राधाकुण्डोत्पत्तिवर्णनम्

श्रीविश्वनाथचक्रवर्तिठक्कुरेण विरचितम् राधाकुण्डोत्पत्तिवर्णनम्


(भागवतपुराणस्य दशमस्कन्धे षट्त्रिंशेऽध्याये पञ्चदशश्लोकस्य टीकायां संनिविष्टम्.)

मास्मान्स्पृशाद्य वृषभार्दन हन्त मुग्धा
घोरोऽसुरोऽयमयि कृष्ण तदप्ययं गौः ।
वृत्रो यथा द्विज इहास्त्वयि  निष्कृतिः किं
शुद्ध्येद्भवांस्त्रिभुवनस्थिततीर्थकृच्छ्रात॥१॥

किं पर्यटामि भुवनान्यधुनैव सर्वा
आनीय तीर्थविततीः करवाणि तासु ।
स्नानं विलोकयत तावदिदं मुकुन्दः
प्रोच्यैव तत्र कृतवान्बत पार्ष्णिघातम् ॥२॥

पातालतो जलमिदं किल भोगवत्या
आयातमत्र निखिला अपि तीर्थसङ्घाः ।
आगच्छतेति भगवद्वचसा त एत्य
तत्रैव रेजुरथ कृष्ण उवाच गोपीः ॥३॥

तीर्थानि पश्यत हरेर्वचसा तवैवं
नैव प्रतीम इति ता अथ तीर्थवर्याः ।
प्रोचुः कृताञ्जलिपुटा लवणाब्धिरस्मि
क्षीराब्धिरस्मि शृणुतामरदीर्घिकास्मि ॥४॥

शोणोऽपि सिन्धुरहमस्मि भवामि ताम्र
पर्णी च पुष्करमहं च सरस्वती च ।
गोदावरी रविसुता सरयूः प्रयागो
रेवास्मि पश्यत जलं कुरुत प्रतीतिम् ॥५॥

स्नात्वा ततो हरिरतिप्रजगल्भ एव
शुद्धः सरोऽप्यकरवं स्थितसर्वतीर्थम् ।
युष्माभिरात्मजनुषीह कृतो न धर्मः
कोऽपि क्षितावथ सखीर्निजगाद राधा ॥६॥

कार्यं मयाप्यतिमनोहरकुण्डमेकं
तस्माद्यदध्वमिति तद्वचनेन ताभिः ।
श्रीकृष्णकुण्डतटपश्चिमदिश्यमन्दो
गर्तः कृतो वृषभदैत्यखुरैर्व्यलोकि ॥७॥

तत्रार्द्रमृण्मृदुलगोलतटीः प्रति स्व
हस्तोद्धृता अनतिदूरगता विधाय ।
दिव्यं सरः प्रकटितं घटिकाद्वयेन
ताभिर्विलोक्य सरसं स्मरते स्म कृष्णः ॥८॥

प्रोचे च तीर्थसलिलैः परिपूरयैतन्
मत्कुण्डतः सरसिजाक्षि सहालिभिस्त्वम् ।
राधा तदा ननननेति जगाद्यस्मात्
त्वत्कुण्डनीरमुरुगोवधपातकाक्तम् ॥९॥

आहृत्य पुण्यसलिलं शतकोटिकुम्भैः
सख्यर्बुदेन स मानसजाह्नवीतः ।
एतत्सरः स्वमधुना परिपूरयामि
तेनैव कीर्तिमतुलां तनवानि लोके ॥१०॥

कृष्णेङ्गितेन सहसित्य समस्ततीर्थ
सख्यस्तदीयसरसो धृतदिव्यमूर्तिः ।
तुष्टाव तत्र वृषभानुसुतां प्रणम्य
भक्त्या कृताञ्जलिपुटः स्रवदस्रधारः ॥११॥

देवि त्वदीयमहिमानमवैत सर्व
शास्त्रार्थविन्न च विधिर्न हरो न लक्ष्मीः ।
किं त्वेक एव पुरुषार्थशिरोमणिस्त्वत्
प्रस्वेदमार्जनपरः स्वयमेव कृष्णः ॥१२॥

यश्चारुयावकरसेन भवत्पदाब्जं
आरज्य नूपुरमहो निदधाति नित्यम् ।
प्राप्य त्वदीयनयनाब्जतटप्रसादं
स्वं मन्यते परमधन्यतमं प्रहृष्यन॥१३॥

तस्याज्ञयैव सहसा वयमाजगाम
तत्पार्ष्णिघातकृतकुञ्जवरे वसामः ।
त्वं चेत्प्रसीदसि करोषि कृपाकटाक्षं
तर्ह्येव तर्षविटपी फलितो भवेन्नः ॥१४॥

श्रुत्वा स्तुतिं निखिलतीर्थगणस्य तुष्टा
प्राह स्म तर्षमयि वेदयतेति राधा ।
याम त्वदीयसरसीं सफला भवाम
इत्येव नो वर इति प्रकटं तदोचुः ॥१५॥

आगच्छतेति वृषभानुसुता स्मितास्या
प्रोवाच कान्तवदनाब्जधृताक्षिकोणा ।
सख्योऽपितयः कृतसम्मतयः सुखाब्धौ
मग्ना विरेजुरखिला स्थिरजङ्गमाश्च ॥१६॥

प्राप्य प्रसादमथ ते वृषभानुजायाः
श्रीकृष्णकुण्डगततीर्थवराः प्रसह्य ।
भित्त्वेव भित्तमतिवेगत एव राधा
कुण्डं व्यधुः स्वसलिलैः परिपूर्णमेव ॥१७॥

प्रोचे हरिः प्रियतमे तव कुण्डमेतन्
मत्कुण्डतोऽपि महिमाधिकमस्तु लोके ।
अत्रैव मे सलिलकेलिरिहैव नित्यं
स्नानं यथा त्वमसि तद्वदिदं सरो मे ॥१८॥

राधाब्रवीदहमपि स्वसखीभिरेत्य
स्नास्याम्यरिष्टशतमर्दनमस्तु तस्य ।
योऽरिष्टमर्दन सरस्युरुभक्तिरत्र
स्नायाद्वसन्मम स एव महाप्रियोऽस्तु ॥१९॥

रासोत्सवं प्रकुरुते स्म च तत्र  रात्रौ
कृष्णाम्बुदः कृतमहारसहर्षवर्षः ।
श्रीराधिकाप्रवरविद्युदलङ्कृतश्रीस्
त्रैलोक्यमध्यविततीकृतदिव्यकीर्तिः ॥२०॥

इति श्रीविश्वनाथचक्रवर्तिविरचितं
राधाकुण्डोत्पत्तिवर्णनं
समाप्तं


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP