्सीग्रामे सुयंत्रयुजाम् ॥१॥
श्रीवासुदेवयतिराण्माघापरपक्षके त्रयोदश्याम् ॥
तमहं सद्गुराजं वन्दे योsद्यापि तत्र जागर्ति ॥२॥
सत्कल्पद्रुमतुल्यां य: कृतवान् संहितां द्विसाहस्रीम् ॥
दत्तावतार इति यामवदत्सद्ग्रन्थरूपोsसौ ॥३॥
कांडैस्त्रिमिर्युता या यत्राध्यायास्त्रय: सविंशतिका: ॥
मंत्राणां कामदुहां यत्र सहस्रद्वयं वरीवर्ति ॥४॥
तेषां प्रविभागोsयं श्रीसद्गुरुवक्त्रपद्मजातानाम् ॥
विदधामि चित्तशुत्ध्यै तेनासौ प्रीयतां देशिकार्य: ॥५॥
केचन उवाच मंत्रा ह्यर्धश्लोकात्मका ह्मपरे ॥
सार्धश्लोका: केचन श्लोकात्मानस्तथा चान्ये ॥६॥

N/A

References : N/A
Last Updated : December 16, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP