Dictionaries | References
l

licentious

   
Script: Latin

licentious     

स्वैराचारी

licentious     

न्यायव्यवहार  | English  Marathi
स्वैराचारी

licentious     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Licentious,a.अनियंत्रण, निर्मर्याद, स्वेच्छा- -चारिन्, कामवृत्त, स्वैरिन्, उच्छृंखल, अबद्ध, अनर्गल.
ROOTS:
अनियंत्रणनिर्मर्यादस्वेच्छाचारिन्कामवृत्तस्वैरिन्उच्छृंखलअबद्धअनर्गल
2कामासक्त, उद्दामचरित, अति- -क्रांतमर्याद, दुराचार, अशिष्टाचार, धर्मभ्रष्ट, व्यसनिन्, व्यसनासक्त, विषयासक्त, कामुक, दुर्वृत्त, लंपट; स्त्रीव्यसनिन्;See
ROOTS:
कामासक्तउद्दामचरितअतिक्रांतमर्याददुराचारअशिष्टाचारधर्मभ्रष्टव्यसनिन्व्यसनासक्तविषयासक्तकामुकदुर्वृत्तलंपटस्त्रीव्यसनिन्
Libertine,
Lustful. -ly,adv.उच्छृंखलं, निर्यंत्रणं, निर्मर्यादं; कामुकवत्, लंपटवत्.
ROOTS:
उच्छृंखलंनिर्यंत्रणंनिर्मर्यादंकामुकवत्लंपटवत्
-ness,s. व्यभिचारः, अत्याचारः, दुराचारः, दुर्वृत्तता, व्यसनिता, भ्रष्टचारित्रं-त्र्यं, लांपट्यं, स्त्रीसंग- -परता, मर्यादातिक्रमः, व्यतिक्रमः, उत्क्रमः, निर्यंत्रणा.
ROOTS:
व्यभिचारअत्याचारदुराचारदुर्वृत्तताव्यसनिताभ्रष्टचारित्रंत्र्यंलांपट्यंस्त्रीसंगपरतामर्यादातिक्रमव्यतिक्रमउत्क्रमनिर्यंत्रणा

licentious     

A Dictionary: English and Sanskrit | English  Sanskrit
LICENTIOUS , a.
(Exceeding the limits of law or propriety) निर्मर्य्यादः -दा -दं, मर्य्यादातिवर्त्ती -र्त्तिनी -र्त्ति (न्), मर्य्यादातिक्रमी -मिणी&c., त्यक्तमर्य्यादः -दा -दं, अतिक्रान्तमर्य्यादः &c., उत्क्रान्तमर्य्यादः &c., अमर्य्यादः &c., व्यभिचारी -रिणी &c., दुराचारी &c., दुराचारः -रा -रं,अनाचारी &c., स्वेच्छाचारी &c., यथेष्टाचारी &c., कामाचारी &c., कामवृत्तः -त्ता -त्तं, उच्छृङ्खलः -ला -लं, अशिष्टः -ष्टा -ष्टं, अशिष्टाचारः &c., धर्म्मभ्रष्टः -ष्टा -ष्टं, त्यक्तधर्म्मा -र्म्मा -र्म्म (न्), अत्याचारी &c., अबद्धः-द्धा -द्धं, अनर्गलः -ला -लं. —
(Profligate, dissolute) व्यसनी -निनी&c., व्यसनीयः -या -यं, व्यसनासक्तः -क्ता -क्तं, विषयासक्तः &c., विषयी-यिणी &c., विषयानुरागी -गिणी &c., भोगासक्तः &c., कामुकः -का-कं, अनवस्थः -स्था -स्थं, दुष्टः -ष्टा -ष्टं, पापीयान् -यसी -यः (स्), पापिष्ठः-ष्ठा -ष्ठं, दुर्वृत्तः -त्ता -त्तं, लम्पटः, स्त्रीलम्पटः, स्त्रीव्यसनी, व्यवायपरः -रा -रं.
ROOTS:
निर्मर्य्याददादंमर्य्यादातिवर्त्तीर्त्तिनीर्त्ति(न्)मर्य्यादातिक्रमीमिणीत्यक्तमर्य्यादअतिक्रान्तमर्य्यादउत्क्रान्तमर्य्यादअमर्य्यादव्यभिचारीरिणीदुराचारीदुराचाररारंअनाचारीस्वेच्छाचारीयथेष्टाचारीकामाचारीकामवृत्तत्तात्तंउच्छृङ्खललालंअशिष्टष्टाष्टंअशिष्टाचारधर्म्मभ्रष्टत्यक्तधर्म्मार्म्मार्म्मअत्याचारीअबद्धद्धाद्धंअनर्गलव्यसनीनिनीव्यसनीययायंव्यसनासक्तक्ताक्तंविषयासक्तविषयीयिणीविषयानुरागीगिणीभोगासक्तकामुककाकंअनवस्थस्थास्थंदुष्टपापीयान्यसी(स्)पापिष्ठष्ठाष्ठंदुर्वृत्तलम्पटस्त्रीलम्पटस्त्रीव्यसनीव्यवायपर

Related Words

licentious   प्रमदक   उदूवृत्त   आपढंगी   खोटचाल   बेढंग   बारबंद्या   पांसुला   लुच्चाई   बारबंडा   दुराचरणी   बेकैदी   यथेष्टचारी   प्रदुष्ट   अजागळी   आचारभ्रष्ट   बारगा   बाहेरचार   बदफैली   कामात्मन्   दिग्विजयी   दुराचारी   निर्मर्याद   सावळेंगोंधळें   सर्वाबद्ध   कुमार्गी   वायकळणें   ढंगी   ढंग्या   कामवृत्त   बिचलणें   पुंड   पुंडाई   unbridled   dissipated   गोकूळ   अनाचारी   आचारहीन   बहवस   धोताल   धोताल्या   पांसु   कन्याकुब्ज   अवाडाव   बेताळ   लम्पट   वावगा   सङ्गिन्   अमर्याद   हविष्य   हिडगा   अनर्गल   बाष्कळ   निसूक   निसूग   पार्ष्णि   गोकुल   अशिष्ट   चेकळणें   ढंग   अबद्ध   बेताल   मातणें   मनस्वी   विदारणें   अवीट   धूर्त   उद्वृत्त   ऐच्छिक   शाई   कन्यकुब्ज   वश   षष् ‍   काम   तोंड   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP