अध्याय ७ - भाग ३

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ देविकाशिंशपादित्यवाह्दीर्घसत्त्रश्रेयसां आत् ।
२ केकयमित्रयुप्रलयाणां य आदेरियः ।
३ न य्वाभ्यां पद अन्ताभ्याम् पूर्वौ तु ताभ्याम् ऐच् ।
४ द्वार आदीणां च ।
५ न्यग्रोधस्य च केवलस्य ।
६ न कर्मव्यतिहारे ।
७ सु आगत आदीणां च ।
८ श्व(न्)आदेरिञि ।
९ पद अन्तस्य अन्यतरस्यां ।
१० उत्तरपदस्य ।
११ अवयवात् ऋतोः ।
१२ सुसर्व अर्धात् जनपदस्य ।
१३ दिशः अमद्रा- णां ।
१४ प्राचां ग्रामनगरा- णां ।
१५ संख्यायाः संवत्सरसंख्यस्य च ।
१६ वर्षस्य अभविष्यति ।
१७ परिमाण अन्तस्य असंज्ञाशाणयोः ।
१८ जे प्रोष्ठपदाणां ।
१९ हृद्भगसिन्धु अन्ते पूर्वादय च ।
२० अनुशतिक आदीनां च ।
२१ देवताद्वंद्वे च ।
२२ न इन्द्रस्य परस्य ।
२३ दीर्घात् च वरुणस्य ।
२४ प्राचां नगर अन्ते ।
२५ जङ्गलधेनुवलज अन्तस्य विभाषितं उत्तरम् ।
२६ अर्धात् परिमा- णस्य पीर्वस्य तु वा ।
२७ न अतः परस्य ।
२८ प्रवाहणस्य ढे ।
२९ तत्प्रत्ययस्य च ।
३० नञः शुचि ईश्वरक्षेत्रज्ञकुशलनिपुणाणां ।
३१ यथातथयथापुरयोः पर्याये ।
३२ हनः तः अचिण्- णलोः ।
३३ आतः युक् चिण्कृतोः ।
३४ न उदात्त उपदेशस्य म न्तय अणाअमेः ।
३५ जनिवध्योः च ।
३६ अर्तिह्रीव्लीरीक्नूयीक्स्मायी आतां पुक् णौ ।
३७ शाछासाह्वाव्यावेपां युक् ।
३८ वः विधूनने जुक् ।
३९ लीलोर्नुक् लुकौ न्यारयां स्नेहैपातने ।
४० भियः हेतुभये षुक् ।
४१ स्फायः वः ।
४२ शदेरगतौ तः ।
४३ रुहः पः अन्यतरस्यां ।
४४ प्रत्ययस्थात् कात् पूर्वस्य तः इत् आपि असुपः ।
४५ न यासयोः ।
४६ उदीचां आतः स्थाने यकपूर्वायाः ।
४७ भस्त्रा एषा अजा- ज्ञाद्वास्वा नञ्- ऊर्वा- णां अपि ।
४८ अभाषितपुंस्कात् च ।
४९ आत् आचार्या- णां ।
५० ठस्य इकः ।
५१ इसुसुक्त अन्तात् कः ।
५२ चजोः कु घ् इत् ण्यतोः ।
५३ न्यङ्कु आदीणां च ।
५४ हः हन्तेर्ञ्- ण्- इत्नेषु ।
५५ अभ्यासात् च ।
५६ हेरचङि ।
५७ सन्लिटोर्जेः ।
५८ विभाषा चेः ।
५९ न कु आदेः ।
६० अजिवृज्योः च ।
६१ भुजन्युब्जौ पाणि उपतापयोः ।
६२ प्रयाज अनुयाजौ यज्ञ ङ्गे ।
६३ वञ्चेर्गतौ ।
६४ ओकः उचः के ।
६५ ण्ये आवश्यके ।
६६ यजयाचरुचप्रवच ऋचः च ।
६७ वचः अशब्दसंज्नायां ।
६८ प्रयोज्यनियोज्यौ शक्य अर्थे ।
६९ भोज्यं भक्ष्ये ।
७० घोर्लोपः लेटि वा ।
७१ ओतः श्यनि ।
७२ क्सस्य अचि ।
७३ लुक् वा दुहदिहलिहगुहां आत्मनेअदे दन्त्ये ।
७४ शंआं अष्टाणां दीर्घः श्यनि ।
७५ ष्ठिवुक्लमिआचंआं श्- इति ।
७६ क्रमः परस्मपदेषु ।
७७ इषुगमियंआं छः ।
७८ पाघ्राध्मास्थाम्नादाण्दृशि अर्तिसर्तिशदसदां
पिबजिघ्रधमतिष्थमनयच्छपश्यऋच्छधौशीयसीदाः ।
७९ ज्ञाजनोर्जा ।
८० पूआदीणां ह्रस्वः ।
८१ मीनातेर्निगमे ।
८२ मिदेर्गुणः ।
८३ जुसि च ।
८४ सार्वधातुक आर्धहातुअयः ।
८५ जाग्रः अविचिण्- णल्- ङ्- इत्सु ।
८६ पुक् अन्तलघु उपधस्य च ।
८७ न अभ्यस्तस्य अचि पिति सार्वधातुके ।
८८ भूसुवोः तिङि ।
८९ उतः वृद्धिर्लुकि हलि ।
९० ऊर्णोतेर्विभाषा ।
९१ गुणः अपृक्ते ।
९२ तृणहः इं ।
९३ ब्रुवः ईट् ।
९४ यङः वा ।
९५ तुरुस्तुशमि अमः सार्वधातुके ।
९६ अस्तिसिचः अपृक्ते ।
९७ बहुलं छन्दसि ।
९८ रुदः च पञ्चभ्यः ।
९९ अट् गार्ग्यगालवयोः ।
१०० अदः सर्वेषां ।
१०१ अतः दीर्घः यञि ।
१०२ सुपि च ।
१०३ बहुवचने झलि एत् ।
१०४ ओसि च ।
१०५ आङि च आपः ।
१०६ सम्बुद्धौ च ।
१०७ अम्बा अर्थनद्योर्ह्रस्वः ।
१०८ ह्रस्वस्य गुणः ।
१०९ जसि च ।
११० ऋतः ङिसर्वनामस्थानयोः ।
१११ घेर्ङ्- इति ।
११२ आट् नद्याः ।
११३ याट् आपः ।
११४ सर्वनाम्नः स्याट् ह्रस्वः ह् च ।
११५ विभाषा द्वितीयातृ- ईयाह्यां ।
११६ ङेरां नदी आप् नीभ्यः ।
११७ इत् उत् भ्यां ।
११८ औत् ।
११९ अत् च घेः ।
१२० आङः ना अस्त्रियां ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP