पंचमम् ब्राम्हणम् - भाष्यं ३

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  गृहिणा वैश्वदेवाख्यमन्नं यदहन्यहनि निरूप्यत इति केचित । तन्न । सर्वभोक्तृसाधारणत्वं वैश्वदेवाख्यस्यान्नस्य न सर्वप्राणभृदभुज्यमानान्नवत्प्रत्यक्षम । नापि यदिदमद्यत इति तद्विषयं वचनमनुकूलम । सर्वप्राणभृदभुज्यमानान्नान्त: पातित्वाच्च वैश्वदेवाख्यस्य युक्तं श्वचाण्डालाद्याद्यस्यान्नस्य ग्रहणं वैश्वदेवव्यतिरेकेणापि श्वचाण्डालाद्याद्यान्नदर्शनात्तत्र युक्त यदिदमद्यत इति वचनम् । यदि हि तन्न गृहयेत साधारणशब्देन पित्राऽसृष्टत्वाविनियुक्तत्वे तस्य प्रसज्जेयाताम । इष्यते हि तत्सृष्टत्वं तद्विनियुक्तत्वं च सर्वस्यान्नजातस्य ॥

भाष्यं :---  न वैश्वदेवाख्यं शास्त्रोक्तं कर्म कुर्वत: पाप्मनोऽविनिवृत्तिर्युक्ता । न च तस्य प्रतिषेधोऽस्ति । न च मत्स्यबन्धनादिकर्मवत्स्वभावजुगुप्सितमेतच्छिष्टनिर्वर्त्यत्वादकरणे च प्रत्यवायश्रवणादितरत्र च प्रत्यवायोपपत्ते: । “अहमन्नमन्नमदन्तमद्मि” इति मन्त्रवर्णात ॥

श्रुति :--- द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुव्हति च प्र च जुव्हात्यथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुक: स्यात ॥

अर्थ :--- दोन अन्नें देवांना विभागून देता झाला. हुत व प्रहुत हीं ती दोन अन्नें होत. म्हणून ग्रुहस्थ देवांना उद्देशून हवन करितात व बलिहरण करितात. पण दुसरे कित्येक म्हणतात कीं तीं दोन अन्नें दर्श व पूर्णमास हीं आहेत. यास्तव काम्य इष्टीचें यजन करण्यांत तत्पर होऊं नये.

भाष्यं :---  द्वे देवानभाजयदिति मन्त्रपदं ये द्वे अन्ने सृष्टवा देवानभाजयत । के ते द्वे इत्युच्येते । हुतं च प्रहुतं च । हुतमित्यग्नौ हवनम । प्रहुतं हुत्वा बलिहरणम । यस्माद्वे एते अन्ने हुतप्रहुते देवानभाजयप्तिता । तस्मादेतहर्यपि गृहिण: काले देवेभ्य जुव्हति देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वाना जुव्हति च प्रजुव्हति च हुत्व बलिहरणं च कुर्वत इत्यर्थ: । अथो अप्यन्य आहुर्द्वे अन्ने पित्रा देवेभ्य: प्रत्ते न हुतप्रहुते किं तर्हि दर्शपूर्णमासाविति । द्वित्वश्रवणाविशेषादत्यन्तप्रसिद्धत्वाच्च हुतप्रहुते इति प्रथम: पक्ष: यद्यपि द्वित्वंहुतप्रहुतयो: संभवति तथाऽपि श्रौतयोरेव तुदर्शपूर्णमासयोर्देवान्नत्वं प्रसिद्धतरं मन्त्रप्रकाशितत्वात ।

भाष्यं :---  गुणप्रधानप्राप्तौ च प्रधाने प्रथमतराऽवगति: । दर्शपूर्णमासयोश्च प्राधान्यं हुतप्रहुतापेक्षया । तस्मात्तयोरेव ग्रहणं युक्तं द्वे देवानभाजयदिति । यस्माद्देवार्थमेते पित्रा प्रक्लृप्ते दर्शपूर्णमासाख्ये अन्ने तस्मात्तयोर्देवार्थत्याविघाताय नेष्टियाजुक इष्टियनशील: । इष्टिशब्देन किल काम्या इष्टया:  शातपथीयं प्रसिद्धिस्ताच्छील्यप्रत्ययप्रयोगत्काम्येष्टियजनप्रधानो न स्यादित्यर्थ: ॥

श्रुति :--- पशुभ्य एकं प्रायच्छदिति तत्पय: । पयो हयेवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृंत वै वाग्रे प्रतिलेहयन्ति स्तनं वाऽनुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति ॥

अर्थ :--- पशूंना एक अन्न देता झाल, असें जें सांगितलें आहे तें अन्न ‘पय’ - दुग्ध आहे. मनुष्य व पशू हे दुग्धावरच प्रथम उपजीविका करितात, हें प्रसिद्ध आहे. तस्मात उत्पन्न झालेल्या बालकाला अगोदर घृत - तूप चाटवितात किंवा स्तनपान करवितात. म्हणूनच नुक्त्याच झालेल्या गोवत्साला तृण न खाणारा असें म्हणतात.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP