आर्या सप्तशती - घ-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


घटित-जघनं निपीडित-पीनोरु न्यस्त-निखिल-कुच-भारम् ।
आलिङ्गन्त्य् अपि बाला वदत्य् असौ मुञ्च मुञ्चेति ॥२१८॥


घटित-पलाश-कपाटं निशि निशि सुखिनो हि शेरते पद्माः ।
उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥२१९॥


घूर्णन्ति विप्रलब्धाः स्नेहापायात् प्रदीप-कलिकाश् च ।
प्रातः प्रस्थित-पान्थ-स्त्री-हृदयं स्फुटति कमलं च ॥२२०॥


इति विभाव्याख्या-समेता घ-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP