संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
पंचाविंषोऽध्यायः

कूर्मपुराणः - पंचाविंषोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


गृहस्थ ब्राह्मणाकी मुख्य वृत्ति तथा आपत्कालकी वृत्ति गृहस्थके साधक तथा असाधक दो भेद, न्यायोपार्जित धनका विभाग एवं उसका उपयोग

व्यास उवाच

एषः वोऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः ।

द्विजातेः परमो धर्मो वर्तनानि निबोधत ॥१॥

द्विविधस्तु गृही ज्ञेयः साधक श्चाप्यसाधकः ।

अध्यापनं याजनं च पुर्वस्याहुः प्रतिग्रहम ।

कुसीदकृषिवाणिज्यं प्रकृर्वीतास्वयंकृतम ॥२॥

कृषेरभावाद वाणिज्यं तदभावात कुसीदकम

आपत्कल्पो ह्यायं ज्ञेयं पुर्वोक्तो मुख्य इष्यते ॥३॥

स्वयं वा कर्षणं क्रुयाद वाणिज्यं वा कुसीदकम ।

कष्टा पापीयसी वृत्तीः कुसीदं तदं विवर्जयेत ॥४॥

क्षात्रवृत्तिं परां प्राहुर्नं स्वयं कर्षणं द्विजैः ।

तस्मात क्षात्रेण वर्तेत वर्तनेनापदि द्विजः ॥५॥

तेन नावाप्यजीवस्तुं वैश्यवृत्तिं कृषिं व्रजेत ॥

न कथंचन कुर्वीत ब्राह्माणः कर्म कर्षणम ॥६॥

लब्धलाभः पितृन देवान ब्राह्मणाश्चापि पुजयेत ।

ते तृप्तास्तस्य तंदोषं शमयन्ति च संशयः ॥७॥

देवेभ्यश्च पितृभ्यश्च दद्याद भागं तु विंशकम ।

त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन न दुष्यति ॥८॥

वणिक प्रदद्याद द्विगुणं कुसीदी त्रिगुणं पुनः ।

कृषीवलो न दोषेण युज्यते नात्र संशयः ॥९॥

शिलोत्र्छं वप्याददीत गृहस्थः साधकः पुनः ।

विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥१०॥

आसाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ।

शिलोत्र्छे तस्य कथिते द्वे वृत्ती परमार्षिभिः ॥११॥

अमृतेनाथवा जीवेन्मृतेनाप्यथा यदि ।

अयाचितं स्यादमृतं मृतं भैक्षं तु याचितम ॥१२॥

कुशुलधान्यको वा स्यात कुम्भीधान्यक एव वा ।

त्र्यहैहिको वापि भवेदश्वस्तनिक एव च ॥१३॥

चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम ।

श्रेयान परः परो ज्ञेयो धर्मतो लोकजित्तमाः ॥१४॥

षटकर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते ।

द्वाभ्यामेकस्चतुर्थस्तु ब्रह्मासत्रेण जीवति ॥१५॥

वर्तयंस्तु शिलोत्र्छाभयमग्निहोत्रपरायणः ।

इष्टिः पार्वायणान्तीयाः केवला निर्वपेत सदा ॥१६॥

न लोकवृत्तिं वर्तेत वृत्तिहेतोः कथंचन ।

अजिह्मामशंठां शुद्धां जीवेद ब्राह्माणजीविकाम ॥१७॥

याचित्वा वापि सद्बयोऽन्नं पितृन देवास्तुं तोषयेत ।

याचयेद वा शुचिं दान्तं न तृप्येत स्वयं ततः ॥१८॥

यस्तु द्र्व्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु ।

देवान पितृश्च विधिना शुनां योनिं व्रजत्यसौ ॥१९॥

धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम ।

धमाविरुद्धः कामः स्याद ब्राह्मणानां तु नेतरः ॥२०॥

योऽर्थो धर्माय नात्मार्थः सोऽर्थोऽनर्थस्तथेतरः ।

तस्मदर्थं समसाद्य दद्याद वै जुहुयाद यजेत ॥२१॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे पंचाविंषोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP