वैराग्यशतकम् - शिवार्चनम्

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


आसंसारात्त्रिभुवनमिदं चिन्वतां तात तादृ-

ङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा ।

योऽयं धत्ते विषयकरिणीगाढगूढाभिमान-

क्षीबस्यान्तःकरणकरिणः संयमानायलीलाम् ॥८१॥

यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं

सहार्यैः संवासः श्रुतमुपशमैकव्रतफलम् ।

मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्

न जाने कस्यैष परिणतिरुदारस्य तपसः ॥८२॥

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं

हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।

किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी

हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः ॥८३॥

महेश्वरे वा जगतामधीश्वरे

जनार्दने वा जगदन्तरात्मनि ।

न वस्तुभेदप्रतिपत्तिरस्ति मे

तथापि भक्तिस्तरुणेन्दुशेखरे ॥८४॥

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने

सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः ।

भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः

कदा यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम् ॥८५॥

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः

स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।

वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणाः

त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः ॥८६॥

कदा वाराणस्याममरतटिनीरोधसि वसन्

वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।

अये गौरीनाथ त्रिपुरहरशम्भो त्रिनयन

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥८७॥

स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलरर्चयित्वा विभो त्वां

ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।

आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे

दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥८८॥

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।

कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥८९॥

पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां

यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ॥

अत्यागेएऽपि तनोरखण्डपरमानन्दावबोधस्पृशां

अध्वा कोऽपि शिवप्रसादसुलभः संपत्स्यते योगिनाम् ॥९०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP