संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
सप्तविंशोऽध्यायः

कूर्मपुराणः - सप्तविंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


वानप्रस्थ आश्रम तथा वानप्रस्थ धर्मका वर्णन, वानप्रस्थाके कर्तव्योंका निरूपण

व्यास उवाच

एवं गृहाश्रमे स्थित्वां द्वितेयं भाममायुषः ।

वानप्रस्थाश्रम गच्छेत सदारः साग्रिरेव च ॥१॥

निक्षिप्य भार्या गच्छेद वनमथापि वा ।

दृष्टापत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥२॥

शुक्लपक्षस्य पुर्वाह्ने प्रशस्ते चोत्तरायणे ।

गत्वारण्यं नियमवांस्तपः कुर्यात समाहितः ॥३॥

फलमूलानि पूतानि नित्यमाहारमाहरेत ।

यताहारो भवेत तेन पूजयेत पितृदेवताः ॥४॥

पूजयित्वातिथिं नित्यं स्नात्वा चाभ्यर्चयेत सुरान ।

गृहादाहृत्य चाश्नीयादष्टौ ग्रासान समाहितः ॥५॥

जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत ।

स्वाध्यायं सर्वदा कुर्यान्नियच्छेद वाचमन्यतः ॥६॥

अग्निहोत्रं च जुहुयात पंचयज्ञान समाचरेत ।

मुन्यन्नैर्विविधैर्मेध्येः शाकमुलफलेन वा ॥७॥

चीरवासा भवेन्नित्यं स्नायात त्रिषवणं शुचिः ।

सर्वभुतानुकम्पी स्यात प्रतिग्रहविवर्जितः ॥८॥

दर्शेन पौर्णमासेन यजेत नियतं द्विजः ।

ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत ।

उत्तरायणं क्रमशो दक्शस्यायनमेव च ॥९॥

वासन्तैः शारदैर्मेधैर्मुन्यन्नैः स्वयमाहृतैः ।

पुरोडाशांश्चभुत्र्जीत विधिवन्निअर्वपत्र पृथक ॥१०॥

देवताभ्यस्च तद हुत्वा वन्य मेध्यतरं हविः ।

शेष समुपाभ्त्र्जीत लवणं च स्वयं कृतम ॥११॥

वर्जयेन्मधुमांसानि भौमानि कवकानि च ।

भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥१२॥

न फालकुश्टमश्नीयादुत्सृष्टमपि केनचित ।

न ग्रामजातान्यार्तोऽपि पुष्पाणि च फलानि च ॥१३॥

श्रावणेनैव विधिन वह्निं परिचरेत सदा ।

न दुर्ह्रोत सर्वभुतानि निर्द्वन्द्वो निर्भयो भवेत ॥१४॥

न नक्तं किंचिदश्नीयाद रात्रौ ध्यानपरो भवेत ।

जितेंन्द्रियो जितक्रोधस्तत्वज्ञानविचिन्तकः ।

ब्रह्माचरी भवेन्नित्यं न पत्नीमपि संश्रयेत ॥१५॥

यस्तु पत्न्या वन गत्वा मैथुनंकामतश्चरेत ।

तद व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥१६॥

तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः ।

न ह वेदेऽधिकारौस्य तंद्वशेऽप्येमवेव हि ॥१७॥

अधः शयीत सततं सावित्रीजाप्यतत्परः ।

शरण्य सर्वभुतानां संविभागपरः सदा ॥१८॥

परिवादं मृषावदं निद्रालस्यं विवर्जयेत ।

एकाग्र्निरनिकेतः स्यात प्रोक्षिताण भूमिमाश्रयेत ॥१९॥

मृगैः सह चरेद वांस तैः सहैव च संवसेत ।

शिलाया शर्करायां वा शयीत सुसमाहितः ॥२०॥

सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।

षण्मासनिचयो वा स्यात समानिचय एव वा ॥२१॥

त्यजेदाश्वयुजे मासि सम्पन्नं पुर्वसंचितम ।

जीर्णानि चैव वासांसि शाकमुलफलानि च ॥२२॥

दन्तोलुखनिको वा स्यात कापोंतीवृत्तिमाश्रयेत ।

अश्मकुट्टो भवेद वापि कालपक्वभुगेव वा ॥२३॥

नक्तं चान्नं समश्नीयाद दिवा चाहत्य शक्तितः ।

चतुर्थकालिको वा स्यात स्याद्वाप्यष्टमकालिकः ॥२४॥

चान्द्रायणविधानैवा शुक्ले कॄष्णे च वर्तयेत ।

पक्षे पक्षे समश्नीयाद यवागुंक क्वथितां सकृत ॥२५॥

पुष्पमुलफलैर्वापि केवलैर्वतयेत सदा ।

स्वाभाविकैः स्वयं शीणैर्वैखानसमते स्थितः ॥२६॥

भूमौ वा परिवर्तेत तिष्ठेद वा प्रपदैर्दिनम ।

स्थानासनाभ्यां विहरेत्र क्वचिद धैर्यमुत्सृजेत ॥२७॥

ग्रीष्पे पंचतपाश्च स्याद वर्शास्वभ्रावकाशकः ।

आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥२८॥

उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत ।

एकपादेन तिष्ठेत मरीचीन वा पिबेत तदा ॥२९॥

पंचग्रिर्धूपतो वा स्यादुष्मपः सोमपोऽपि वा ।

पयः पिबेच्छुक्लपक्षे कृष्णपक्षे तु गोमयम ।

शीर्णपर्नाशनो वा स्यात कृच्छैर्वा वर्तयेत सदा ॥३०॥

योगाभ्यासरतश्च स्याद रुद्राध्यायौ भवेत सदा ।

अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः ॥३१॥

यमान सेवेत सततं नियमांश्चाप्यतन्द्रितः ।

कृष्णाजिनी सोत्त्तरियः शुक्लयज्ञोपवीतवान ॥३२॥

अथ चाग्नीन समारोप्य स्वात्मनि ध्यानतप्तरः ।

अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत ॥३३॥

तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत ।

गृहमेधिषु चान्येषु द्विजेषु वनवासिशु ॥३४॥

ग्रामादाहृत्य वाश्‍नीयादष्टौ ग्रासान वने वसन ।

प्रतिगृह्मा पुटेनैव पाणिना शकलेन वा ॥३५॥

विविधाश्चोपनिषद आत्मसंसिद्धये जपेत ।

विद्याविशेषान सावित्रीं रुद्राध्यायं तथैव च ॥३६॥

महाप्र्रास्थानिकं चासौ कुर्यादनशनं तु वा ।

अग्निप्रवेशमन्यद वा ब्रह्मार्पणविधी स्थितः ॥३७॥

यस्तु समागिमामाश्रमं शिवं संश्रयेदशिवपुत्र्जनाशनम ।

तापसः स परमैश्वरं पद यातियत्र जगतोऽस्य संस्थितिः ॥३८॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP