वैराग्यशतकम् - विषयपरित्यागविडंबनाः

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


न संसारोत्पन्नं चरितमनुपश्यामि कुशलं

विपाकः पुण्यानां जनयति भयं मे विमृशतः ।

महद्भिः पुण्यौघैश्चिरपरिगृहिताश्च विषया

महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥११॥

अवश्यं यातारश्चिरतरमुषित्वापि विषया

वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।

व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः

स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥१२॥

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं

यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः ।

संप्राप्तान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान्

वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥१३॥

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतां

आनन्दाश्रुकणान्पिबन्ति शकुना निःशङ्कमङ्केशया ।

अस्माकं तु मनोरथोपरचितप्रासादवापीतट-

क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥१४॥

भिक्षाशनं तदपि नीरसमेकवारं

शय्या च भूः परिजनो निजदेहमात्रम् ।

वस्त्रं विशीर्ण शतखण्डमयी च कन्था

हा हा तथापि विषया न परित्यजन्ति ॥१५॥

स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ

मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।

स्रवन्मूत्रक्लीन्नं करिवरशिरस्पर्धि जघनं

मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥१६॥

एको रागिषु राजते प्रियतमादेहार्धहारी हरो

नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।

दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः

शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥१७॥

अजानन्दाहात्म्यं पततु शलभस्तीव्रदहने

स मीनोऽप्यज्ञानाद्वडिशयुतमश्नातु पिशितम् ।

विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्

न मुञ्चामः कामानहह गहनो मोहमहिमा ॥१८॥

तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं

क्षुधार्तः शाल्यानं कवलयति मांसादिकलितम् ।

प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं

प्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः ॥१९॥

तुङ्गं वेश्म सुताः सतामभिमताः संख्यातिगाः संपदः

कल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः ।

मत्वा विश्वमनश्वरं निविशते संसारकारागृहे

संदृश्य क्षणभंगुरं तदखिलं धन्यस्तु संन्यस्यति ॥२०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP