Dictionaries | References
l

lustful

   
Script: Latin

lustful     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
hinअभिमद्यत
kokमदेल्लें
oriଉନ୍ମତ୍ତ , ଉନ୍ମାଦ , ଉନ୍ମାଦୀ , ଉନ୍ମାଦିଆ
panਪਾਗਲ , ਮਤਵਾਲਾ , ਸ਼ੁਦਾਈ
urdمدہوش , بد مست , متوالا

lustful     

कामासक्त

lustful     

न्यायव्यवहार  | English  Marathi
कामासक्त, कामुक

lustful     

A Dictionary: English and Sanskrit | English  Sanskrit
LUSTFUL , a.कामुकः -का -कं, कामी -मिनी -मि (न्), कामवृत्तिः -त्तिः-त्ति, कामप्रवणः -णा -णं, कामासक्तः -क्ता -क्तं, सकामः -मा -मं, कामनः-ना -नं, कमनः -ना -नं, कम्रः -म्रा -म्रं, कमिता -त्री -तृ (तृ), काम-यिता &c., रतार्थी -र्थिनी &c., मैथुनार्थी &c., सुरतार्थी &c., मैथुना-भिलाषी -षिणी &c., सम्भोगाभिलाषी &c., रताभिलाषी &c., मैथुनेच्छुः-च्छुः -च्छु, व्यवायी -यिनी &c., अनुकः -का -कं, अभीकः -का -कं,अभिकः -का -कं, लाषुकः -का -कं, अभिलाषुकः -का -कं, व्यवाय-परायणः -णा -णं, लम्पटः, स्त्रीलम्पटः, स्त्रीव्यसनीm.(न्), स्त्रीसङ्गा-भिलाषी &c., स्त्रीसम्भोगाभिलाषी, स्त्रीरतः, स्त्रीपरः. —
(Under the influence of lust) कामार्त्तः -र्त्ता -र्त्तं, कामातुरः -रा -रं, कामान्धः -न्धा-न्धं, कामान्वितः -ता -तं, कामाविष्टः -ष्टा -ष्टं, कामग्रस्तः -स्ता -स्तं, कामा-धीनः -ना -नं, कामयुक्तः -क्ता -क्तं, कामाक्रान्तः -न्ता -न्तं, कामजितः -ता-तं, जातकामः -मा -मं, कामोपहतः -ता -तं.
ROOTS:
कामुककाकंकामीमिनीमि(न्)कामवृत्तित्तित्तिकामप्रवणणाणंकामासक्तक्ताक्तंसकाममामंकामननानंकमनकम्रम्राम्रंकमितात्रीतृ(तृ)कामयितारतार्थीर्थिनीमैथुनार्थीसुरतार्थीमैथुनाभिलाषीषिणीसम्भोगाभिलाषीरताभिलाषीमैथुनेच्छुच्छुच्छुव्यवायीयिनीअनुकअभीकअभिकलाषुकअभिलाषुकव्यवायपरायणलम्पटस्त्रीलम्पटस्त्रीव्यसनीस्त्रीसङ्गास्त्रीसम्भोगाभिलाषीस्त्रीरतस्त्रीपरकामार्त्तर्त्तार्त्तंकामातुररारंकामान्धन्धान्धंकामान्विततातंकामाविष्टष्टाष्टंकामग्रस्तस्तास्तंकामाधीनकामयुक्तकामाक्रान्तन्तान्तंकामजितजातकामकामोपहत

Related Words

lustful   कामाभिकाम   हर्षदोहल   नातिलम्पट   रतिलम्पट   मदविह्वलित   लौल्यवत्   स्पर्शरसिक   salacious   भगदेव   रजोगुणी   मदविह्वल   वृषस्यन्ती   कामयितृ   कामन   कमितृ   कामयमान   ruttish   निष्षपिन्   अभिक   लिम्पट   वाञ्छिन्   गृद्ध   कामवत्   वधूयु   व्रतोपेत   अनुक   गदयित्नु   leacher   शिश्नदेव   संपाक   कामल   कामुकी   प्रलुभ्   लम्पट   सम्पाक   व्यवायिन्   गृधु   अधिकाम   अनुकाम   डिम्बिका   कामि   मलाका   रिरंसु   शिश्नम्   संगिन्   अभीक   libidinous   हर्षुल   कामिक   अभिकाम   सङ्गिन्   षिड्ग   कामी   lewd   कामुक   कमन   बृहद्ध्वज   अजमुखी   कामिन्   सकाम   lascivious   wanton   चुम्बक   रत   रसिक   उन्मदा   licentious   पञ्चवटी   पाञ्चालिक   लुब्ध   रागिन्   राजस   लोल   जम्बूद्वीप   पुञ्जिकस्थला   कमर   मद   ऋक्षरजस्   पुरु   काम   अभि   कमल   बोधिसत्त्व   दधीच   श्वेतरश्मि   हर्ष   गङ्गा   वृष   स्पर्श   तुलसी   रति   पाताल   पुरूरवस्   त्रिशङ्कु   षष् ‍   ब्रह्मदत्त   अवतार   पाञ्चाली   काल   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP