पंचमम् ब्राम्हणम् - भाष्यं ११

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- अध्यात्ममधिभूतं च जगत्समस्तमेतैर्व्याप्तं नैतेभ्योऽन्यदतिरिक्तं किंचिदस्ति कार्यात्मकं करणात्मकं वा । समस्तानि त्वेतानि प्रजापति: । त एते वाङगन:प्राणा: सर्व एव सामस्तुल्या व्याप्तिमन्तो यावत्प्राणिगोचरं साध्यात्माधिभूतं व्याप्य ववस्थिता अत एवानन्ता यावत्संसारभाविनो हि ते । न हि कार्यंकरणप्रत्याख्यानेन संसरोऽवगम्यते । कार्यकरणातम्का हि त इत्युक्तम् ॥

भाष्यं :--- स य: कश्चिद्धैतन्प्रजापतेरात्मभूतानन्तवत: परिच्छिनानध्यात्मरूपेण वाऽधिभूतरूफेण वोपास्ते स च तद्पासनानुपरूफमेव फलमन्तवन्तं लोकं जयति परिच्छिन्न एव जायते नैतेषामात्मभूतो भवतीत्यर्थ: । अथ पुनर्यो हैताननन्तान्सर्वात्मकान्सर्वप्राण्यात्मभूतानपरिच्छिन्नानुपास्ते सोऽनन्तमेव लोकं जयति ॥१३॥

भाष्यं :--- पिता पाडक्तेन कर्मणा सप्तान्नानि सृष्टवा त्रीण्यन्नान्यात्मार्थमकरोदित्युक्तं तान्येतानि पाङक्तकर्मफलभूतानि व्याख्यातानि । तत्र कथं पुन: पाङक्तस्य कर्मण: फलमेतनीति । उच्यते । यम्सात्तेष्वपि त्रिष्वन्नेषु पाडक्तताऽवगम्यते । वित्तकर्मणोरपि तत्र संभवात । तत्र पृथिव्यग्नी माता । दिवादित्यौ पिता । योऽयमनयोरन्तरा प्राण: स प्रजेति व्य़ाख्यातम । तत्र वित्तकर्मणी संभावयितव्ये इत्यारम्भ: ॥

श्रुति :--- स एष संवत्सर: प्रजापति: षोडशकलस्तस्य रात्रय एव पञ्चदश कला घ्रुवैवास्य षोडशी कला स रात्रिभिरेवाऽऽच पूर्य़तेऽप च क्षीयते सोऽमावास्या रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य तत: प्रातर्जायते तस्मादेता रात्रिं प्राणभृत: प्राणं न  विच्छिन्द्यादपि कृकलसस्यैतस्या एव देवताया अपचित्यै ॥१४॥

अर्थ :--- जो अन्नरूप प्रजापति हो हा संक्त्सर. तो षोडशकल आहे. म्हणजे त्याचे सोळा अवयव आहे. त्याच्या अहोरात्र हयाच पंधरा कला; आणि नित्य व्यवस्थित असलेली जी कला तीच याची सोळावी कला आहे. तो रात्रींच्या - तिथींच्या योगानेंच शुक्लपक्षांत वृद्धि पावतो व त्यांच्यायोगानेंच अपक्षय पावतो. तो आमावास्येस रात्रीं या सोळाव्या कलेनें या सर्व प्राणिजातामध्यें अनुप्रवेश करून राहतो आणि त्यानंतर दुसर्‍या दिवशी सकाळीं उत्पन्न होतो  म्हणजे द्वितीय कलेनें युक्त होतो. त्यामुळें त्या दिवशीं प्राण्याच्या प्राणाचा विच्छेद करूं नये. फार काय पण सरडयासारख्या पापी प्राणाच्या प्राणाचाहि या देवतेच्याच पूजेकरितां विच्छेद करूं नये. ॥१४॥

भाष्यं :--- स एष संवत्सरो योऽयं त्र्यन्नात्मा प्रजापति: प्रकृत: स एष संवत्सरात्मना विशेषतो निर्दिश्यते । षोडशकल: षोडश कला अवयवा अस्य सोऽयं षोडशकल: संवत्सर: संवत्सरात्मा कालरूप: । तस्य च कालत्मन: प्रजापते रात्रय एवाहोरात्राणि तिथय इत्यर्थ: पञ्चदश कला: । ध्रुवैव नित्यैव व्यवस्थिता‍स्य प्रजापते: षोडशी षोडशानां पूरणी कला । स रात्रिभिरेव तिथिभि: कलोक्ताभिरापूर्यते चापक्षीयते च । प्रतिपदाद्याभिर्हि चन्द्रमा: प्रजापति: शुक्लपक्ष आपूर्यते कलाभिरुपचीयमानाभिर्वर्धते यावत्संपूर्णमण्डल: पौर्णमास्याम । ताभिरेवापचीयमानाभि: कलाभिरपक्षीयते कृष्णपक्षे यावदध्रुवैका कला व्यवस्थिताऽमावास्यायाम ॥

भाष्यं :--- स प्रजापति: कालात्माऽमावस्याममावास्यायां रात्रिं रात्रौ या व्यवस्थिता ध्रुवा कलोक्तैतया षोडश्या कलया सर्वमिदं प्राणभृत्प्राणिजातमनुप्रविश्य यदप: पिबति यच्चौषधीरश्नाति तत्सर्वमेवौषध्यात्मना सर्वं व्याष्यामा वास्यां रात्रिमवस्याय ततो‍ऽपरेद्यु: प्रातर्जायते द्वितीयया कलया संयुक्त: । एवं पाडक्तात्मकोऽसौ प्रजापति: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP