संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
एकचत्वारिंशोऽध्यायः

कूर्मपुराणः - एकचत्वारिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


तीर्थमाहत्म्य प्रकरणमें नैमिषारण्य तथा जप्येश्वर तीर्थकी महिमा, जप्येश्वर तीर्थमें महर्षि शिलादके पुत्र नन्दीकी तपस्या तथा उनके गणाधिपाति होनेका आख्यान

सुत उवाच

इंद त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम ।

महादेवाप्रियकरं महापातकनाशनम ॥१॥

महादेवं दिद्वक्षूणामृषीणां परमेष्ठिनाम ।

ब्रह्माणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ॥२॥

मरीचयोऽत्रयो विप्रा वसिष्ठाः क्रतवस्तथा ।

भृगवोऽगिंरसः पुर्वाः ब्रह्माणां कमलोद्भवम ॥३॥

समेत्य सर्ववरदं चतुर्मुर्तिं चतुर्मुखम ।

पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम ॥४॥

षटकुलीया ऊचुः

भगवन देवमीशानं भर्गमेकं कपार्दिनम ।

केनोपायेन पश्यामो ब्रुहि देवनमस्कृतम ॥५॥

ब्रह्मोवाच

सत्रं सहस्त्रमासध्वं वाडमनोदोषवर्जिताः ।

देशं च वः प्रवक्ष्यामि यस्मिन देशे चरिष्यथ ॥६॥

उक्त्वा मनोमयं चक्रं स सृष्टा तानुवाच ह ।

क्षिप्तमेतन्मया चक्रमनव्रजत मा चिरम ।

यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ॥७॥

ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन ।

तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।

नैमिशं तत्स्मृतं नाम्रां पुण्यं सर्वत्र पूजितम ॥८॥

सिद्धचारणसंकीर्ण यक्षगन्धर्वसेवितम ।

स्थानं भगवतः शम्भोरेतन्नैमिशमुत्तमम ॥९॥

अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।

तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान वरान ॥१०॥

इमं देशं समाश्रित्यं षटकुलीयाः समाहिताः ।

सत्रेणाराध्य देवेशं दृष्टावन्तो महेश्वरम ॥११॥

अत्र दानं तपस्तत्पं स्नानं जप्यादिकं च यत ।

एकैकं पावयेत पापं सप्तजन्मकृतं द्विजाः ॥१२॥

अत्र पुर्वं स भगवानुषीणां सत्रमासाताम ।

प्रोवाच वायुर्ब्रह्माण्डं पुराणं ब्रह्माभाषितम ॥१३॥

अत्र देवो महादेवो रुद्राण्या किल विश्‍वकृत ।

रमतेऽद्यापि भगवान प्रमथैः परिवारितः ॥१४॥

अत्र प्राणान परित्यज्य नियमेन द्विजातयः ।

ब्रह्मालोकं गमिष्यन्ति यत्र गत्वा न जायते ॥१५॥

अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम ।

जजाप रुद्रमनिशं यत्र नन्दी महागणः ॥१६॥

प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक ।

ददावात्मसमानत्वं मृत्युवत्र्चनमेव च ॥१७॥

अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित ।

आराधयन्महादेवं पुत्रार्थ वृषभध्वजम ॥१८॥

तस्य वर्शसहस्त्रान्ते तप्यमानस्य विश्वकृत ।

शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ॥१९॥

स वव्रे वरमीशानं वरेण्यं गिरिजापतिम ।

अयोनिजं मृत्युहिनं देहि पुत्रं त्वया समम ॥२०॥

तथास्त्वित्याह भगवान देव्या सह महेश्वरः ।

पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो हरः ॥२१॥

ततो यियक्षुः स्वां भूमिं शिलादो धर्मवित्तमः ।

चकर्ष लांगलेनोर्वा भित्वादृश्यत शोभनः ॥२२॥

संवर्तकानलप्रख्यः कुमारः प्रहसान्निव ।

रुपलावण्यसम्पन्नस्तेजसा भासयन दिशः ॥२३॥

कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा ।

शिलादं तात तातेति प्राह नन्दी पुनः पुनः ॥२४॥

तं दृष्टः नन्दनं जातं शिलादः परिषस्वजे ।

मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः ॥२५॥

जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह ।

उपनीय यथाशास्त्रं वेदमध्यापयत सुतम ॥२६॥

अधीतवेदो भगवान नन्दी मतिमनुत्तमाम ।

चक्रे महेश्वरं द्रष्टुं जेष्यें मृत्युमिति प्रभुम ॥२७॥

स गत्वा सरितं पुण्यमेकाग्रश्रद्धायन्वितः ।

जजाप रुद्रमनिशं महेषासक्तमानसः ॥२८॥

तस्य कोट्यं तु पुर्णायां शंकरो भक्तवत्सलः ।

आगत्य साम्बः सगणो वरदोऽस्मीत्युवाच ह ॥२९॥

स वव्रे पुनरेवाहं जपेयं कोटिमीश्‍वरम ।

तावदायुर्महादेव देहिति वरमीश्वर ॥३०॥

एवमस्त्विति सम्प्रोच्य देवोऽप्यन्तरधीयत ।

जजाप कोटिं भगवान भुयस्तदगतमानसः ॥३१॥

द्वितीयायां च कोट्यां वै सम्पुर्णायां वृषध्वजः ।

आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥३२॥

तृतीयां जप्तुमिच्छामि कोटिं भुयोऽपि शंकर ।

तथास्त्वित्याह विश्‍वात्मा देवोऽप्यन्तरधीयत ॥३३॥

कोटित्रयेऽथ सम्पुर्ण देवः प्रीतमना भृशम ।

आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥३४॥

जपेयं कोटिमन्यां वैं भूयोऽपि तव तेजसा ।

इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ॥३५॥

अमरो जरया त्यक्तो मम पार्श्वगतः सदा ।

महागणपतिर्देव्याः पुत्रो भव महेश्वरः ॥३६॥

योगीश्वरो योगनेता गणानामीश्वरेश्वरः ।

सर्वलोकाधिपः श्रीमान सर्वज्ञो मदबलान्वितः ॥३७॥

ज्ञानं तन्मामकं दिव्यंक हस्तामलकवत तव ।

आभुतसम्प्लवस्थायी ततो यास्यासि मत्पदम ॥३८॥

एतदुक्त्वा महादेवो गणानाहुया शंकरः ।

अभिषेकेण युक्तेने नन्दीश्‍वरमयोजयत ॥३९॥

उद्वाहयामास च तं स्वयमेव पिनाकधृक ।

मरुतां च शुभां कन्यां सुयशेति च विश्रुताम ॥४०॥

एतज्जप्येश्‍वरं स्थानं देवदेवस्यं शुलिनः ।

यत्र तत्र मृतो मर्त्यो रुद्रलोके महीयते ॥४१॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे एकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : May 20, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP