वैराग्यशतकम् - नित्यानित्यवस्तुविचारः

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः

स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभूमैः ।

मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं

स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥७१॥

यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः

समुद्रा शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।

धरा गच्छत्यन्तं धरणिधरपादैरपि धृता

शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥७२॥

गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलि-

दृर्ष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।

वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते

हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥७३॥

वर्णं सितं झटिति वीक्ष्य शिरोरुहाणां

स्थानं जरा परिभवस्य तदा पुमांसम् ।

आरोपितास्थिशतकं परिहृत्य यान्ति

चण्डालकूपमिव दूरतरं तरुण्यः ॥७४॥

यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो

यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।

आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्

संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥७५॥

तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं

गुणोदारान्दारानुत परिचरामः सविनयम् ।

पिबामः शास्त्रौघानुत विविधकाव्यामृतरसान्

न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥७६॥

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो

वयं च स्थूलेच्छाः सुमहति फले बद्धमनसः ।

जरा देहं मृत्युर्हरति दयितं जीवितमिदं

सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥७७॥

माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि

क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।

युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः-

पूतग्रावगिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचित् ॥७८॥

रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तःस्थली

रम्यं साधुसमागमावतसुखं काव्येषु रम्याः कथाः ।

अबिन्दुतरलं रम्यं प्रियाया मुखं

सर्वं रम्यमनित्यतामुपगते चित्ते न किञ्चित्पुनः ॥७९॥

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं

किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।

किंतु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपाङ्कुर-

च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥८०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP