अध्याय ७ - भाग १

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ युवोरनाकौ ।
२ आयनेय्- ईणीयियः फढखछघां प्रत्यय आदीणाम् ।
३ झः अन्तः ।
४ अत् अभ्यस्तात् ।
५ आत्मनेपदेषु अनतः ।
६ शीङः रुट् ।
७ वेत्तेर्विभाषा ।
८ बहुलं छन्दसि ।
९ अतः भिसः ऐः ।
१० बहुलं छन्दसि ।
११ न इदम् अदसोरकोः ।
१२ टा- ङसि- ङसां इन आत्स्याः ।
१३ ङेर्यः ।
१४ सर्वनाम्नः स्मै ।
१५ ङसि- ङ्योः स्मात्स्मिनौ ।
१६ पूर्व आदिभ्यः नवह्यः आ ।
१७ जसः शी ।
१८ औङः आपः ।
१९ नपुंसकात् च ।
२० जः शसोः शिः ।
२१ अष्टाभ्यः औश् ।
२२ षड्भ्यः लुक् ।
२३ सु अमोर्नपुंसकात् ।
२४ अतः अं ।
२५ अद्ड् डतर आदिभ्यः पञ्चभ्यः ।
२६ न इतरात् छन्दसि ।
२७ युष्मद् अस्मद्भ्यां ङसः अश् ।
२८ ङेप्रथमयोरं ।
२९ शसः न ।
३० भ्यसः भ्यं ।
३१ पञ्चम्याः अत् ।
३२ एकवचनस्य च ।
३३ सामः आकं ।
३४ आतः औ णलः ।
३५ तुह्योः तातङ् आशिषि न्यारयां ।
३६ विदेः शतुर्वसुः ।
३७ संआसे अनञ्पूर्वे क्त्वः ल्यप् ।
३८ क्त्वा अपि छन्दसि ।
३९ सुपां सुलुक्पूर्वसवर्ण आआत्शेया- डा- ड्यायाच् आलः ।
४० अमः मश् ।
४१ लोपः तः आत्मनेपदेषु ।
४२ ध्वमः ध्वात् ।
४३ यजध्वैनं इति च ।
४४ तस्य तात् ।
४५ तप्तनप्तनथणाः च ।
४६ इत् अन्तः मसि ।
४७ क्त्वः यक् ।
४८ इष्- ट्वीनं इति च ।
४९ स्नात्वी आदयः च ।
५० आत् जसेरसुक् ।
५१ अश्वक्षीरवृषलवणाणां आत्मप्रीतौ क्यचि ।
५२ आमि सर्वनाम्नः सुट् ।
५३ त्रेः त्रयः ।
५४ ह्रस्वनदी आपः नुट् ।
५५ षट्चतुर्भ्यः च ।
५६ श्रीग्रामण्योः छन्दसि ।
५७ गोः पाद अन्ते ।
५८ इत् इतः नुं धातोः ।
५९ शे मुचादीणां ।
६० मस्जिनशोर्झलि ।
६१ रधिजभोरचि ।
६२ न इटि अलिटि रधेः ।
६३ रभेरशप् लिटोः ।
६४ लभेः च ।
६५ आङः यि ।
६६ उपात् प्रशंशायां ।
६७ उपसर्गात् खल्घञोः ।
६८ न सुदुर्भ्यां केवलाभ्यां ।
६९ विभाषा चिण्- णमुलोः ।
७० उक् इतचां सर्वनामस्थाने अधातोः ।
७१ युजेरसंआसे ।
७२ नपुंसकस्य झल् अचः ।
७३ इकः अचि विभक्तौ ।
७४ तृतीया आदिषु भाषितपुंस्कात् पुंवत् आलवस्य ।
७५ अस्थिदधिसक्थि अक्ष्- णां अनङ् उदात्तः ।
७६ छन्दसि अपि दृश्यते ।
७७ ई च द्विवचने ।
७८ न अभ्यस्तात्शतुः ।
७९ वा नपुंसकस्य ।
८० आत् शीनद्योर्नुं ।
८१ शप्श्यनोर्नित्यं ।
८२ सौ अनडुहः ।
८३ दृश् स्ववः स्वतवसां छन्दसि ।
८४ दिवः औत् ।
८५ पथि(न्)मथि(न्)ऋभुक्षां आत् ।
८६ इतः अत् सर्वनामस्थाने ।
८७ थः न्थः ।
८८ भस्य टेर्लोपः ।
८९ पुंसः असुङ् ।
९० गोतः ण्- इत् ।
९१ णल् उत्तमः वा ।
९२ सख्युरसम्बुद्धौ ।
९३ अनङ् सौ ।
९४ ऋत् उशनः पुरुदंशसनेहसां च ।
९५ तृच् वत् क्रोष्- टुः ।
९६ स्त्रियां च ।
९७ विभाषा तृतीयाआदिषु अचि ।
९८ चतुरनडुहोरां उदात्तः ।
९९ अं सम्बुद्धौ ।
१०० ॠतः इत् धातोः ।
१०१ उपधायाः च ।
१०२ उत् ओष्ठ्यपूर्वस्य ।
१०३ बहुलं छन्दसि ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP