अध्याय ७ - भाग ४

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ णौ चङि उपधायाः ह्रस्वः ।
२ न अच् लोपि(न्)शासु ऋत् इतां ।
३ भ्राजभासभाषदीपजीवमीलपीडां अन्यारयाम् ।
४ लोपः पिबतेरीत् च अभ्यासस्य ।
५ तिष्ठतेरित् ।
६ जिघ्रतेर्वा ।
७ उरृत् ।
८ नित्यं छन्दसि ।
९ दयतेर्दिगि लिटि ।
१० ऋतः च संयोग आदेर्गुणः ।
११ ऋच्छति ऋ ॠतां ।
१२ शॄदॄपॄआं ह्रस्वः वा ।
१३ के अणः ।
१४ न कपि ।
१५ आपः अन्यतरस्यां ।
१६ ऋदृशः अङि गुणः ।
१७ अस्यतेः थुक् ।
१८ श्वयतेरः ।
१९ पतः पुं ।
२० वचः उं ।
२१ शीङः सार्वध्दातुके गुणः ।
२२ अयङ् यि क्- ङ्- इति ।
२३ उपसर्गात् ह्रस्वः ऊहतेः ।
२४ एतेर्लिङि ।
२५ अकृत्सार्वधातुकयोः दीर्घः ।
२६ च्व् औ च ।
२७ रीङ् ऋतः ।
२८ रिङ् श्सयक्लिङ्क्षु ।
२९ गुणः अर्तिसंयोगआद्योः ।
३० यङि च ।
३१ ई घ्राध्मोः ।
३२ अस्य च्वौ ।
३३ खचि च ।
३४ अशनाय उदन्यध्दनायाः बुभ्क्षापिपासागर्धेषु ।
३५ न छन्दसि अपुत्रस्य ।
३६ दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति ।
३७ अश्व अघस्य आत् ।
३८ देवसुम्नयोर्यजुषि काठके ।
३९ कवि अध्वरपृतनस्य ऋचि लोपः ।
४० द्यतिस्यतिमास्थां इत् ति किति ।
४१ शाछोरन्यतरस्यां ।
४२ दधातेर्हिः ।
४३ जहातेश्च क्त्वि ।
४४ विभाषा छन्दसि ।
४५ सुधितवसुधितनेमधितधिष्वधिषीय च ।
४६ दः दद् घोः ।
४७ अचः उपसर्गात् तः ।
४८ अपः भि ।
४९ सः सि आर्धधातुके ।
५० तासस्त्योर्लोपः ।
५१ रि च ।
५२ ह एति ।
५३ यि इवर्णयोर्दीधीवेव्योः ।
५४ सनि मीमा- घुरभलभशकपतपदां अचः इः ।
५५ आप्- ज्ञपि ऋधां ईत् ।
५६ दम्भः इत् च ।
५७ मुचः अकर्मकस्य गुणः वा ।
५८ अत्र लोपः अभ्यासस्य ।
५९ ह्रस्वः ।
६० हलादिः शेषः ।
६१ शर्पूर्वाः खयः ।
६२ कुहोः चुः ।
६३ न कवतेर्यङि ।
६४ कृषेश् छन्दसि ।
६५ दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते
अलर्षिआपणीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रत्दविध्वतः
दविद्युतत्तरित्रतः सरीसृपतम्वरीवृजत्मर्मृज्य आगनीगन्ति इति च ।
६६ उरत् ।
६७ द्युतिस्वाप्योः सम्प्रसारणं ।
६८ व्यथः लिटि ।
६९ दीर्घः इणः किति ।
७० अतः आदेः ।
७१ तस्मात् नुट् द्विहलः ।
७२ अश्नोतेः च ।
७३ भवतेरः ।
७४ ससूव इति निगमे ।
७५ निजां त्रया- णां गुणः श्लौ ।
७६ भृञां इत् ।
७७ अर्तिपिपर्त्योश्च ।
७८ बहुलं छन्दसि ।
७९ सनि अतः ।
८० ओः पुयण् जि अपरे ।
८१ स्रवतिशृ- णोतिद्रवतिप्रवतिप्लवतिच्यवतीणां वा ।
८२ गुणः यङ्लुकोः ।
८३ दीर्घः अकितः ।
८४ नीक् वञ्चुस्रन्सुध्वन्सुभ्रन्शुकसपतपदस्कन्दां ।
८५ नुक् अतः अनुनासिक न्तस्य ।
८६ जपजभदहदशभञ्जपश्सां च ।
८७ चरफलोः च ।
८८ उत् परस्य अतः ।
८९ ति च ।
९० रीक् ऋत् उपधस्य च ।
९१ रुक् रिकौ च लुकि ।
९२ ऋतः च ।
९३ सन्वत् लघुनि चङ्परे अनच् लोपे ।
९४ दीर्घः लघोः ।
९५ अत् स्मृद् ऋलपॄत्वरप्रथम्रदस्त् ऋलपॄस्पशां ।
९६ विभाषा वेष्टिचेष्ट्योः ।
९७ ई च गणः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP