-
BEGGARLY , a.
(Indigent) दरिद्रः -द्रा -द्रं, निर्धनः -ना -नं, दुर्गतः -ता-तं, कृपणः -णा -णं, दीनः -ना -नं. —
(Mean) तुच्छः -च्छा -च्छं, नीचः-चा -चं, अपकृष्टः -ष्टा -ष्टं.
-
BEGGARLY , adv.
कृपणं, कार्पण्येन, दीनं, नीचप्रकारेण.
-
adj
Site Search
Input language: